सदस्यः:2240316HEERA RAJ/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
हीरा राज् पी
हीरा राज् पी
जन्म 09-08-2004
कालिकट्
देशीयता भारतीय
शिक्षणम् बि एस् सी
गृहनगरम् वल्लिक्कुन्न्
पितरौs
  • राजेष् पी (father)
  • जयश्री ए पी (mother)

हीरा राज् पी[सम्पादयतु]

व्यक्तिगत जीवितम्[सम्पादयतु]

मम नाम हीराराज् पी। २००४ तमस्य वर्षस्य अगस्तमासस्य ९ दिनाङ्के कालिकट्-नगरस्य निर्मला-चिकित्सालये राजेश-जयश्रीयोः पुत्र्या मम जन्म अलभत् । मम माता, पितृपितामही च बालिकायाः ​​कृते प्रार्थयन्तौ आस्ताम् , ततः अहं तेषां इच्छानुसारं जातः। मम गृहे मम पिता, माता, भ्राता, पितामहः च सन्ति । मम मातापितरौ शिक्षकौ, भ्राता च केरलपर्यटनविभागे पाकशास्त्रज्ञः अस्ति। तस्य नाम हिरण् राजः । मम पितामही संस्कृतशिक्षिका आसीत्, मम पितामहः च मन्दिरे पुरोहितः आसीत् । मम पिता पाककलायां अतीव रुचिं लभ्यते एव , तस्य विषये च विकाराधीनः अस्ति। अतः अस्माकं कालिकट्-नगरे लघु-टिफिन्- आपणस्य सह एकं लघु-भोजन-केन्द्रम् अस्ति ।

मम कुटुम्बम्

विद्याभ्यास जीवितम्[सम्पादयतु]

अहं वल्लीकुन्नु नगरस्य सांदीपनी विद्यानिकेतन् विद्यालये प्रथमं  तः चतुर्थं यावत् अधीतवान्। तदनन्तरं अहं नेट्टीव् ए यु पी विद्यालये  सप्तमी कक्ष्या सम्पन्नवान्। अहं उच्चशिक्षणार्थं वल्लीकुन्नु नगरस्य चन्दन् ब्रदेर्स् उच्च माध्यमिक  विद्यालये सम्मिलितवान्। अहं ततः द्वादशं सम्पन्नवान्। मम प्रियाः स्मरणीयाः च विद्यालयदिनानि अस्मात् विद्यालयात् एव सन्ति। सर्वेषां गुरुणां मम कृते उत्तमं वस्तु आसीत्, मम अपि ते आसन्। अहं सर्वेषां शिक्षकानां विषये विशेषविचारः, आदरः च अस्ति यतः अहं अध्यापनपृष्ठभूमियुक्तात् परिवारात् आगच्छामि। यथा अहं विद्यालये अधिकांशेषु कार्यक्रमेषु भागं गृह्णामि तथा च उत्तमं कर्तुं प्रयतन्ते तथा च अहं मम अध्ययने अपि सर्वोत्तमं कर्तुं प्रयतन्ते, मम शिक्षकानां मयि उत्तमं मतम् अस्ति। मम जीवने यः शिक्षकः मां बहु प्रेरितवान् सः मम जनीष् महोदयः अस्ति। सः उच्चविद्यालये मम शिक्षकः आसीत् । सः अस्मान् सामाजिकविज्ञानं पाठयति स्म। सः मम प्रियतमः आचार्यः अधुना अपि अस्ति। अहं तं मम पितरं मन्ये, आदरं च करोमि, सः मां अपि स्वपुत्रीं मन्यते, परिचर्या च करोति। वस्तुतः अहं तस्य सम्बन्धस्य विषये बहु कस्मैचित् प्रकटयितुम् न इच्छामि। मम एकः अपि आचार्यः अस्ति, मम परममित्रः राजीव् महोदयः। सः द्वादशश्रेण्यां मम रसायनशास्त्रस्य शिक्षकः आसीत् । मम सर्वैः आचार्यैः सह मम सुसम्बन्धः अस्ति, परन्तु एतौ मम कृते विशेषौ स्तः। मम परममित्रस्य नाम स्वाती अस्ति। वयं ५ कक्षायां मिलितवन्तः, अद्यापि वयं मैत्रीं निरन्तरं कुर्मः।अस्माकं मैत्री अद्यापि प्रबलम् अस्ति। सा एव मम कृते सर्वदा भविष्यति। सा केरलदेशे पॉलीटेक्निक् पाठ्यक्रमं कुर्वती ।

मम कलालयम्[सम्पादयतु]

अधुना अहं बेङ्गलूरु नगरस्य क्रैस्ट् विश्वविद्यालये अध्ययनं करोमि। अहं भौतिकशास्त्रे, गणितशास्त्रे, इलेक्ट्रॉनिक्स् शास्त्रे च बिरुदं करोमि। एषः त्रिवर्षीयः पाठ्यक्रमः अस्ति। क्रैस्ट् भारतस्य उत्तममहाविद्यालयेषु अन्यतमम् अस्ति। मम पूर्वविद्यालयेभ्यः मित्राणि क्रैस्ट् विश्वविद्यालये नास्ति। किन्तु केरलजनाः बहवः सन्ति। मया क्रैस्ट् विश्वविद्यालयः मुख्यतया तस्य लोकप्रियतायाः कारणात् अपि च एन् सी सी ( राष्ट्रीय कैडेट कोर) इत्यत्र सम्मिलितस्य कारणात् चयनं कृतम्। मम भाषायाः उन्नयनार्थम् अपि अहं क्रैस्ट् चिनोमि। क्रैस्ट् एकः लघुः भारतः अस्ति, यतः देशस्य सर्वेभ्यः भागेभ्यः अपि च विभिन्नदेशेभ्यः छात्राः सन्ति। अत्र अहं मम मातुलेन सह निवसति । सः अत्र तस्य मातुः, भार्यायाः, तेषां पुत्रेण च सह निवसति। सः आस्ट्रेलिया देशस्य एकस्याः कम्पनीयाः भारतीयदेशप्रबन्धकः अस्ति । कुटुम्बात् दूरं तिष्ठन् अपि मम बहु पीडा नास्ति यतः मम गृहविरहः नास्ति। यदा अहं किमपि अवकाशदिनं प्राप्नोमि तदा अहं उत्साहेन सुखेन च गृहं गच्छामि। तस्मिन् काले अहं मम प्रियशिक्षकान् अपि मिलितुं प्रयतन्ते।

मम महत्वाकांक्षा[सम्पादयतु]

मम शौकाः सङ्गीतं श्रवणं, बेट्मिन्टन्- क्रिडा, वायलिन् वादनं च सन्ति। अहं पुस्तकपठनं मम शौकरूपेण वक्तुम् इच्छामि, परन्तु अहं उत्तमा पाठका नास्मि। अहं पुस्तकपठनं आरभतुम् इच्छामि। अहं मन्ये यत् अस्मिन् जगति प्रत्येकस्य व्यक्तिस्य किञ्चित् कर्तव्यं भवति । तथा च अहम् अपि मन्ये यत् अस्मिन् जगति मम कर्तव्यं मम देशस्य रक्षणं सेवा च अस्ति। मम महत्त्वाकांक्षा भारतीयवायुसेनायां उड्डयनयुद्धविमानचालकरूपेण स्वदेशस्य सेवां रक्षणं च कर्तुं वर्तते। यतः अहं लघुः व्यक्तिः अस्मि, अहं भारतीयवायुसेनायां सम्मिलितुं न शक्नोमि। अतः अहं किञ्चित् मम निर्णयं परिवर्तयामि। यदि अहं भारतीयवायुसेनायां सम्मिलितुं न शक्नोमि तर्हि अहं भारतीयकरसेनायां सम्मिलितः भविष्यामि, स्वदेशस्य सेवां च करिष्यामि। तदर्थं मया पूर्वमेव मम सज्जता योजना च आरब्धा।

मम वर्तमानस्थितिः[सम्पादयतु]

क्राइस्ट् विश्वविद्यालये मम मित्राणि बेट्टी, सोम्या, नेहा च सन्ति । सोम्या अपि एनसीसी इत्यस्य भागः अस्ति । एनसीसी इत्यस्य कारणेन अहं च सोम्या च अत्यधिकं आसक्तौ अभवताम्। सशस्त्रसेनायां सम्मिलितुं मम महत्त्वाकांक्षा अस्ति इति कारणतः अहं एनसीसी-सङ्घं सम्मिलितवान्। एनसीसी इत्यनेन सह शैक्षणिकव्यवस्थापनं किञ्चित् कठिनं भवति, परन्तु मम इच्छायाः कारणात् अहं तस्य प्रबन्धनं कर्तुं समर्थः अस्मि।

अधुना अहं बी.एस.सी. पाठ्यक्रमः रोचकः अस्ति तथा च शिक्षकाः अपि उत्तमाः सन्ति। तथा च अस्माकं कक्ष्ये केवलं २८ छात्राणां बलं वर्तते, अतः सर्वेषां मध्ये अस्माकं उत्तमः बन्धः अस्ति।