सदस्यः:2240732medha/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मम नाम मेधा।अहं हिन्दुपुरे जन्म पालितः च यत् आन्ध्रप्रदेशे अस्ति।सम्प्रति अहं बेङ्गलूरुनगरस्य छात्रावासस्य निवासं करोमि।उच्च अध्ययनार्थं बेङ्गलूरु आगतः।अनन्तपुरस्य एलआरजी संस्थातः प्राथमिकशिक्षां सम्पन्नम् मम पितुः नाम गुरुराजः अस्ति मम पिता बैंकस्य कर्मचारी अस्ति।मम मातुः नाम लक्ष्मी अस्ति।सा गृहिणी अस्ति। सा पूर्वं शिक्षकरूपेण कार्यं करोति स्म।मम द्वौ अग्रजौ स्तः ये I कार्येषु कार्यं कुर्वतः।मम परिवारं बहु रोचते।यद्यपि मम जन्म आन्ध्रप्रदेशे अभवत् तथापि मम मातृभाषा कन्नडभाषा अस्ति।अहं तेलुगु, कन्नड,हिन्दी, आङ्ग्लभाषां प्रवाहपूर्वकं वक्तुं शक्नोमि।मम शौकाः चलचित्रं द्रष्टुं, इण्डोरक्रीडां वादयितुं इत्यादयः सन्ति।अहं कार्नाटिकसङ्गीतस्य अल्पप्रशिक्षितः अस्मि।अहं वायलिनं वादयितुं शक्नोमि।अहं गत 4 वर्षेभ्यः वायलिनं शिक्षमाणः अस्मि।अहं राष्ट्रियस्तरस्य छायाकरणप्रतियोगितायां कांस्यपदकं प्राप्तवान्।अहं बैडमिण्टन्, क्रिकेट्, बेस्बल् च क्रीडामि । यदा यदा मम समयः भवति तदा तदा अहं पाकशालायां मम मातुः साहाय्यं कर्तुं प्रयतस्ये।अस्माकं गृहे रैप्टर् इति श्वः अस्ति।अहं अधिकांशं समयं तया सह क्रीडन् यापयामिअहं बैडमिण्टन,क्रिकेट्, बेसबॉल च क्रीडामि।मम १० कक्षायां अहं मम विद्यालयस्य सांस्कृतिकः कप्तानः आसम्।मम मम्मया निर्मितं भोजनं मम बहु रोचते।मम मम्मया निर्मितं बैंगन करी मम बहु रोचते।अहं कदापि दधितण्डुलं खादितुम् अर्हति।मम चलच्चित्रं द्रष्टुं बहु रोचते विशेषतः अपराध-रोमाञ्चक-ग्रन्थाः।मम शर्लॉक-होम्स्-पुस्तकानि, हैरी-पोटर-पुस्तकानि च बहु रोचन्ते।मम विद्यालये सर्वदा उत्तमाः अंकाः प्राप्ताः।मम १० तमे बोर्डपरीक्षायां १० अंकाः अपि च मम अन्तरबोर्डपरीक्षायां ९५० अंकाः प्राप्ताः।मम विभिन्नस्थानानां यात्रां बहु रोचते।अधुना अहं मम मित्रैः सह सवनदुर्गापदयात्राम् इच्छामि,अतिमजेयम् क्लान्तं च आसीत् .मम विद्यालये अहं बहुवारं वायलिनवादनं कृतवान्।बाल्ये अहं जीवविज्ञानविषये प्रेम करोमि स्म।यदा अहं वृद्धः अभवम् तदा अहं मनः कृतवान् यत् जीवविज्ञानसम्बद्धे किमपि कार्ये मम करियरं अवश्यं कर्तव्यम्। ततः अहं जैवप्रौद्योगिक्याः प्रेम्णः आरम्भं कृतवान्।अतः अहं जैवप्रौद्योगिक्याः अध्ययनं कर्तुं निश्चितवान्।अहं ख्रीष्टः विश्वविद्यालये साक्षात्कारं दत्तवान् चयनितः च अभवम् येन अहं प्रसन्नः अभवम्।मम मित्रैः सह समयं व्यतीतुं मम बहु रोचते।मम केवलं अल्पाः एव मित्राणि सन्ति अहं तेषां सह यदा कदापि न्यूनतां अनुभवामि।अद्यापि मम विद्यालयस्य मित्रैः सह सम्पर्कं करोमि।यदा कदापि अवकाशदिनानि प्राप्नोमि अहं स्वपरिवारेण सह समयं व्यतीतुं गृहं गच्छामि।अहं मम मातुलभ्रातृभिः सह शतरंजं, कैरम्, ताशं च क्रीडामि।प्रत्येकस्य उत्सवस्य कृते अस्माकं सर्वे परिवारस्य सदस्याः एकत्र गत्वा आनन्देन उत्सवं कुर्वन्ति।मम प्रियाः उत्सवाः दीपावली, होली च सन्ति।मिष्टान्नं खादितुम् मम न रोचते।किन्तु गृहे निर्मितं मिष्टान्नं खादामि।मम प्रियपुस्तकानि पठितुं मम बहु रोचते।अहं आङ्ग्लभाषायां कथाः लिखामि।मम प्रियः वीथिभोजनः पानिपुरी अस्ति।मम पर्वतात् अधिकं समुद्रतटाः रोचन्ते।मम सर्वं संगीतं श्रोतुं रोचते।अहं सर्वविधं संगीतं शृणोमि किन्तु भारतीयशास्त्रीयः मम प्रियः अस्ति चलचित्रम्।मया तान् बहुवारं दृष्टम्। यदि मम बेङ्गलूरुनगरस्य ny अनुभवस्य विषये लिखितव्यं भवति,तत् स्थानं मम कृते नवीनं नास्ति यथा अहं मम परिवारेण सह प्रायः एतत् स्थानं गच्छामि स्म।किन्तु अस्मिन् समये अहम् अत्र एकः एव आगत्य एकः एव निवसितुं आरब्धवान् यत् मम कृते अतीव अस्ति यथा अहं कदापि न मम मातापितृभ्यः दूरं निवसति स्म।अहं प्रथमवारं महाविद्यालये प्रवेशं कृत्वा भीतः अभवम्।किन्तु पश्चात् साहसिकः अभवम्। इदानीं अहं मन्ये अहम् एतस्य आनन्दं लभते।मम प्रथमसत्रे उत्तमः ग्रेडः सुरक्षितः।मया बेङ्गलूरुनगरस्य जनाः परिवेशाः च समायोजिताः।प्रथमदिनेषु चलचित्रं गन्तुं मम बहु रोचते।अत्र स्थातुं अतीव आसीत् किन्तु तदपि मम अध्ययनार्थं समायोजितः। अत्र स्नातकपदवीं सम्पन्नं कृत्वा,अहं विदेशे मम स्नातकोत्तरपदवीं प्राप्तुम् इच्छामि।मम रुचिः आनुवंशिकी एपिजेनेटिक्स च अस्ति।अहं तस्मिन् स्वस्य करियरं कर्तुम् इच्छामि।सम्प्रति अहं न्यूनतनावैः सह सुखी जीवनं जीवामि तथा च स्वजीवनं एतादृशं जीवितुं इच्छामि।अहं स्वस्थजीवनशैलीं अनुसरणं कर्तुम् इच्छामि यत् मम नववर्षस्य संकल्पः आसीत्।अहं तस्य अनुसरणं करोमि।

मम जीवनस्य आदर्शवाक्यं सुखी भवितुं मम परितः जनान् सुखी च भवतु।अहं मम मातापितरौ, शुभकामनाकारं च गर्वितं कर्तुम् इच्छामि।अहं विश्वासं करोमि यत् अहं कदापि मनोवृत्तिम् न त्यजामि तथा च मम लक्ष्याणां प्राप्त्यर्थं परिश्रमं करोमि।

MEDHA

मम जीवने अल्पाः महत्त्वाकांक्षाः सन्ति ये अहं वास्तवतः मम जीवने साधयितुम् इच्छामि।प्रथमं वस्तु अस्ति यत् अहं मम मातापितरौ सुखिनौ गर्वितं च कर्तुम् इच्छामि।अहं इच्छामि यत् मम गृहस्य मया डिजाइनं कृतं भवतु।मम जीवने एकवारं महेन्द्रसिंह धोनी इत्यनेन सह मिलितुम् इच्छामि,यः मम जीवने विविधरीत्या मम प्रेरणाम् अयच्छत्।अहं विश्वस्य सर्वत्र एकलयात्रायां गन्तुम् इच्छामि,विभिन्नस्थानानि अन्वेष्टुम्,विभिन्नभोजनानि प्रयतितुं,विभिन्नजनैः सह मिलितुं इत्यादयः।न्यूनातिन्यूनम् एकवारं मम अहं एकस्य चलच्चित्रस्य पटकथां लिखित्वा तस्य निर्देशनं कर्तुम् इच्छामि।ये निर्देशकाः मम प्रेरणाम् अयच्छन् ते सन्ति रामगोपाल वर्मा, एस एस राजामौली। एते जनाः मम जीवने प्रभावं कृतवन्तः।अहं रामगोपालवर्मा इत्यस्य विचारधाराणां अनुसरणं करोमि।जन्धयाला सरस्य तस्य चलच्चित्रस्य च अहं प्रबलतया प्रशंसां करोमि। अहं मन्ये यत् एतावन्तः विषयाः सन्ति येषां जीवने तेषां चलच्चित्रेभ्यः शिक्षितव्यम्।