सदस्यः:Abhijith.nar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

{{ अक्षय् कुमार् महाशयः हिन्दी चलचित्र शाखायां प्रसिद्धः भवति।सः द्वॆवारं फ़्इलिम्फ़्ऎअर् पुरस्कार्ः जॆतवान् भवति।सः १२५ चलचित्रानां कृतवान् अस्ति।सः "खिलाडी सीरीस्" इति नाम्ना ८ चलचित्रानां कृतवान् अस्ति। तस्य हास्यकथापात्रानां अपि प्रसिद्धं भवति।"गारम् मसाला","भूल् भुलैय" इत्यादीनि हास्यचलचित्राणां अपि सः कृतवान्। २००८ वर्षॆ "विन्द्सर्"विश्वविद्यालयॆण तं "डोक्क्टाऱेट्" पुरस्कृतं।२००९ वर्षॆ भारतीय सर्वकारॆण तं "पद्मश्री" पुरस्कृतं।कुमार् महाशयस्य प्रथम चलचित्रं "सौगन्थ्(१९९१)"भवति।सः "विष्णुविजय"नाम एकं कन्नडा चलचित्रमपि कृतवान् भवति।१९९७ वर्षॆ सः यष् चॊप्रा महाशयस्य "दिल् तॊ पागल् हॆ"इति नामकं चलचित्रं कृतवान्।तस्य "रॊउडी रातॊर्" नामकं चलचित्रं २०१२ वर्षॆ प्रसिद्धं भवति।तस्य "ऒ मै गॊड्" नामकं चलचित्रं अतीव प्रशस्तं भवति।तत् चलचित्रॆ तॆन् भगवान् कृष्णस्य कथापात्रं कृतवान्। }}