सदस्यः:Abhishek Reddy.m7/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मैक्रो फैनैन्स( सूक्ष्म ऋण )[सम्पादयतु]

मैक्रो फैनैन्स इत्युक्ते किम्

मैक्रो फैनैन्स इत्युक्ते निर्थनानां कृते सेवा, ऋणदान, इतर आर्थिक साहाय सदुपाय रूपेण सूक्ष्म रूप धन सहायम् भवति। एतानि सर्वाणि आर्थिक ऋणसदुपायं साधारणतया लधु रूपधनं , लधु रूपेण धनं ऋणदान रूपेण दानं, रक्षण रूपेण वित्तकोषे स्थापनं आदि भवन्ति। मैक्रो फैनैन्स(सूक्ष्म रूप धन सहायम् ) इति पदं वित्तकोषानां स्थित ऋणदान, रक्षणादि अनेक विध सेवा कार्यक्रमाणां कृते पर्याय अर्थ रूपेण स्वीकर्तुं शक्नुमः।

किमर्थं ते सूक्ष्म इति कथ्यन्ते। ये निर्थनाः के वित्तकोषेसु ५०,०००तः ऋणं स्वीकर्तुं अपि न शक्तः तेषां कृते सूक्षऋण सौकर्यार्थं, ये निर्थनाः के वित्त कोषेसु न्यूनातिन्यूनं १००० रूप्यक उद्घाटनार्थं धनं स्वीकर्तुं साहाय्यं ददति। एतत् उहितुं शक्यते यत् निर्थनानां कृते आर्थिक सेवायाः आवश्यकं न भवति इति। किन्तु वयं किन्तित् तिन्तयामः चेत् वयं ज्ञातु शक्यते यत् एते निर्थनाः अनेक इतर रूपेण एतानि सूक्षऋण सदुपायाना उपयोगं कुर्वन्तः सन्ति। साधारणतया निर्थन जनाः अनेकानेक मार्गेषु धन रक्षणं कुर्वन्ति।किन्तु तानि सर्वाणि अवैधिकः विधिविरूछ इति कथितुं किमपि विप्रतिपत्तिः नास्ति। ते स्वर्ण आभरण रूपेण, गृह जन्तु रूपेण, गृहनिर्माण सामग्रि रूपेण अपिच ये अत्यन्त सुलभतया धन रूपेण निविमयं कर्तुं शक्यते तत् रूपेण रक्णणं कुर्वन्ति. किन्तु एतानि सर्वाणि भद्रता रूपेण चिन्तयामः चेत् किन्चित् अभद्रता रूपेण एव भवन्ति। ते क्षेत्रतः आगतानि फल सायं पार्श्वे संस्थाप्य धर वृद्धि अनन्तरं विक्रयणं कुर्वन्ति। ते धनं भूमौ स्थपयन्ति नोचेतु पर्यन्ते निक्षिपन्ति। ते भागं अपि स्वीकुर्वन्ति यत्र सर्वे जनाः मिळित्वा सामूहिक रूपेण धनं एकत्र कृत्वा प्रतिदिनं , प्रतिवारं, नोचेत् प्रतिमासं आवर्तरूपेण ददति। एतत् समूहिक वर्गे कोपि इच्छन्ति चेत् एतत् वर्गं धन साहाय्यं ऋण रूपेण स्वीकुर्वन्ति। निर्थन जनाः तेणां धनं प्रतिवेशिनं अपि दत्वा न्यास रूपेम स्थापयन्ति। नोचेत् स्थनिक धनं संग्रहाना कृते दत्वा धनरक्षणं कुर्वन्ति।

मैक्रो फैनैन्स

तथापि एतानि सर्वाणि धन रक्षण विधानानि कानिचित् सीमा नियमानि भवन्ति। एतत् असंभवं इकति कथितुं शक्यते यत् उदाहरण रूपेण वक्तुं शक्यते यत् कदापि गृहे किमपि गृहशुभकार्यं करणीयं चेत्, ते अकस्मात् धनं इच्छन्ति चेत्, एतत् धनं धने वृद्धि असमतौल्यं, गृहे भूमौ स्थपित धनं कीटके नाशनं अग्नि संभव प्रमादेषु विनाशनं, चोराणं चोरितं, नोचेत् धनं जीर्णत्वं प्राप्य उपयोगं कर्तु अशक्तं भवितुं शक्यते। एतानि सर्वाणि असाधारण जीवनधन संरक्षण विधानानि सर्वाणि अविधि रूपेण भवन्ति, अपिच किन्चित् एव उपयोगं भवन्ति। अपिच एतानि संघानि तेषां गृहसभ्यानां कृते साधारणतया स्तब्धीकृत रूपेण धनं इच्छन्ति। अपिनाम अत्यन्त मुख्यं निर्थन जनाः मोस पूरित विधानेन, जनेभ्यः अनेक वारं धनं नष्टं प्राप्नुवन्ति। असाधारण धन न्यासान रूपाणि अपि नष्टभयं प्राप्नुवन्ति। एते संघाः स्थर आर्थिक कोषेषु धनं रक्षणार्थं स्थापयन्ति चेत् धनं रक्षणं सुलभं भवति।

मैक्रो फैनैन्स आधुनिक चरित्र

नोबेल् पुरस्कार् ग्रहीत, मैक्रो फैनैन्स पिता- मुहम्मद् युनस्

अनेक संवत्सरेषु अस्माकं मध्ये एव प्रत्य संघाः सहकारी संघाः अस्माकं परिवर्तिनं एव भवन्ति। तथापि आधुनिक सूक्ष्म ऋण संघे अस्माकं मार्ग शोधकः आचार्य मोहम्मद् यूनस् महोदयः कः प्रारम्भं कृतः ग्रामेषु निवसित महिळानां कृते मुख्यतया बंग्लादेश राज्ये जोब्रा इति ग्रामे अआत्र भवान् छत्तास् गढ यूनिवर्सिटी मध्ये एकनमिक्स् प्रफेसर् रूपेण कार्यं करोति सः १९७० संवत्सरे आर्थिक साहाय्यं कृतवन्तः। अत्क भवान् १९८३ मध्ये ग्रामीऩ ब्यान्क अपि निर्मितवान् तद्विषये सः २००६ नोबुल् प्रैज् अपि प्राप्तवान् अस्ति। तदा प्रभृति नवीनव्यवहरणं नैरन्तर्य रूपेण प्रचलितम्। सूक्ष्म ऋणदान विधानं अपि परिकल्पितः। अद्यतन दिवसेषु प्रपंच वित्तकोषः गणनं कृतः यत् अभिवृद्धि देशेषु रमारमि १५० मिलियन् जनाः सूक्ष्म ऋणदानस्य उपयोगं प्राप्नुवन्तः।

सूक्ष्म ऋणदान संस्थानानि

सूक्ष्म ऋणदान संस्थानं इति एकं संस्थानं यत् सूक्ष्म ऋणं ददाति। सूक्ष्म ऋणदान संस्थानं (एम्.एफ़्.ऐ) इति एकं संस्थानं यत् वाणिज्य वित्तकोशस्य लघु ऋण अलाभापेक्ष संस्थानं इति कथितुं शक्यते।

मैक्रो फैनैन्स मुख्य उद्देश- स्त्री विकास्


सूक्ष्म ऋणदान संस्थानस्य प्रभावं अपिच औन्नत्यं

सूक्ष्म ऋणदान संस्थानं अत्यन्त निर्थन गृहस्थानां कृते धन साहाय्यं करोति, येषां कृते साधारण आवश्यकता भवति, शंकानां रक्षणं करोति।अत्यन्त निर्थन गृहस्थानां कृते धन साहाय्यं तेषां कृते आर्थिक वृद्धि करोति, संक्षेमं करोति, तेषां जीवने स्थिररूप आदायं प्राप्स्यति जीवने वृद्धिं अपि करोति।

निर्थन जनाः ये आयः किंचित् धनं रक्षण रूपेण वित्तकोषे स्थापितुं इच्छन्ति भीमा कर्तुं इच्छन्ति, ते अत्यन्त धृढतया तेषा रक्षणं कर्तु इच्छन्ति। अद्यतन सूक्ष्म ऋणदान संस्थानस्य प्रभावं अपिच औन्नत्यं परिशोधनाः स्श्थानेषु अपि अत्यन्त प्रभावं दर्शयन्ति। एतत् सूक्ष्म ऋणदान संस्थानस्य प्रयोजनं सामान्य प्रजानां कृते अत्यन्त उपयोगकारी भवितुं शक्यते।

मैक्रो फैनैन्स प्रयोजनानि

निर्थनानं कृते एतानि सूक्ष्म ऋणदान संस्थानस्य प्रयोजनानि बहु विध रूपेण भवन्ति। धनिक निर्धनानं मध्ये भेदं निर्वापयितु, निर्थनानां मध्ये धन रक्षण विधाने प्रभावं दर्शयितु, आर्थिक सेवानं आवश्यतका भवति। प्रतिदिनं धन रक्षणे प्राधान्यता नोचेत् भावि जीवन प्रणाळिकायाः आवश्यकता अस्ति। निर्थनानं कृते एतानि सूक्ष्म ऋणदान संस्थानस्य प्रयोजनानि बहु विध रूपेण भवन्ति यथा एते जनाः स्व सन्तानानं विद्यालयाः प्रेषयितुं शक्नुवन्ति, तेषां प्रजानां कृते विद्या समुपार्जनार्थं धनं प्राप्नुवन्ति।

आधाराः[सम्पादयतु]

  1. http://www.kiva.org/about/microfinance
  2. http://www.microfinanceinfo.com/history-of-microfinance/
  3. http://www.ifad.org/events/microcredit/op.htm