सदस्यः:Abhishek swain 1234/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मानवाधिकारस्य परिचयः

मानवानां समूहः समाजः, अतः मानवस्य विकासेन समाजस्य उनतिः.... मानवसमाजेषु ये मौलिकाधिकाराः हस्तान्तरिताः न भवन्ति, ते एव अधिकाराः मानवाधि कारत्वेन ज्ञायन्ते..... प्रत्यक मानवेन जाति -धर्म -वर्ण -भेदनाअपि स्वभावेन प्राप्तः अधिकारः समानताधिकारः इत्युच्यते..... एते अधिकाराः प्रत्यकव्यक्तेः शारीरिक -सामाजिक, आध्याम्तिक -आर्थिको तरो स्वाधीनतायाः संरक्षणाय अत्या वश्यकाः.....

      मानवाधिकारस्य स्वरूपनिर्णयः कश्चन कष्टकरः विषयः.... यतः प्रत्येकराष्ट्रस्य नियमप्रणाल्याः आर्थि कव्यवस्था -सामाजिकव्यवस्था -राजनैतिकव्यवस्था -सांस्कृतिकव्यवस्था भिनाः.... तस्मात् उच्यते ये अधिकाराः मानवसमाजस्य संरक्षण सहायकाःभवन्ति, ते एव अधिकाराः मानवाधिकाराः इति......