सदस्यः:Abinjith Anjith/एलुमिनियम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्फतटीयन्
स्फटीय वस्तु
स्फटीय वस्तु
स्फतटीयन्
जेर्मनि देशस्य स्फतटीय नाणयाः
जेर्मनि देशस्य स्फतटीय नाणयाः
स्फतटीयन्
विविध देशस्य नाणयाः
विविध देशस्य नाणयाः
स्फटीयन्
स्फटीयस्य प्रतिच्छाया
स्फटीयस्य प्रतिच्छाया
स्फटीयन्
स्फटीय महानस
स्फटीय महानस

स्फतटीयन्[सम्पादयतु]

स्फटीयन् एकं रसायन वस्तु अस्ति। तस्य परमाणु-क्रमङ्कः त्रयोदशः अस्ति। स्फटीयन् पङ्गुल वर्ण, मुदुल लोहः अस्ति। तस्य घनता अतीव नीय अस्ति। एतत् मात्रा भूतले अष्ट प्रतिशतेन द्रष्टव्यं। तस्य पर्वतदातु स्फोदिजः अस्ति।

एतत् मात्रा विलयन प्रतिरोध मात्रा अस्ति। इदं करणेन स्फटीयस्य प्रयोजनाः बहुविधः अस्ति। केचन विनियोगाः अधः लिखित:

  • परिवहने आस्तरण विध
  • भोजन बन्दनेन्
  • गार्हवस्तूनि, उदाहरण: महानस उत्पादनेन्
  • वातायण निर्माण
  • द्वार निर्माण
  • फ्रान्स्, इटली, पोलैंड्, रोमानिया, इज़राइल इति विदेश राज्यस्य नाणयाः स्फटीयेन हि निर्मितम्।