सदस्यः:Abinjith Anjith/लोकन्यायालयः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

लोकन्यायालयः[सम्पादयतु]

भारतीय‌-सांविधानानुसारेण अस्माकं राष्ट्रव्यवस्थायाः त्रीणि अङ्गानि - संसद, कार्यकारीणी तथा न्यायतन्त्रम् । एतेषु न्यायतन्त्रं एव महत्त्वपूर्नं अङ्गमस्ति। एतत् न्यायालय संविधानः प्रथमतया प्रयोगादेशः गुजरात् अस्ति। जनेभ्यः शीघ्रं तथा व्ययरहितन्यायप्राप्तिः यथा भवेत् इत्यर्थं एव लोकन्यायालयस्य आयोजनं भवति। न्यायालयस्य प्रक्रिया स्वॅच्छकास्ति। लोकन्यायालयः न्यायतन्त्रस्य न्यायिक‌-कार्यभारं निर्वहणार्थं सहायभूतः भवति। निर्धनजनाः एव इदं संविधानेन उपकृतवान्।

सूचना अधिकारः[सम्पादयतु]

  • अयम् २००५ वर्षे अधिनियमः पारितः।
  • जनाः कस्मादपि कार्यालयतः स्वकार्यविषयिणीम् अन्यां प्राप्तुं शक्नुवन्ति।
  • राज्यस्य मुख्यसूचनाआयोगस्य कार्यालयं गान्धिनगरे अस्ति।