सदस्यः:Achyuth Kumar Akula/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सञ्चिका:Amoghavarsha.jpg
अमोघवर्ष
सञ्चिका:अमोघवर्ष
जन्म ८०० अ डी
जन्मनाम अमोघवर्ष
मृत्युः ८७८ अ डी
निवासः नदी नर्मदा
राष्ट्रियता भारतीय
लिङ्गम् पुरुष
नागरिकता देवनागरी लिपि
वृत्तिः राजा
पितरौ गोविन्द
सञ्चिका:Amoghavarsha 1.jpg

परिचय[सम्पादयतु]

         अमोघवर्ष मीमांसकशिरोमणिः आसीदयं भाट्टसम्प्रदायस्य प्रवर्तकः । अस्य पिता आसीद् ‘यज्ञेश्वरभट्टः’, मातासीत् ‘चांगुणा’ इति । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका अमोघवर्ष मतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। श्रूयते यत् बौद्धमतखण्डनार्थं प्रायेण धर्मपालात् बौद्धतत्त्वस्य गभीरमध्ययनं कुमारिलः कृतवान्। स्पष्टञ्चैतत् माधवकृतशङ्करदिग्विजये−

‘अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः। तदीयसिद्धान्तरहस्यवार्धीन् निषेध्यबोधाद्धि निषेध्यबाधः॥’ [१] इति।

विशयह[सम्पादयतु]

                       केचन भट्टेत्युपाधिमाश्रित्य दाक्षिणात्योऽयमिति वदन्ति। तन्न चारु। श्रूयते अमोघवर्ष  आदौ उत्तरभारते आसीत्, ते च परं दक्षिणदेशमानीताः। अतः तस्य उत्तरभारतीयत्वमेव स्वीकर्तुं युक्तम्। आनन्दगिरिणाप्युदितं− ‘भट्टाचार्याख्यो द्विजवरः कश्चित् उदग्देशात् समागत्य दुष्टमतावलम्बिनो बौद्धान् जैनान् असंख्यातान्निर्जित्यनिर्भयो वर्तते।’ इति। एतेनापि तस्य उत्तरदेशीयत्वं समर्थितं भवति!

शङ्कराचार्येण सहअमोघवर्ष साक्षात्कारःअमोघवर्ष अन्तिमसमये त्रिवेणीतटे जातः इति इतिहासप्रसिद्धः। अतः अष्टमनवमशतकोत्पन्नात् शङ्करात्‌ प्राचीनस्यास्य सप्तमशतकोत्पन्नत्वं स्वीकर्तुं युक्तम्। गजाननमहोदयः अपि ६२०-७०० ख्रीष्टाब्दः कुमारिलस्य कालः इति वक्ति। डा. गंगासागररायमहोदयोऽपि ‘श्लोकवार्तिकम्’ इति ग्रन्थस्य प्रास्ताविके मीमांसकशिरोमणेरस्य सप्तमशतकोत्पन्नत्वमुद्घोषयति− ‘श्रीकुमारिलभट्टपादाः सप्तमशताब्द्यां शङ्कराचार्यसमकालिकाः स्कन्दावतारत्वेन प्रसिद्धा अभूवन्। अमोघवर्ष देव शर्म लेन शाबरभाष्यस्य व्याख्यानं चक्रे। तच्च ‘वार्तिकम्’ इति नाम्ना प्रसिद्धिमगात्। शाबरभाष्योपरि ग्रन्थत्रयं तेन व्यरचि−

१) श्लोकवार्तिकम् अनुष्टुप्छन्दसा प्रथमाध्यायस्य प्रथमपादस्थभाष्यमर्थात् तर्कपादस्थभाष्यमाश्रित्य श्लोकाकारेण ग्रन्थोऽयं निरमायि। श्लोकाकारेण निबन्धनात् ‘श्लोकवार्तिकम्’ इति शीर्षकमिति सुधियः। ग्रन्थेऽस्मिन् ३०९९ श्लोका विलसन्ति।

२) तन्त्रवार्तिकम् प्रथमाध्यायस्य द्वितीयपादमारभ्य तृतीयाध्यायान्तं यावत् विरचितं मीमांसाभाष्यमधिकृत्य गद्यपद्यमयमिमं ग्रन्थं विरचयामासअमोघवर्ष । केचन कथयन्ति यत् द्वितीयपादमारभ्य तृतीयाध्यायस्य तृतीयपादं यावत् स्थितं भाष्यमादाय ग्रन्थमिमं निर्मितवान्।

३) टुप्टीका तृतीयाध्यायात् द्वादशाध्यायपर्यन्तं रचितस्य भाष्यस्य गद्यपद्यात्मिकेयं टिप्पणी। ग्रन्थस्यास्य अनुष्टुप्छन्दोवद् अतिसंक्षिप्ताक्षरतया तादृशार्थसूचकम् ‘अनुष्टुप्टीका’ इति नाम वदन्तो जना अनुष्टुप्टीकेति नाम्नोऽपि संक्षिप्ताक्षरतां सम्पादयितुमिव ‘टुप्टीका’ इति व्यवहर्तुं प्रारब्धवन्तः इति तत्त्वविदो वदन्ति। एषैव च ‘लघुवार्तिकम्’ इति नाम्नापि सम्प्रदाये प्रसिद्धम्।

बृहट्टीकामध्यमटीके अमोघवर्ष इति तन्त्रचूडामणौ कृष्णदेवः। परन्तु त इदानीं नोपलभ्येते। ‘तन्त्रवार्तिकम्’ बृहट्टीकायाः सङ्क्षेपः इति मीमांसाशास्त्रतत्त्वज्ञाः।

वार्तिकत्रयेऽस्मिन् नैकेषु स्थलेषु भाष्यस्पष्टीकरणाद् इतरदपि मतान्तरखण्डनात्मकं स्वमतमण्डनात्मकं वैदिककर्मणामावश्यकत्वपरं स्मृत्यर्थपरिपोषकं विचारजातमेतैः भट्टपादैः प्रादर्शि। किञ्च लोकायतीकृतस्य मीमांसकशास्त्रस्य आस्तिकीकरणमपि भट्टेनैव व्यधायि−

‘प्रायेणैव हि मीमांसा लोके लोकायतीकृता। तामास्तिकपथे कर्तुमयं यत्नः कृतो मया॥’[३] (श्लोकवार्तिकम्- १.१०) इति।

किञ्च प्रमातृप्रमेयप्रमितिप्रमाणफलादीनां जीवादिपदार्थानां मीमांसामूर्तिभिर्भट्टपादैः तथा विस्तरेण विवेचितं यथा जैमिनिसूत्रोपज्ञं मीमांसाशास्त्रं मीमांसादर्शनपदवीमलभत इति उद्यते चेदपि न अतिशयोक्तिर्भवतीति विदुषां विचारः।

links https://en.wikipedia.org/wiki/Amoghavarsha

https://en.wikipedia.org/wiki/Amoghavarsha