सदस्यः:Aishwarya arjun/जपानि भाषा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जपानि भाषा पूर्व एष्या खण्डस्य 125 सहस्रकोटि जनैः व्याह्रुत भाषा अस्ति । जपान् देशे विषेशतः । एतत् जपान् भाषा वृन्दस्य भागः । एतत् भाषा त्रयुक्यु प्रदेशस्य सर्वे भाषानां विषेशतः । जपान् भाषा नैसर्गिक भाषा तथा य भाषासु अन्यतमः । इतरे भाषासु सम्बन्धं न व्याह्णणीयते । जपान् भाषा चिनीभाषाया सह सम्बन्धं न अङ्गिकरोति । परन्तु चिनीभाषास्य अनेक संग्नानां उपयुज्यते । एतत् लेखनं "खंजी" इति वदते । आधुनिक जपान् भाषे खंजि सह द्वौ लेखन क्रिया उपयुन्यति । ते हिरगना तथा कटकना इति अत्र 46 मूल अक्षराः सन्ति ।

जपान् भाषे व्यावाहारिक स्थानं न प्राप्नोति । परन्तु जपान् देशस्य राष्ट्र भाषा । अत्र कश्चिद् प्रमाणं मन्यते । एतत् ह्योजुंगो अर्थत् " स्टन्डर्ड् जपानेस " इति । अथवा "क्योत्सुगो" अर्थत् 'सादृश्य भाषा इति । परन्तु द्वयोअपि समानमेव । जपानेस् भाषा सर्वत्र परियलितमस्ति कारणम् विद्या, संपर्कसायनं, तथा च संचरणानि एव तथा च अर्थोअपति । द्वादशानि पदानि जपानि भाषे भाषितमस्ति । वाक्यानि स्वरण उच्छारनणेन तथा संभाषणेन व्यात्यासं भवति ।

जपानिस् उच्छारेण मूलतः टोक्यो तथा क्योटो-ओसाका इति द्वौ भेदा भवन्ति । अत्र भोशसु अनेक उपभेदाः सन्ति । क्योटो ओसाका विधम् मध्यखण्डे आस्ति ।

जपानि भाषे त्रीणि मुख्य मूलानि सन्ति । एते यमाटो कोटोबा अथवा व्यागो, कांगो तथा गैरैगो । जपान् देशस्य मूल भाषा 'यमाटो कोटोब' पाण्डित्य भाषा अस्ति । एतत् व्यगो इति व्यवहार्यते । मूलभाषादेव आधुनिक दिन पर्यन्तं चीनि भाषास्य पदानां स्वीकुर्यते । एतत् कांगो इति व्यावह्नीयते । कांगो भाषयां 49.1% शत उच्छारेण पदानां , व्यागो 33.8% शताधिकं तथा अन्य राष्ट्रभाषा अथवा गैरैगो 8.8% शतम् तथा 8.3% शतम् अनेक भाषा पदानि विलीनमास्रि । अथवा कोन्शुगो भाषा अन्य देशीय पदानां स्वीकुर्वन्ति ।

जपानी भाषायां प्रथमतः चीनि भाषा शब्दोच्छासणीन न परन्तु अर्थच्छारणेन ।