सामग्री पर जाएँ

सदस्यः:Ajay M 1940301/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


Ajay M

कम्प्यूटर शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट शब्दाद् निष्पद्यते। अतः कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते। आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्वं वर्तते। वर्तमान-युगः संगणक-युगः इति निगद्यते। संगणकेन मानव-जीवने नवीनाः क्रान्तिः विहिता। संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते। सर्वप्रथमं सांख्यिकी-कम्प्यूटरस्य निर्माणं पेनसिलवेनिया- विश्वविद्यालये 1946 ईसवीये अभवन्। तदा एतस्य भारः त्रिंशत्-टन-परिमितम् आसीत्। साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति। आकार-प्रकार-दृष्टया कार्यक्षमतां चाश्रित्य कम्प्यूटरः चतुर्वर्गेषु विभाज्यते।

(1)मेन फ्रेम कम्प्यूटरः  (2) मिनी कम्प्यूटरः  (3) माइक्रो कम्प्यूटरः  (4) सुपर कम्प्यूटरः

सङ्गणकं किञ्चिद् अभिकलकयन्त्रं भवति। सङ्गणकं गणिताशास्त्रस्य तर्कशास्त्रस्य च सङ्क्रियाः स्वचालितविधिना कर्तुं शक्नोति। सङ्गणकं केवलम् 'आम्', 'न' इत्येते ज्ञातुं शक्नोति। तस्य भाषायाम् '०' अङ्कस्य अर्थः 'न' अस्ति, '१' अङ्कस्य अर्थः 'आम्' अस्ति च।इदं यन्त्रं बहूपयोगी अस्ति|संगणकः ज्ञानविज्ञानवार्धकं यन्त्रं विद्यते|मीनवजीवने अयं यन्त्रं क्लेशं नाशकः अस्ति|

अस्माभ्यं संगणकस्य उपयोग मनसि समयस्य मूल्यं क्रियामहे|अस्माभ्यं संगणके अतीव न क्रिडामहे|पुरा इदं यन्त्रं विचित्र आसीत्|

अनेकसंशयोच्छेदि, परोक्षार्थस्य दर्शकम् ।

सर्वस्य लोचनं शास्त्रं, यस्य नास्त्यन्ध एव सः ॥