सदस्यः:Ajith555z/टोकियो ८२

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

टोकियो[सम्पादयतु]

भौगोलिकीस्थितिः एवं विकासः

जापानदेशस्य मुख्यद्वीपस्य होन्शु इत्यस्य दक्षिणपूर्वयोः टोकियो इत्यस्य लघुसमुद्रस्य मस्तके सुमिडा इत्याख्यायाः नद्याः कूलद्वये टोकियोनगरमिदम् उषितमस्ति नगरस्याधिकाशभाग निम्नदर्शितक्षेत्रेषु निर्मितोस्ति। इदं टोकियो इत्यख्यं नगरं प्रायः १६१ वर्गमील (४१६.९९ कि.मी.) क्षेत्रोपरि विस्तरितमस्ति।जनसंख्यादृष्ट्या टोकियो इत्याख्यस्यास्य स्थानं विश्वमहानगरेषु चतुर्दशतममस्ति।

टोकियोनगरस्य भौगोलिकीस्थितिः
टोकियोनगरस्य भौगोलिकीस्थितिः
टोकियोनगरस्य भौगोलिकीस्थितिः

वर्तमानटोकियोदेशस्य स्थाने नैकशताब्दिभिः एकं महत् नगरम् "ईडो" इत्याख्यम् उषितमस्ति। एकः जापानदेशस्थः "ओतादुकन" वीरपुरुषः ई.स.१४५७ तमे वर्षे अगरमिदम् अस्थापयत्। अनन्तरं "तोकुगव शोगुन" इति शासकानां शासने नगरस्यास्य सर्वतोभिमुखी उन्नतिः अजायत। १९ तमशताब्दौ नगरमिदं विश्वस्य महानगरेषु एकतमम् अभवत्।एकेन भयङ्करेण भूकम्पेन कारणात् नगरस्याधिकांशभागः १९२३ तमे वर्षे विनाशितः। १९३० यावत् अस्य महानगरस्य पुनर्निमाणम् अजायत। किन्तु द्वितीयविश्वयुद्धावसरे अमेरिकाद्वारा जातायां विस्फोटकवर्षायां पुनः एतस्य महानगरस्य आधिकांश भागः विध्वंसतां गतः।पन्चादयं भागः पुनः निर्मापितः।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ajith555z/टोकियो_८२&oldid=404905" इत्यस्माद् प्रतिप्राप्तम्