सदस्यः:Ajith555z/प्रयोगपृष्ठम्6

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
आ॰ रा॰ राजराजवर्मा
जन्म आ॰ रा॰ राजराजवर्मा
१८६३
केरळेषु चङ्ङनाश्शेरि नाम्नि देशे लक्ष्मीपुरस्थराजमन्दिरे
मृत्युः १९१८
देशीयता भारतीयः

केरळपाणिनिरिति सुविज्ञातः आ॰ रा॰ राजराजवर्मा (A.R.Rajarajaverma) १०३५ तमे कोलम्बवर्षे कुम्भमासे नवमे दिने (क्रि.श. २१-०२-१८६३) पूर्वाभाद्रपदनक्षत्रे केरळेषु चङ्ङनाश्शेरि नाम्नि देशे लक्ष्मीपुरस्थराजमन्दिरे जातोऽभूत् । षट्पञ्चाशे वयसि (१०९३ तमे कोलम्बाब्दे मिथुनमासे चतुर्थे दिने) (क्रि.श.१८-०६-१९१८) स्वर्गमगात् ।

कृतयः[सम्पादयतु]

संस्कृतगीतकानि[सम्पादयतु]

१ गणपत्यष्टकम्
२ देवीमङ्गळम्
३ श्री विशाखसिंहासनारोहाभिनन्दनम्
४ चित्रनक्षत्रमाला
५ कादम्बरीसङ्ग्रहः
६ पञ्चाशतपूर्तिपञ्चाशिका
७ राजनीत्यष्टकम्
८ वीणाष्टकम्
९ भृङ्गविलापः
१० विटविभावरी
११ मेघोपालम्भ्यः
१२ विमानाष्टकम्
१३ पितृप्रलापः
१४ प्रसादमाला

दण्डकानि[सम्पादयतु]

१ देवीदण्डकम्
२ श्रीमूलषष्टिपूर्तिदण्डकम्

संस्कृतचम्पूः[सम्पादयतु]

१ रुक्मिणीहरणम्

संस्कृतप्रबन्धाः[सम्पादयतु]

१ तुलाभारः
२ अष्टबन्धाष्टबन्धः

संस्कृत-एकाङ्करूपकम्[सम्पादयतु]

१ गैर्वाणीविजयः

संस्कृतमहाकाव्यम्[सम्पादयतु]

१ आङ्गलसाम्राज्यम्

मलयाळप्रबन्धाः[सम्पादयतु]

१ कैरळीचरितम्
२ मलयाळभाषाया आधुनिकावस्था
३ अर्धेकारः

मलयाळलघुकाव्यम्[सम्पादयतु]

१ मलयविलासः

जीवचरित्रम्[सम्पादयतु]

१ केरळवर्मावलियकोयित्तम्पुरान्

कैरळ्यां विवर्तिताः ग्रन्थाः[सम्पादयतु]

खण्डकाव्यम्[सम्पादयतु]

१ मेघदूतम्

महाकाव्यम्[सम्पादयतु]

१ भाषाकुमारसम्भवः
२ रघुवंशः

नाटकानि[सम्पादयतु]

१ उद्दालचरितम्
२ मलयाळशाकुन्तळम्
३ माळविकाग्निमित्रम्
४ चारुदत्तः
५ स्वप्नवासवदत्तम्

व्याख्यानानि[सम्पादयतु]

१ मयूरसन्देशव्याख्यानम्
२ ऋग्वेदव्याख्यानम्
३ नळचरितव्याख्यानम् (कान्तारतारकम्)

व्याकरणग्रन्थाः[सम्पादयतु]

मलयाळव्याकरणम्[सम्पादयतु]

१ केरळपाणिनीयम्
२ शब्दशोधिनी
३ प्रथमव्याकरणम्
४ मध्यमव्याकरणम्

मलयाळे संस्कृतव्याकरणम्[सम्पादयतु]

१ मणिदीपिका

संस्कृतव्याकरणम्[सम्पादयतु]

१ लघुपाणिनीयम् - प्रथमोभागः
२ लघुपाणिनीयम् - द्वितीयोभागः

निघण्टुः[सम्पादयतु]

१ साङ्केतिकपदनिघण्टुः
२ आङ्गलेय-मलयाळानिघण्टुः

मलयाळभाषायां साहित्यशास्त्रग्रन्थाः[सम्पादयतु]

अलङ्कारशास्त्रम्[सम्पादयतु]

१ भाषाभूषणम्

छन्दःशास्त्रम्[सम्पादयतु]

१ वृत्तमञ्जरी

गद्यसाहित्यचरित्रम्[सम्पादयतु]

१ साहित्यसाह्यम्

ज्यौतिषग्रन्थाः[सम्पादयतु]

ग्रन्थाः[सम्पादयतु]

१ ज्योतिप्रकाशकम्

प्रबन्धाः[सम्पादयतु]

१ हैन्दवज्यौतिषम्
२ केरळज्यौतिषम्
३ कालगणनम्

can't use in sandboxसंस्कृतकवयः]] can't use in sandboxबाह्यानुबन्धः योजनीयः]] can't use in sandboxसारमञ्जूषा योजनीया‎]] can't use in sandboxसंस्कृतलेखकसम्बद्धाः स्टब्स्]] can't use in sandboxसर्वे अपूर्णलेखाः]]