सदस्यः:Ajith555z/सिलिकन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सिलिकान्

सिलिकान् एषः रसायन मूलदातु: अस्ति। अस्य सुपर्णकेतु: Si , अणुमात्रिक संख्य १४ च अस्ति। सिलिकान् एष: कठिन अस्थिर च स्फटिकीय घन वस्तु अस्ति। एष: चतुर्वैलेन्लीय लोहसदृशः च अस्ति। सिलिकान् अणुगुणनकोश्ट्के कार्बन्, जेर्मेनियम्, टिन्, फ़्लेरोवियम् सह चतुर्दश वर्गे अस्ति। एतत् किन्चित् अप्रतिक्रियात्मक अस्ति परन्तु आम्लजनकेषु अतीव रासायनिक आकर्षणं भवन्ति। सिलिकान् शुद्ध रूपे १८२३ तमे वर्शे जान्स् जेकब् बेर्जीलियस् महोदयः संस्कृत स्म।

सिलिकान् वस्तुमान्य विश्वे अष्ठतम अति सामान्य मूलधातु अस्ति। एतत् धूली, सिकता ग्रहेषु च विविध सिलिकान् डयोक्सैड् अथव सिलिकेट्स् रूपे परिकल्पित असीत्। शे ९०% अधिक पृथिव्यां होरपदरं सिलिकेट् खनिजेषु संयोजितं भवति। पृथिव्यां सिलिक अनिलस्य परम् बहु लभ्य मूलधातु अस्ति।

सिलिकान् वाणिज्य उपयुक्त। एतत् मृत्तिकेन् कैगारिका निर्माणं, सिलिक सिकत शिल च , पोर्ट्लान्ड् वज्रचूर्म् हि उलूखण सुधाधवल च पर्यन्ति। सिलिका मिश्रित वालुका पादपथे, विन्यस मार्ग निर्माणेषु उपयुक्त असीत्। पिङाणि यत्विधा पोर्सलीन् कृतेषु सह सिलिकेट् उपयुक्त भवति। सिलिकान् कार्बैड् अपघर्षक् इति उपयुक्त अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ajith555z/सिलिकन&oldid=421077" इत्यस्माद् प्रतिप्राप्तम्