सदस्यः:Akshara 1730594/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


स्मरणशक्तिः
जन्म १७८६
जन्मनाम स्मरणशक्तिः
प्रभावः मनोविज्यानम्
पितरौ हेर्मान् एब्बिङ्गस्
Overview Memory
Cortex frontal lateral
Neuron0


मनोविज़ानम्।

मनोविज़ानम् विविधा समाचाराणि स्ङ्ग्रह्य, संरक्ष्य तथा पुनः प्राप्तुम् अस्माकम् मस्तिष्कस्य शाक्तिः अस्ति। किन्तु वयम् कदाचिद् अपि गता घठणाणि न् स्मरणम् करोमि, तदा वयम् नूतन भाषा, सम्भन्धाः तथा स्वव्यक्तित्वम् विकासम् न भवेत्। मनोव्ज़्यानम् मूलभूत अर्थे, ज़ानम् संसधनम् संविधा अस्ति। अत्र प्रत्यक्ष तथा उपलक्ष नियोग संविधा अस्ति। इदम् संवेदक संसादकम्,लघु अवधि स्मरणशक्तिम् तथा दीर्घ अवधि स्मरणशक्तिम् च समाहित। प्रतिज़ात्मक अथवा प्रत्यक्ष स्मरणशक्तिः स्वचेतस् घट्टं,अतः दत्त्तांश स्मरणम् वाक्यार्थ तथा प्रासंगिक पर्येति। नप्रतिज़ात्मक अथवा उपलक्ष स्मरणशतक्तिः मूच्छित घट्टं, अतः दत्त्तांश स्मरणम् प्रक्रम स्मरणशक्तिः पर्येति। स्मरणशक्तिः हानिः स्मृतिनाशः अथवा स्मृति भ्रंशः ईति जानासि।


ज्ञानं संसाधन स्मरणशक्तिः।

इदम् ज्ञानं संसाधनम् समाचराणि एक् क्षणम् न्यून समयम् तावत् वस्तु परिदृष्ट कक्षी करोति। येतत् अस्माकम् प्रवृत्ति निषेधन बहिः तथा स्वयम्प्रेरित प्रतिक्रिया अस्ति। इदम् पूर्वाभ्यास कृत्वा स्मरणशक्तिम् दीघि कर्तुम् न भवति। अस्य त्रि विधाः सन्ति।

१ चाक्षुष वार्ता। २ शश्कुली वार्ता। ३ उपस्पर्शन वार्ता।


लघू अवधि स्मरणशक्तिः।

इदम् ज्ञानं स्ंसाधनम् समाचाराणि पूर्वाभ्यास विना अनेक क्षण कालम् पर्यंतम् परिदृष्ट कक्षी कुर्वन् भविष्यति। एतत् ज्ञानं संग्रहणम् बहुशः श्रवणसंहितेन विश्वसति, किन्तु चक्षुष संहितेन ज्ञानं संग्रहणम् न्यूनम् विश्वसति।


दीर्घ अवधि स्मरणशक्तिः।

एतत् अधिक महत्त्तर राशि ज्ञानं संसाधनम् समाचराणि शक्य अपर्यन्त कालम् रक्षितुम् भविष्यति। कदाचिद् यावदायुस् अस्ति तावत् पर्यन्तम्। लघू अवधि स्मरणशक्तिम् प्रभृति दीर्घ अवधि स्मरणशक्तिम् तां ज्ञानं संसाधनम् समाचराणि आवर्तन मूलम् भवति। एतत् प्रासंगिक स्मरणशक्तिम् उपयूज्य वाक्यार्थ स्ंहित मूले सङ्कूटन करोति। अतः अभिज्ञानं,स्मारकं च दीर्घ अवधि स्मरणशक्तिम् पर्येति। "अभिज्ञानं"- इदम् स्मरणं कर्तुम् इन्द्रियबोधनं पूर्वं सङ्घट्टनं आवश्यकं अस्ति। "स्मारकं"- इदम् स्मरणं कर्तुम् पूर्वम् ज्ञानिन् ज्ञानं पुनः प्राप् आव्श्यकं अस्ति।


प्रवृत्ति तन्त्रिकाशास्त्र।

स्मरणशक्तिः अत्र स्वधीन् अंतर्गत वर्णनं इति जानासि। "प्रवृत्ति तन्त्रिकाशास्त्र", इदम् वक्यस्य अर्थम् स्मरणश्क्तं प्रवचनम् व्यवहार अथवा सचेतस् क्रमाणं ततः भौतिक संबंधिन परिवर्तनानि (स्मरण रश्मि)।


स्मरण दोषानि।

स्मरणशक्तिः हानिः स्मृतिनाशः अथवा स्मृति भ्रंशः ईति जानासि। "अल्त्सैम", "पार्किन्सोन्स् रोग", "कोर्सकोफ़्स् रोग" इत्यादयः किञिद् स्मरण विकाराः। "जिह्वा-शिखरं घटना","एनोमिक् एफेसिया" इत्यादयः अल्पकालिन स्मरण विफलतानि सन्ति।


[१] [२] [३]

  1. https://en.wikipedia.org/wiki/Memory
  2. https://www.psychologytoday.com/us/basics/memory
  3. http://www.human-memory.net/types.html