सामग्री पर जाएँ

सदस्यः:Akshara 1730594/WEP 2018-19

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सेम्मङ्गुडि श्रीनिवास ऐय्यर्।[सम्पादयतु]

एषः महापुरुषस्य पूर्वनाम "सेम्मङ्गुडि राधाकृष्ण श्रीनिवास ऐय्यर्[१]" इति।एशः १९०८ तमे वर्षे आषाढ मासस्य २५ दिनङ्के सञ्जातः। सः तञ्जावूर् नगरे निवसित। सः प्रसिद्ध शास्त्रीयसङ्गीत गायकः। सः "शास्त्रीय सङ्गीतस्य पितामः इति जातः। तस्य पितरौ राधाकृष्ण ऐय्यर् तथा धर्मसम्बर्धिनी अम्मल्। अस्य शिश्याः प्रीतिपूर्वम तेन "सेम्मङ्गुडि मामा" इति सम्बोधितवन्ताः। सः जि येन् सुब्रमण्यम् तथा मधुरै मणि ऐय्यर् सह शास्त्रीय सङ्गीतस्य "त्रयीमूर्ति" इति जातः। सः २००३ तमे वर्षे कार्तिक मासस्य ३१ दिनाङ्के दिवङ्गः।

बाल्य कालं तथा प्रजक्षिण -[सम्पादयतु]

सः तस्य मातुल तिरुक्कोट्ऱिकवल् कृष्ण ऐय्यर् बाहुलीना निपुणः आसीत्। एशः गुरुः तिरुवडैमरुतूर् सखरम् राओ इति। गुट्टू वाध्यम् विख्यातः आसीत्। अस्यः गुरुः नारायणस्वामि ऐय्यर् वर्णानाम् तथा कीर्तनानि शिक्षितवान्। सः मध्यमराजपुरम् विश्वनाथ ऐय्यर् अस्य शिक्षकः आसीत्। सः तस्य प्रथम सङ्गीत घोशः कुम्बकोणे प्रदर्शितवान्। १९२७ तमे वर्षे सः मद्रास् सभापरिषद्, भारत् राष्ट्रीय काङ्रेस् तत्र कछेरि प्रदर्शितवान्। सः हरिकेसनल्लूर् मुतय्य भागवतार् कारकः अभवन्, महाराज स्वाति तिरुनाल् राम वर्मस्य कृतिनां रचयितुं सहायं कृतवान्। मध्य केरलस्य महाराणि "सेतु पार्वती बाइ" तस्य मेधा द्र्ष्ट्वा प्रभावितवती, ततः तिरुवनन्तपुरम् आगत्य स्वाति तिरुणालायां रचनायां सम्पादनम् कर्तुं आमन्त्रितवति। सः हरिकेसनल्लूर् मुतय्य भगवतारस्य "स्वाति तिरुणाल् सङ्गीत महाविद्यालयस्य प्राम्शुपालः वृत्तिं अलंकृतः। सः ५५ तमे वयसे तस्य प्राचार्य वृत्तिं शास्त्रीय सङ्गीत पण्डितः "गुडलूर् नारायणस्वामि बालसुब्रमण्यम् प्रयच्छ्त।

प्रदर्शमानां, शिश्यानां-[सम्पादयतु]

पालक्काड् मणि ऐय्यर्, मावेलिक्कर वेलुकुट्टी नायर्, उमयल्पूरम् काशिविश्वनाथ शिवरामन्, लाल्गुडि जयरामन्, नागरकोविल् एस् हरिहर ऐय्यर्, त्ऱिप्पुणितुर नारयणैय्यर् कृष्णन्, नागरकोविल् एस् गणेश ऐय्यर्, ट्रिचि शङ्करन्, गुरुवायूर् दोराइ, वेल्लूर् जि रामभद्रन् चेति प्रसिद्ध कलाकाराः अधिकं ख्याति समाहितवन्तः। सेम्मङ्गुडि अस्य प्रसिद्ध प्रदर्शमानां कृतिनां मारुबल्का अस्य "श्री रञिनी रागः" विख्यातः। अस्य प्रधान शिश्यानां- सङ्गीत कलानिधिः "मदुरै शण्मुखविडवु सुब्बुलक्ष्मि" तथा तस्याः पुत्री "राधा विश्वनाथन्", "टि एम् त्यागराजन्" तथा प्राध्यापक "टि एन् कृष्णन्। ऐय्यरस्य ज्येष्ट शिश्यानां- "कट्टसेरि जोसेफ् येशुदास्", "वि सुब्रमण्यम्", "कदयनल्लूर् वेङ्कटरमण", " श्रीमति राधा नम्बूदिरिः" इत्यादयः।

कुटुम्ब जीवनम्-[सम्पादयतु]

सः युविष्ट काले एव "तय्यु अम्मल्" सह विवाहित अभवन्। तस्य पुत्राः‌- स्वामिनाथन्, गोपालस्वामि, राधाकृष्णन् च। तस्य तनयाः- शान्ति, धर्मा च। तस्य नपत्रानां- जयरामन्, हरिहरन्, श्रीरामन्, लक्ष्मणन्, योगा, बाला, पद्मा, आनन्धि, जयश्री, श्रीनिवास, विवेकानन्द, विद्या, जगन्नाथ च।

प्रशस्तिनां-[सम्पादयतु]

सङ्गीत अकाडेमि अस्य कनिष्ठः "सङ्गीत कलानिधिः" प्रशस्तिः- १९४७।

सङ्गीत नाटक अकाडेमि प्रशस्ति - १९५३।

भारत राज्य - पद्म भूशन् तथा पद्म विभूशन् प्रशस्थ्यानां।

तमिल् नाअडु राज्यस्य- "इसाइ पेरारिग्नार्" प्रशस्तिः।

मध्य प्रदेश राज्य- "कालिदास सन्मानः"।

  1. https://en.wikipedia.org/wiki/Semmangudi_Srinivasa_Iyer
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Akshara_1730594/WEP_2018-19&oldid=470405" इत्यस्माद् प्रतिप्राप्तम्