सदस्यः:Akshay kumar17/प्रयोगपृष्ठम् तृतीयकव्यवसायः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

शिक्षा - भारतीयसङ्कल्पानुसारं शिक्षा इत्यादिप्रयोगः एव साधु । यतः शिक्षा ददाति विनयम् इति खलु प्रसिध्दम् । प्रामाणिकग्रन्थेषु शिक्षाभ्यास इति पदप्रयोगः अपि न दृश्यते विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि इत्येवं भगवद्गीतायां प्रयोगः अनेन प्रयोगेण अस्य लक्ष्यमपि अवगच्छति ।


व्यापारस्य लाभाः -

  • उत्पादन्कार्येषु वॅशिष्दवम्
  • आयात-निर्यातयोः सुविधा
  • श्रमविजनस्य विकासः
  • एताद्शं परिवर्तणं व्रुध्दिक्ष

व्यपरस्य दोषः -

  • निर्याताधिक्यात् स्व्देशे स्विर्मित्वस्तूनामभावः
  • आयाताधिक्यात् स्विपादनवस्तूनि प्रत्युपेश्राभावः
  • देशानां राजनीतिकवॅषम्येन व्यापारेआवरोध्य
  • विशिष्टवस्तूनामुत्प्पादनेन अन्यव्स्तूत्पदन्याभावः

परिवहनम् -

ऑधोगिकविकसाय व्यवसायिकविकासाय च परिवहनसुविधायाः परमाअवश्यकता भवति। जनानाम् आवागमनं वस्तूनां साधानां स्थानानान्तरमपि परिवहनेनॅव सम्भवति ।

परिवहनम प्रकाराः -

  • पर्वतीयक्षेत्रेषु दुर्गमस्थानेषु च जनाः स्वयं शकन्धदेशे स्वपृष्टभागे च् भारम् ऊटूवा नयन्ति
  • हिमप्रदेशेषु पशुचालितयानानामुपयोगः
  • प्रणाले परिवहनेन तॅल-जलादिनां स्थानपरिवर्तनं शवनोति