सदस्यः:Amrita nair2230755/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
gender equality

लैङ्गिकसमानता[१]

समानता अथवा अभेदभावः तत् राज्यं यत्र प्रत्येकं व्यक्तिः समानान् अवसरान् अधिकारान् च प्राप्नोति । समाजस्य प्रत्येकं व्यक्तिः समानपदवीं, अवसरं, अधिकारं च आकांक्षति । परन्तु मनुष्याणां मध्ये बहु भेदभावः अस्ति इति सामान्यं अवलोकनम् । लिङ्गाधारितं असमानता सम्पूर्णे जगति प्रचलिता चिन्ता अस्ति । लैङ्गिकसमानतायाः अर्थः अस्ति यत् राजनैतिक-आर्थिक-शिक्षा-स्वास्थ्य-पक्षेषु स्त्रीपुरुषयोः समानावकाशान् प्रदातुं शक्यते । लैङ्गिकसमानता मानवअधिकारस्य प्राप्त्यर्थं मौलिकं भवति, समाजस्य सर्वेषां लाभाय आकांक्षा च अस्ति । वस्तुतः प्रायः विश्वस्य प्रत्येकस्मिन् प्रदेशे महिलाः एव अधिकारात् अङ्गीकृताः सन्ति, अद्यापि च दरिद्राः, अशिक्षिताः, क्षुधार्ताः, अस्वस्थाः, नेतृत्वपदेषु न्यूनप्रतिनिधित्वं, विधिवत् बाधिताः, राजनैतिकरूपेण हाशियाः, हिंसायाः संकटग्रस्ताः च भवितुम् अर्हन्ति लैङ्गिकसमानता मानवअधिकारस्य मूलं वर्तते । प्राचीनभारतीयसंस्कृतौ स्त्रियः पुरुषसमानाः इति व्यवहारं कुर्वन्ति स्म, तथा च लिङ्गस्य आधारेण भेदभावः नासीत्, तस्य स्थाने स्त्रियः समाजेन सम्मानिताः भवन्ति स्म, तदानीन्तनः समाजः स्त्रियः जननी इति मन्यते स्म यस्य अर्थः माता इति हिन्दुलिप्यां अपि स्त्रियः देवी इति मन्यन्ते । ते यत्र स्वतन्त्राः शिक्षां प्राप्नुवन्ति तत्र पूर्णमूलाधिकारं भोजयन्ति स्म, तस्मिन् काले अपि ऋषिपत्न्यः भर्त्रा सह आध्यात्मिकक्रियासु भागं ग्रहीतुं इच्छन्ति स्म गार्गी, मैत्रेयी, सीता, द्रौपदी, आलापः च इति सिद्धिः तत्युगस्य महिलानां कृते आदर्शतमा भूमिका भवति । एताः स्त्रियः बहुषु क्षेत्रेषु पुरुषैः सह स्पर्धां कुर्वन्ति स्म, अपि च स्वस्य अधिकारं समानतां च प्राप्य भोजयन्ति स्म, तेषु प्रतिबन्धाः नासन्, महतीं धनं सम्पत्तिं च धारयन्ति स्म तेन सह तेषां सन्तानमार्गदर्शनविषये अपि अतीव दृढं वचनं आसीत् । प्राचीनवेदग्रन्थे मनुष्याणां अवधारणा समाजस्य कृते आधारशिला अस्ति, तैत्तिरीयसंहितायां स्त्रियः पुरुषाः च शकटस्य द्विचक्रत्वेन मन्यन्ते स्म । एते वेदैः समाजाय दत्ताः पाठाः स्त्रीपुरुषयोः समानतायाः उत्तमाः उदाहरणानि आसन् ।

परन्तु पश्चात् यदा विदेशिनः देशं जित्वा काले तस्मिन् युगे स्त्रियाः अधिकारस्य, स्थितिः च क्षयः अभवत् । स्त्रियः विवाहं कर्तुं वा गृहजीवने वा प्रवृत्ताः भर्तृप्रति अविचलभक्तिः च कर्तुं बाध्यन्ते स्म । तदा मातापितरौ बालिकाजातस्य लज्जिताः, तत् भारं मन्यन्ते स्म । एकः समयः आगतः यदा स्त्रियः ‘परदाः’ इति पर्दां स्वीकुर्वन्तु यत् शरीरं यथा तेषां स्वतन्त्रतां प्रभावितं करोति तथा आच्छादयति । अत एव समाजे अन्ये बहवः दोषाः जनिताः येन स्त्रियाः जीवनं कठिनतरं जातम् । सती, जौहर इत्यादयः अनेके प्रतिबन्धाः आसन्, बालिकानां शिक्षा नासीत्, विधवापुनर्विवाहः, बालविवाहः, इत्यादयः बहवः ।

ततः यथा यथा समयः गच्छति स्म तथैव समाजस्य विकासः परिवर्तनेन सह अभवत् तथा च कथञ्चित् महिलाः स्वस्य अधिकारान् अधिकारान् च भोक्तुं अवसरं प्राप्नुवन्ति स्म किन्तु समाजस्य प्रत्येकायाः महिलायाः कृते एतत् उपलब्धं नासीत्। क्रमेण भारते महिलासशक्तिकरणाय एषः युद्धः प्रबलः अभवत् । सामाजिकसुधाराः अभवन् अनेके पुरुषाः च तेषु अपि भागं गृहीतवन्तः यथा राजा राममोहनरायः, स्वामी विवेकानन्दः, स्वामी दयानन्दसरस्वतः च। तेषां सर्वेषां समाजे पूर्वपदं पुनः प्राप्तुं महिलानां साहाय्यं कृतम् आसीत् । भारतं कदापि एतादृशः देशः नासीत् यः लैङ्गिकविषमतायां विश्वासं करोति स्म, संविधानस्य निर्माणकाले अपि, निर्मातृसंस्था सार्वत्रिकं प्रौढमताधिकारं प्राप्तुं अतीव दृढनिश्चयः आसीत्, अन्येषां देशानाम् विपरीतम् अस्मिन् विषये कदापि संशयः नासीत् |

प्रायः प्रत्येकस्मिन् मानवअधिकारसन्धिषु लैङ्गिक-आधारित-भेदभावः निषिद्धः अस्ति । वैश्विकरूपेण महिलानां अधिकारानां सुरक्षायां बहु प्रगतिः कृता अपि च कोटिकोटि महिलाः बालिकाः च भेदभावं हिंसां च अनुभवन्ति, तेषां समानतां, गौरवं, स्वायत्ततां च, जीवनमपि न त्यक्ताः सन्ति समाजानां वस्त्रे गहनतया निहितः एषः भेदभावः, महिलानां बालिकानां च विरुद्धं भवति, सः निरन्तरः व्यवस्थितः च अस्ति । तथा च अन्तिमेषु वर्षेषु महिलानां मानवअधिकारस्य, लैङ्गिकसमानतायाः, लैङ्गिक-आधारित-हिंसायाः च विषये अन्तर्राष्ट्रीय-मानकानां विरुद्धं संशयस्य, अस्वीकारस्य च पुनरावृत्तिः अभवत्, यदा तु महिलाः बालिकाः च नारीवादी-आन्दोलनानां माध्यमेन अपि समानतायाः आग्रहाय अधिकाधिकं स्वरं उत्थापयन्ति |.

भारतसर्वकारेण अपि लैङ्गिकसमानतायाः सुनिश्चित्यै पदानि ग्रहीतुं आरब्धम् अस्ति । बालिकानां प्रोत्साहनार्थं अनेके नियमाः नीतयः च सज्जीकृताः सन्ति । “बेटी बचाओ, बेटी पढ़ाओ योजना”[२] (बालिकां रक्षन्तु, बालिकाः शिक्षितानि च कुर्वन्तु) अभियानं बालिकाबालस्य महत्त्वस्य विषये जागरूकतां प्रसारयितुं निर्मितम् अस्ति। वर्षेषु बहु परिवर्तनं जातम्, परन्तु बहु किमपि कर्तव्यम् अस्ति। बालिकानां रक्षणार्थं अनेके नियमाः अपि सन्ति । तथापि महिलाधिकारस्य ज्ञानस्य प्रसारणस्य विषये अस्माकं अधिका जागरूकता आवश्यकी अस्ति।

Refernces:

gender inequality

beti bachao beti padhao

  1. https://en.wikipedia.org/wiki/Gender_inequality_in_India
  2. https://www.pmindia.gov.in/hi/government_tr_rec/%E0%A4%AC%E0%A5%87%E0%A4%9F%E0%A5%80-%E0%A4%AC%E0%A4%9A%E0%A4%BE%E0%A4%93-%E0%A4%AC%E0%A5%87%E0%A4%9F%E0%A5%80-%E0%A4%AA%E0%A4%A2%E0%A4%BC%E0%A4%BE%E0%A4%93-%E0%A4%AC%E0%A4%BE%E0%A4%B2/