सदस्यः:Amrita nair2230755/प्रयोगपृष्ठम् सम्पाद्यते 1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

निर्धनता

दारिद्र्यं तादृशी अवस्था अथवा स्थितिः यस्मिन् कस्यचित् जीवनस्तरस्य आर्थिकसम्पदां, आवश्यकवस्तूनाञ्च अभावः भवति । दारिद्र्यस्य विविधाः सामाजिकाः, आर्थिकाः, राजनैतिकाः च कारणाः प्रभावाः च भवितुम् अर्हन्ति । दरिद्रता अर्थशास्त्रेण, राजनीतिशास्त्रेण सह समाजशास्त्रेण च परस्परं सम्बद्धा अस्ति । सांख्यिकी अथवा अर्थशास्त्रे दारिद्र्यस्य मूल्याङ्कनं कुर्वन् मुख्यतया द्वौ उपायौ स्तः : निरपेक्षदरिद्रता आयस्य तुलनां मूलभूतव्यक्तिगतआवश्यकतानां पूर्तये आवश्यकराशिना सह करोति, यथा भोजनं, वस्त्रं, आवासं च सापेक्षिकदारिद्र्यस्य मापनं तदा भवति यदा कश्चन व्यक्तिः जीवनस्तरस्य न्यूनतमं स्तरं पूरयितुं न शक्नोति, अन्येषां तुलने समानसमये स्थाने च । सापेक्षिकदारिद्र्यस्य परिभाषा देशे अन्यस्मिन्, समाजे वा भिन्ना भवति ।

सांख्यिकीयदृष्ट्या २०१९ तमे वर्षे विश्वस्य अधिकांशजनसंख्या दरिद्रतायां जीवति: पीपीपी-डॉलर्-रूप्यकेषु ८५% जनाः प्रतिदिनं ३० डॉलरात् न्यूनेन, द्वितीयतृतीयभागाः प्रतिदिनं १० डॉलरात् न्यूनेन, १०% जनाः १.९० डॉलरात् न्यूनेन च जीवन्ति प्रतिदिनम् । २०२० तमे वर्षे विश्वबैङ्कसमूहस्य अनुसारं ४०% अधिकाः निर्धनाः द्वन्द्वप्रभावितदेशेषु निवसन्ति । यदा देशेषु आर्थिकविकासः भवति तदा अपि मध्यमावस्थायाः देशानाम् दरिद्रतमाः नागरिकाः प्रायः स्वदेशस्य वर्धितधनस्य पर्याप्तं भागं न प्राप्नुवन्ति यत् ते दारिद्र्यं त्यक्तुम् अर्हन्ति सर्वकारैः गैरसरकारीसंस्थाभिः च दरिद्रतानिवारणाय अनेकाः भिन्नाः नीतयः कार्यक्रमाः च प्रयोगः कृतः, यथा ग्राम्यक्षेत्रेषु विद्युत्करणं वा नगरीयक्षेत्रेषु आवासप्रथमनीतयः वा संयुक्तराष्ट्रसङ्घेन २०१५ तमे वर्षे स्थापिताः दरिद्रतानिवारणस्य अन्तर्राष्ट्रीयनीतिरूपरेखाः सततविकासलक्ष्य १: "दरिद्रता नास्ति" इत्यत्र सारांशतः दर्शिताः सन्ति ।

सामाजिकशक्तयः, यथा लैङ्गिकता, विकलांगता, जातिः, जातीयता च, दरिद्रतायाः विषयान् वर्धयितुं शक्नुवन्ति-यत्र महिलाः, बालकाः, अल्पसंख्याकाः च प्रायः दरिद्रतायाः असमानभारं वहन्ति अपि च, दरिद्राः व्यक्तिः अन्येषां सामाजिकविषयाणां प्रभावेभ्यः अधिकं दुर्बलाः भवन्ति, यथा उद्योगस्य पर्यावरणीयप्रभावाः अथवा जलवायुपरिवर्तनस्य प्रभावाः वा अन्यप्राकृतिकविपदानां वा चरममौसमघटनानां वा दारिद्र्यम् अन्यसामाजिकसमस्यां अपि अधिकं कर्तुं शक्नोति; दरिद्रसमुदायस्य उपरि आर्थिकदबावः प्रायः वनानां कटने, जैवविविधतायाः हानिः, जातीयसङ्घर्षे च भागं गृह्णाति । अस्य कारणात् संयुक्तराष्ट्रसङ्घस्य सततविकासलक्ष्याः अन्ये च अन्तर्राष्ट्रीयनीतिकार्यक्रमाः, यथा कोविड्-१९-रोगात् अन्तर्राष्ट्रीयपुनर्प्राप्तिः, अन्यैः सामाजिकलक्ष्यैः सह दरिद्रतानिवारणस्य सम्बन्धे बलं ददति ।

दारिद्र्यस्य मापनस्य २ उपायाः सन्ति :

१ . निरपेक्ष दारिद्र्यम्

२ . सापेक्षिक दरिद्रता


निरपेक्ष दरिद्रता

निरपेक्षदरिद्रता, प्रायः 'अत्यन्तदरिद्रता' अथवा 'अत्यन्तदरिद्रता' इत्यस्य पर्यायः, एकं निर्धारितं मानकं निर्दिशति यत् कालान्तरे देशान्तरे च सुसंगतं भवति एषः निर्धारितः मानकः प्रायः "अन्नं, सुरक्षितं पेयजलं, स्वच्छतासुविधाः, स्वास्थ्यं, आश्रयः, शिक्षा, सूचना च इत्यादीनां मूलभूतमानव आवश्यकतानां तीव्रविहीनतायाः लक्षणं भवति । एतत् न केवलं आयस्य अपितु सेवानां उपलब्धेः उपरि अपि निर्भरं भवति । भवति दारिद्र्यरेखायाः अधः आयः, यः मूलभूतानाम् आवश्यकतानां क्रयणार्थं आवश्यकः आयः इति परिभाषितः, प्राथमिकदारिद्र्यम् इति अपि उच्यते । "डॉलर् प्रतिदिन" इति दारिद्र्यरेखा प्रथमवारं १९९० तमे वर्षे एतादृशजीवनस्तरस्य पूर्तये उपायरूपेण आरब्धा । ये राष्ट्राः अमेरिकी-डॉलरस्य मुद्रारूपेण उपयोगं न कुर्वन्ति, तेषां कृते "डॉलर् प्रतिदिनं" इति अनुवादः विनिमयदरेण निर्धारितस्य स्थानीयमुद्रायाः समतुल्यराशिना एकदिनं जीवितुं न भवति अपितु क्रयशक्तिसमतादरेण निर्धारितं भवति, यत् पश्यति यत् अमेरिकादेशे एकः डॉलरः क्रेतुं शक्नोति इति समानानि वस्तूनि क्रेतुं कियत् स्थानीयमुद्रायाः आवश्यकता वर्तते। सामान्यतः, एतत् अनुवादं करिष्यति यत् यदि विनिमयदरस्य उपयोगः कृतः चेत् अपेक्षया स्थानीयमुद्रा न्यूना भवति । १९९३ तः २००५ पर्यन्तं विश्वबैङ्केन १९९३ तमे वर्षे अमेरिकीडॉलरेण सह महङ्गानि समायोजयित्वा एतादृशे क्रयशक्तिसमतायाः आधारेण प्रतिदिनं १.०८ डॉलर इति परिभाषितम् २००९ तमे वर्षे प्रतिदिनं १.२५ डॉलररूपेण अद्यतनं कृतम्, २०१५ तमे वर्षे च प्रतिदिनं १.९० अमेरिकीडॉलर् तः न्यूनतया जीवति इति अद्यतनं कृतम् । तथैव अन्तर्राष्ट्रीयखाद्यनीतिसंशोधनसंस्थायाः २००७ तमे वर्षे प्रकाशितेन प्रतिवेदनेन ‘अतिदरिद्रता’ इति परिभाषितं यत् प्रतिदिनं ५४ सेण्ट् इत्यस्मात् न्यूनेन जीवनं यापयति विश्वबैङ्केन निर्धारितं प्रतिदिनं १.९० डॉलरस्य दारिद्र्यरेखायाः सीमा विवादास्पदम् अस्ति । प्रत्येकं राष्ट्रस्य निरपेक्षदारिद्र्यरेखायाः स्वकीया सीमा भवति; उदाहरणार्थं अमेरिकादेशे २०१० तमे वर्षे निरपेक्षदारिद्र्यरेखा प्रतिदिनं १५.१५ अमेरिकीडॉलर् आसीत्, भारते तु प्रतिदिनं १.० अमेरिकीडॉलर् आसीत् तथा च चीनदेशे निरपेक्षदारिद्र्यरेखा प्रतिदिनं ०.५५ अमेरिकीडॉलर् आसीत्, प्रत्येकं २०१० तमे वर्षे पीपीपी-आधारेण ।एते भिन्नाः दरिद्रतारेखाः प्रत्येकस्य राष्ट्रस्य आधिकारिकप्रतिवेदनानां मध्ये आँकडानां तुलनां गुणात्मकरूपेण कठिनं कुर्वन्ति।

एकः अनुमानः विश्वबैङ्कस्य अपेक्षया दारिद्र्यस्य यथार्थपरिमाणं बहु अधिकं स्थापयति, यत्र अनुमानतः ४.३ अर्बजनाः (विश्वस्य जनसंख्यायाः ५९%) प्रतिदिनं ५ डॉलरात् न्यूनेन धनेन जीवन्ति, मूलभूतानाम् आवश्यकतानां पर्याप्तरूपेण पूर्तये असमर्थाः च अत्यन्तं दरिद्रतायाः मानवअधिकारस्य च विषये संयुक्तराष्ट्रसङ्घस्य विशेषप्रतिवेदकः फिलिप् आल्स्टन् इत्यनेन उक्तं यत् विश्वबैङ्कस्य अन्तर्राष्ट्रीयदरिद्रतारेखा प्रतिदिनं १.९० डॉलरं मौलिकरूपेण दोषपूर्णा अस्ति, अत्यन्तं वैश्विकदरिद्रतायाः विरुद्धं युद्धे "स्वयं अभिनन्दनात्मकं" विजयं च अनुमन्यते, यत् सः प्रतिपादयति "पूर्णतया मार्गात् बहिः" तथा च यत् वैश्विकजनसंख्यायाः प्रायः अर्धं भागं, अथवा ३.४ अर्बं, प्रतिदिनं ५.५० डॉलरात् न्यूनतया जीवति, एषा संख्या १९९० तः कष्टेन एव गता अस्ति तथापि अन्ये सूचयन्ति यत् दारिद्र्यरेखा भ्रान्तिं करोति यतोहि बहवः तस्मात् दूरं न्यूनतया जीवन्ति पंक्ति।

सापेक्षिक दरिद्रता

सापेक्षिकदारिद्र्यं दारिद्र्यं सामाजिकरूपेण परिभाषितं सामाजिकसन्दर्भाश्रितं च पश्यति । मौलिकाः इति मन्यमाणाः आवश्यकताः वस्तुनिष्ठं मापं न भवन्ति, समाजस्य रीतिरिवाजेन सह परिवर्तनं कर्तुं शक्नुवन्ति इति तर्कः । यथा, यः व्यक्तिः मुक्तक्षेत्रे लघुतम्बूतः उत्तमं आवासं दातुं न शक्नोति, सः सापेक्षिकदरिद्रतायां जीवति इति उच्यते यदि तस्मिन् क्षेत्रे अन्ये प्रायः सर्वे आधुनिक इष्टकागृहेषु निवसन्ति, परन्तु अन्ये सर्वे अपि लघुतंबूषु निवसन्ति चेत् न मुक्तक्षेत्राणि (उदाहरणार्थं परिव्राजकगोत्रे)। यतो हि समृद्धतरराष्ट्रेषु निरपेक्षदरिद्रतायाः स्तरः न्यूनः भविष्यति, सापेक्षिकदरिद्रता "धनवन्तः विकसितराष्ट्रेषु दरिद्रतायाः दरं निर्धारयितुं सर्वाधिकं उपयोगी उपायः" इति मन्यते तथा च "यूरोपीयसङ्घस्य सामाजिकसमावेशसूचकानाम् अत्यन्तं प्रमुखं सर्वाधिकं उद्धृतं च" इति ।

सामान्यतः सापेक्षिकदारिद्र्यं मध्यमा आयस्य केनचित् नियतानुपातात् न्यूना आयः युक्तायाः जनसंख्यायाः प्रतिशतरूपेण माप्यते । एतत् तेषां जनानां प्रतिशतस्य गणना अस्ति येषां पारिवारिकगृहस्य आयः दारिद्र्यरेखायाः अधः पतति । आर्थिकसहकारविकाससङ्गठने (OECD) यूरोपीयसङ्घस्य (EU) च प्रयुक्ता मुख्या दरिद्रतारेखा "आर्थिकदूरता" आधारिता अस्ति, आयस्य स्तरः मध्यमगृहस्य आयस्य ६०% इति निर्धारितः अस्ति संयुक्तराज्यसंस्थायाः संघीयसर्वकारः सामान्यतया एतां रेखां पर्याप्तभोजनस्य व्ययस्य त्रिगुणं यावत् नियमितं करोति ।

लोरेन्ज वक्र