सदस्यः:Amrita nair2230755/प्रयोगपृष्ठम् 2

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

तुलनात्मक राजनीति[१][सम्पादयतु]

तुलनात्मक राजनीति

तुलनात्मकराजनीतिः राजनीतिशास्त्रस्य एकं क्षेत्रं यस्य विशेषता अस्ति यत् देशान्तरे अपि च देशान्तरे च राजनीतिस्य अन्वेषणार्थं तुलनात्मकपद्धतेः अन्येषां अनुभवजन्यपद्धतीनां वा प्रयोगः भवति सारभूतरूपेण अस्मिन् राजनैतिकसंस्थाः, राजनैतिकव्यवहारः, संघर्षः, आर्थिकविकासस्य कारणानि, परिणामाः च सम्बद्धाः प्रश्नाः समाविष्टाः भवितुम् अर्हन्ति यदा विशिष्टाध्ययनक्षेत्रेषु प्रयुक्ता भवति तदा तुलनात्मकराजनीतिः अन्यैः नामभिः निर्दिष्टा भवितुम् अर्हति, यथा तुलनात्मकसर्वकारः (सरकाररूपेषु तुलनात्मकः अध्ययनः)

परिभाषा[सम्पादयतु]

तुलनात्मकराजनीतिः विश्वस्य विविधराजनैतिकव्यवस्थानां व्यवस्थिताध्ययनं तुलना च । भिन्नराजनैतिकव्यवस्थासु किमर्थं समानता वा भेदः वा भवति, तयोः मध्ये विकासात्मकपरिवर्तनं कथं जातम् इति व्याख्यातुं अन्वेषणे तुलनात्मकम् एतेषु राजनैतिकव्यवस्थासु प्रवृत्तिः, प्रतिमानं, नियमिततां च अन्वेषयति इति व्यवस्थितम् । शोधक्षेत्रे लोकतन्त्रीकरणं, वैश्वीकरणं, एकीकरणं च इत्यादिषु विषयेषु केन्द्रीकृत्य सम्पूर्णे विश्वे राजनैतिकव्यवस्थाः गृह्णन्ति । तुलनात्मकराजनीतेः धन्यवादेन विगत ४० वर्षेषु राजनीतिशास्त्रे नूतनानां सिद्धान्तानां, दृष्टिकोणानां च उपयोगः कृतः अस्ति । एतेषु केचन राजनैतिकसंस्कृतेः, निर्भरतासिद्धान्तः, विकासवादः, निगमवादः, परिवर्तनस्य स्वदेशीयसिद्धान्ताः, तुलनात्मकराजनैतिक-अर्थव्यवस्था, राज्य-समाजसम्बन्धः, नवीनसंस्थावादः च इति विषयेषु केन्द्रीभवन्ति तुलनात्मकराजनीतेः केचन उदाहरणानि राष्ट्रपति-संसदीय-व्यवस्थानां, लोकतन्त्राणां तानाशाहीनां च, विभिन्नेषु देशेषु संसदीयव्यवस्थानां, कनाडा-आदीनां बहुदल-व्यवस्थानां, अमेरिका-आदि-द्विपक्षीय-व्यवस्थानां च भेदानाम् अध्ययनं भवति तुलनात्मकराजनीतिः कालस्य विशिष्टे बिन्दौ, प्रायः वर्तमानकाले एव, अवश्यं करणीयम् ।

यद्यपि ऐतिहासिकरूपेण एतत् अनुशासनं देशान्तरतुलनाद्वारा राजनीतिशास्त्रे व्यापकप्रश्नानां अन्वेषणं करोति स्म, तथापि समकालीनतुलनात्मकराजनैतिकविज्ञानं मुख्यतया उपराष्ट्रीयतुलनायाः उपयोगं करोति अधुना उपराष्ट्रीयतुलनासु रुचिः, तुलनात्मकराजनीत्यां तस्य लाभः च महती वृद्धिः अभवत् ।

तुलनात्मकराजनीति इति नाम तुलनात्मकपद्धत्या सह अनुशासनस्य ऐतिहासिकसम्बन्धं निर्दिशति, यस्य विस्तरेण वर्णनं अधः कृतम् अस्ति । एरेण्ड् लिजफार्ट् इत्यस्य मतं यत् तुलनात्मकराजनीतेः स्वयमेव द्रव्यात्मकं केन्द्रीकरणं नास्ति, अपितु पद्धतिगतं केन्द्रीकरणं भवति: सा "कथं किन्तु विश्लेषणस्य किं न निर्दिशति" इति विषये केन्द्रीक्रियते पीटर मेयर, रिचर्ड रोज् च किञ्चित् भिन्नं परिभाषां प्रवर्तयन्ति, यत् तुलनात्मकराजनीतिः देशानाम् राजनैतिकव्यवस्थानां अध्ययने सारभूतकेन्द्रीकरणस्य संयोजनेन परिभाषिता भवति तथा च सामान्यसंकल्पनानां उपयोगेन एतेषां देशानाम् मध्ये समानतायाः भेदस्य च पहिचानस्य व्याख्यानस्य च पद्धत्या भवति कदाचित् विशेषतः अमेरिकादेशे "तुलनात्मकराजनीतिः" इति पदस्य प्रयोगः "विदेशीयदेशानां राजनीतिः" इति निर्दिश्यते । अयं पदप्रयोगः विवादितः ।

तुलनात्मकराजनीतिः महत्त्वपूर्णा अस्ति यतोहि सा जनानां कृते विश्वे राजनैतिकरूपरेखाणां स्वरूपं कार्यं च अवगन्तुं साहाय्यं करोति । प्रामाणिक-सामाजिक-जातीय-जातीय-सामाजिक-इतिहास-अनुसारं विश्वे अनेकाः प्रकाराः राजनैतिकव्यवस्थाः सन्ति । यथा, भारतं अमेरिका च बहुमतशासितराष्ट्राणि सन्ति; तथापि भारते प्रयुक्तायाः संसदीयव्यवस्थायाः विपरीतम् अमेरिके उदारमत-आधारित-राष्ट्रपतिव्यवस्था अस्ति । भारतीयलोकसर्वकारस्य आलोके राजनैतिकनिर्णयमापः अपि अमेरिकादेशे अधिकविविधतां प्राप्नोति । अमेरिकादेशस्य एकः राष्ट्रपतिः तेषां नेता अस्ति, भारतस्य तु प्रधानमन्त्री अस्ति । सापेक्षिकविधायकविषयाणि अस्मान् एतान् केन्द्रीयसन्धिनां अवगन्तुं प्रोत्साहयन्ति तथा च बहुमतशासनं न कृत्वा राष्ट्रद्वयं कथं सर्वथा भिन्नम् इति।

राजनीतिशास्त्रस्य क्षेत्रत्वेन आवधिकीकरणम्[सम्पादयतु]

जेरार्डो एल.मुन्क् आधुनिकतुलनात्मकराजनीतेः विकासाय निम्नलिखितकालनिर्धारणं प्रस्तावति, यथा राजनीतिविज्ञानस्य क्षेत्रं - शैक्षणिकविषयत्वेन अवगम्यते - संयुक्तराज्ये:

1. अनुशासनरूपेण राजनीतिशास्त्रस्य संविधानम्, 1880–1920

2. व्यवहारक्रान्तिः, 1921–66

3. व्यवहारोत्तरकालः, 1967-88

4. द्वितीय वैज्ञानिक क्रांति 1989–2005

पारम्परिकः दृष्टिकोणः[सम्पादयतु]

प्रथमयुगं १८८०-१९२०, राजनीतिशास्त्रस्य अध्ययनार्थं पारम्परिकपद्धतीनां प्रयोगः कृतः । पारम्परिकः दृष्टिकोणः राजनीतिस्य, मूल्यानां, तथ्यानां च वर्णनात्मकं अध्ययनं मन्यते । एवं “ किं भवितुमर्हति” न तु “ किम्” इति । तया अनुसन्धानं सिद्धान्तं च एकत्र न सम्बद्धम् । ऐतिहासिकसंस्थानां पाठ्यरूपेण विश्लेषणं कृतवान् ।

प्रथमे युगे पारम्परिकपद्धतिः ४ प्रकारः आसीत्,

  1. दार्शनिकदृष्टिकोणः- अस्मिन् दृष्टिकोणे राजनैतिकदार्शनिकाः आदर्शस्थितेः तस्याः लक्षणस्य च अध्ययनं कृतवन्तः । अरस्तू, प्लेटो च अस्य उपायस्य प्रवर्तकौ आस्ताम् ।
  2. ऐतिहासिकदृष्टिकोणः - ऐतिहासिकदृष्टिकोणः पूर्वराजनैतिकसर्वकारस्य विविधानां ऐतिहासिकघटनानां अध्ययनं करोति तथा च एतत् किमर्थं घटितम् तस्य परिणामाः च इति सिद्धान्तं कल्पयितुं प्रयतते।
  3. विधिपद्धतिः- अस्मिन् पद्धत्या आज्ञाकारीणां राज्यस्य नियमविधानानाम् आज्ञापालकानां व्यवहारस्य अध्ययनं भवति ।
  4. संस्थागतदृष्टिकोणः : दृष्टिकोणः सर्वकारस्य संस्थानां विषये अध्ययनं करोति। विधायिका, कार्यपालिका, न्यायपालिका च राजनैतिकदार्शनिकैः अध्ययनं क्रियते ।

आधुनिक दृष्टिकोणः[सम्पादयतु]

अतीतानां ऐतिहासिकघटनानां अनुभवजन्यवैज्ञानिकं च अध्ययनम्। एषः दृष्टिकोणः तर्कसंगतकारणम् आगच्छति तथा च अन्तरविषयविषयेषु केन्द्रीकृत्य वस्तुनिष्ठस्य मूल्यरहितस्य च अध्ययनस्य माध्यमेन विश्वस्य विभिन्नराजनैतिकव्यवस्थानां तुलनां करोति| आधुनिकपद्धत्या अस्माकं ४ प्रकाराः सन्ति:

  1. व्यवहारोपचारः
  2. प्रणाली दृष्टिकोण
  3. संरचनात्मक कार्यात्मक दृष्टिकोण
  4. राजनैतिक आर्थिक दृष्टिकोण

व्यवहारोपचारः : तस्य सिद्धान्तः डेविड् ईस्टन् इत्यनेन कृतः । सिद्धान्तानुसारं व्यवहारवादः राजनैतिकघटनानां वैज्ञानिकं, मूल्यरहितं, वस्तुनिष्ठं च अध्ययनं अध्ययनं करोति यत् स्वाभाविकतया पर्यावरणेन सशर्तं भवति, यत् घटनायां सम्बद्धानां व्यक्तिनां व्यवहारे केन्द्रितं भवति अस्य अष्टौ लक्षणानि सन्ति-

मूल्यं, योग्यता, एकीकरणं, तकनीकः, शुद्धविज्ञानं, समाजीकरणं, नियमनं, व्यक्तिः च।

प्रणालीदृष्टिकोणः - प्रणालीसिद्धान्तस्य राजनीतिशास्त्रे अनुकूलनं १९५३ तमे वर्षे डेविड् ईस्टन् इत्यनेन परिकल्पितम् ।सरलरूपेण ईस्टन् इत्यस्य राजनीतिविषये व्यवहारदृष्टिकोणः, प्रस्तावितवान् यत् राजनैतिकव्यवस्थां परिसीमितरूपेण द्रष्टुं शक्यते (अर्थात् सर्वासु राजनैतिकव्यवस्थासु सटीकसीमाः सन्ति) तथा च निर्णयनिर्माणे चरणानां द्रव (परिवर्तनशील) प्रणाली।

तस्य प्रतिरूपस्य महतीं सरलीकरणं कृत्वा :

राजनीतिशास्त्रस्य अनुशासनस्य विषये सङ्गणकस्य प्रभावः, राजनैतिकव्यवस्था च वातावरणस्य अन्तः कार्यं करोति । परिवेशः समाजस्य विभिन्नवर्गेभ्यः भिन्नाः माङ्गल्याः जनयति यथा कस्यचित् समूहस्य विषये आरक्षणव्यवस्थाः, उत्तमयानस्य माङ्गलिका इत्यादयः।

वीथी 1: राजनैतिकव्यवस्थायाः परितः सामाजिके अथवा भौतिकवातावरणे परिवर्तनं राजनैतिकव्यवहारस्य माध्यमेन, राजनैतिकव्यवस्थायाः प्रति "निवेशरूपेण" निर्देशितस्य कार्यस्य "माङ्गं" "समर्थनं" च उत्पादयति।

प्रणाली दृष्टिकोण

वीथी 2:  एताः माङ्गल्याः समर्थनसमूहाः च राजनैतिकव्यवस्थायां प्रतिस्पर्धां उत्तेजयन्ति, येन परितः सामाजिकस्य भौतिकपर्यावरणस्य कस्यचित् पक्षस्य प्रति निर्देशाः अथवा "निर्गमाः" भवन्ति ।

वीथी 3: निर्णयस्य वा उत्पादनस्य वा (उदा. विशिष्टनीतिः) कृते अनन्तरं सः स्वपर्यावरणेन सह अन्तरक्रियां करोति, यदि च पर्यावरणस्य परिवर्तनं जनयति तर्हि "परिणामाः" भवन्ति।

वीथी 4:  यदा नूतना नीतिः स्वपर्यावरणेन सह अन्तरक्रियां करोति तदा परिणामाः नीतेः समर्थने वा विरुद्धं वा नूतनानि माङ्गल्यानि वा समर्थनानि समूहानि वा जनयितुं शक्नुवन्ति ("प्रतिक्रिया") अथवा कस्यचित् सम्बन्धितविषये नूतननीतिम्।

वीथी 5: प्रतिक्रिया, पुनः वीथी 1 प्रति गच्छति, कदापि न समाप्तं चक्रं निर्माति।

संरचनात्मक कार्यदृष्टिकोणः [२] राजनैतिकव्यवस्थानां विश्लेषणं कुर्वन् संरचनात्मकदृष्टिकोणं महत्त्वपूर्णं साधनम् अस्ति । एतत् सामाजिकं, आर्थिकं, कानूनी, राजनैतिकं च सम्बन्धं स्वरूपयति ये समाजस्य आकारं ददति।संरचनात्मककार्यात्मकदृष्टिकोणः राजनीतिशास्त्रे एकः पद्धतिः अस्ति या सामाजिकराजनैतिकव्यवस्थानां संरचनानां (तानां निर्माणं कुर्वन्तः संस्थाः) कार्याणां (भूमिकाः यत्... एताः संस्थाः क्रीडन्ति)।

संरचनात्मककार्यात्मकदृष्टिकोणस्य आधारं द्वौ महत्त्वपूर्णौ तत्त्वौ स्तः : संरचनाः कार्याणि च । संरचनाः सामाजिकराजनैतिकव्यवस्थायाः संस्थाः वा भागान् वा निर्दिशन्ति, यदा तु कार्याणि एताः संस्थाः यत् भूमिकां वा कार्यं वा निर्वहन्ति तत् सूचयन्ति ।

  1. संरचनाः : न्यायपालिका, संसदः, प्रशासनिकसंस्थाः इत्यादीनां संस्थानां विषये विचारं कुर्वन्तु । ते राजनैतिकव्यवस्थायाः 'कङ्कालम्' निर्मान्ति ।
  2. कार्याणि:एतानि भूमिकाः उपर्युक्ताः संरचनाः कुर्वन्ति। यथा न्यायपालिकायाः ​​कार्यं न्यायप्रदानं भवति, संसदस्य भूमिका तु नियमनिर्माणम्

राजनीतिशास्त्रे संरचनात्मककार्यात्मकदृष्टिकोणस्य प्रसिद्धं उदाहरणं गेब्रियल बादाम इत्यनेन विकसितं रूपरेखा अस्ति ।

संरचनात्मक कार्यदृष्टिकोण

बादामः सप्त कार्याणि चिन्तितवान् यत् प्रत्येकं राजनैतिकव्यवस्था जीवितुं कर्तव्यम् । एतानि कार्याणि मुख्यतया द्वयोः वर्गयोः समूहीकृतानि सन्ति ।

  • इनपुट कार्याणि : राजनैतिकसमाजीकरणं भर्ती च (नागरिकाः राजनैतिकमान्यताः शिक्षन्ति, राजनैतिकव्यवस्थायाः अन्तः भूमिकां च प्राप्नुवन्ति इति प्रक्रिया), व्याजस्य अभिव्यक्तिः (नागरिकाः किं इच्छन्ति इति व्यक्तं कुर्वन्ति) तथा च रुचिसङ्ग्रहः (एतानि इच्छाः संयोजयित्वा सर्वकाराय प्रसारयितुं) च समाविष्टाः सन्ति ।
  • आउटपुट् कार्याणि : नियमनिर्माणं (कायदानानां स्थापना), नियमप्रयोगः (एतेषां कानूनानां व्यवहारे स्थापनं), नियमनिर्णयः (एतेषां कानूनानां विषये विवादानाम् समाधानं) च समाविष्टम् अस्ति ।

राजनैतिकः आर्थिकः [३] च दृष्टिकोणः : राजनैतिक अर्थव्यवस्था सामाजिकराजनैतिकं च अवगन्तुं विशिष्टं मार्गं निर्दिशति । यत्र अर्थशास्त्रं राजनीतिश्च पृथक् क्षेत्ररूपेण न दृश्यन्ते। (क) तयोः सम्बन्धे (ख) अयं सम्बन्धः बहुविधरूपेण प्रकटितः इति कल्पना च आधारितम् । एतानि धारणानि महत्त्वपूर्णानि व्याख्यात्मकानि विश्लेषणात्मकानि च रूपरेखाः सन्ति येषां अन्तः सामाजिकराजनैतिकघटनानां अध्ययनं कर्तुं शक्यते । एतत् २ सिद्धान्तानां माध्यमेन अवगन्तुं शक्यते स्म :

  1. विश्व व्यवस्था सिद्धान्त
  2. निर्भरता सिद्धान्त
  • विश्व-व्यवस्था-सिद्धान्तः (विश्व-व्यवस्था-विश्लेषणम् अथवा विश्व-व्यवस्था-दृष्टिकोणः इति अपि ज्ञायते)] विश्व-इतिहासस्य सामाजिक-परिवर्तनस्य च बहुविषयक-दृष्टिकोणः अस्ति यः विश्व-व्यवस्थायाः (न तु राष्ट्र-राज्यानां) प्राथमिकरूपेण (किन्तु अनन्यरूपेण न) बलं ददाति ) सामाजिकविश्लेषणस्य इकाई। "विश्व-व्यवस्था" इति अन्तरक्षेत्रीयं पारराष्ट्रीयं च श्रमविभाजनं निर्दिशति, यत् विश्वं कोरदेशेषु, अर्धपरिधिदेशेषु, परिधिदेशेषु च विभजति कोरदेशेषु उच्चकौशलयुक्ताः, पूंजीप्रधानाः उद्योगाः सन्ति, शेषविश्वस्य न्यूनकौशलयुक्ताः, श्रमप्रधानाः उद्योगाः, कच्चामालस्य निष्कर्षणं च सन्ति एतेन मूलदेशानां वर्चस्वं निरन्तरं सुदृढं भवति । तथापि, प्रणाल्याः गतिशीललक्षणं भवति, परिवहनप्रौद्योगिक्यां क्रान्तिस्य परिणामेण अंशतः, तथा च व्यक्तिगतराज्याः कालान्तरे स्वस्य कोरस्य (अर्धपरिधिः, परिधिः) स्थितिं प्राप्तुं वा हातुं वा शक्नुवन्ति।

आश्रयसिद्धान्तः अयं विचारः अस्ति यत् संसाधनाः दरिद्राणां शोषितराज्यानां "परिधितः" धनिकराज्यानां "कोर"पर्यन्तं प्रवहन्ति, पूर्वस्य व्ययेन उत्तरं समृद्धयन्ति आश्रयसिद्धान्तस्य एकः केन्द्रीयविवादः अस्ति यत् दरिद्राः राज्याः दरिद्राः सन्ति, धनिनः च दरिद्रराज्यानां "विश्वव्यवस्थायां" एकीकरणस्य प्रकारेण समृद्धाः भवन्ति ।

आश्रयसिद्धान्तस्य परिसराः सन्ति यत् -

  1. दरिद्रराष्ट्राणि प्राकृतिकसंसाधनं, सस्तो श्रमं, अप्रचलितप्रौद्योगिक्याः गन्तव्यं, विकसितराष्ट्रानां कृते विपण्यं च प्रयच्छन्ति, येषां विना उत्तरराष्ट्राणां जीवनस्तरः न भवितुम् अर्हति स्म
  2. धनिनः राष्ट्राणि सक्रियरूपेण विविधैः उपायैः आश्रयस्य अवस्थां स्थापयन्ति । एषः प्रभावः बहुपक्षीयः भवितुम् अर्हति, यत्र अर्थशास्त्रं, मीडियानियन्त्रणं, राजनीतिः, बैंकिंग्-वित्तं, शिक्षा, संस्कृतिः, क्रीडा च सम्मिलिताः सन्ति।

सन्दर्भाः[सम्पादयतु]

  1. https://en.wikipedia.org/wiki/Comparative_politics#:~:text=Comparative%20politics%20is%20the%20systematic,political%20systems%20in%20the%20world.
  2. https://www.studysmarter.co.uk/explanations/politics/comparative-politics/structural-approach/#:~:text=Structural%20Functional%20Approach%20Definition,roles%20that%20these%20institutions%20play).
  3. Britannica money. (2024, February 7). https://www.britannica.com/money/political-economy