सदस्यः:Amrutha N A

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम अम्रुत एन् ए
जन्म अम्रुत एन् ए
११-०७-१९९८
दावणगेरे
वास्तविकं नाम अम्रुत एन् ए
राष्ट्रियत्वम् भरतीयः
देशः  भारतः
निवासः कर्नाटक
भाषा हिन्दी, आङग्ल भाषा, कन्नड
देशजातिः भरतीयः
विद्या उद्योगः च
जीविका विद्यार्थी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
विद्या Bcom अध्ययनरतः
प्राथमिक विद्यालयः श्रि सरस्वती विद्या मन्दिर
पदवीपूर्व-महाविद्यालयः श्रि सरस्वति विद्या मन्दिर
विद्यालयः श्रि सरस्वति विद्या मन्दिर
महाविद्यालयः क्राइस्ट विद्यालय
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः संगीत श्रवणम्, पुस्तक पठनम्, चलत्तचित्र दर्शनम्
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि मनोरंजनाय (कन्नड हिन्दी अंग्रेजी च चलत्तचित्रम्)
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) amruthana98@gmail.com

नमस्ते ! अहं अम्रुता। भारतगणराज्ये कर्नाटक राज्ये बेङगलूरुनगरे वसामि। कन्नड मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्राइस्ट युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारता अस्मि ।

मम परिचयः[सम्पादयतु]

जन्मः[सम्पादयतु]

कर्नाटक राज्यस्य दावणगेरे नामकः स्थाने, यत्र १९९८ तमे वर्षे 'जुलाई'-मासस्य विन्शति (११) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम अमरेश एन् एस् माता अनुसुया एन् ए इति ।

शिक्षा[सम्पादयतु]

मम प्रारंभिक शिक्षा कर्नाटक राज्यस्य बेङगलूरु नगरे अभवत । मम प्राथमिक शालायाः नाम श्रि सरस्वती विद्या मन्दिर स्कुल अस्ति । मम माध्यमिक शालायाः नाम श्रि सरस्वती विद्या मन्दिर स्कुल अस्ति । मय उच्चतर माध्यमिक शिक्षा उत्कृष्ट विद्यालय,श्रि सरस्वती विद्या मन्दिर एथे अभवत ।

रुचयः[सम्पादयतु]

मम रुचयः बहव सन्ति । रहस्यप्रधान ग्रन्थानां, कन्नड, हिन्दी, आङलभाषायां पुस्तकानां च वाचनम्, भौतिकशास्त्रग्रन्थानां वाचनम्, चलच्चित्रदर्शनम्, संगीतश्रवणम् इत्यादि ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Amrutha_N_A&oldid=399196" इत्यस्माद् प्रतिप्राप्तम्