सदस्यः:Amulya Nagaraj

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दत्ताप्रदानिकम्[सम्पादयतु]

                                            दत्ताप्रदानिकम्
                                


               सम्मूयसमुथानादिशपकानण्डाम् 
 
      न  दध्यघ्णवध्याप्यः  प्राप्नुयात्पूर्वसाहसम्॥

विष्णुः[सम्पादयतु]

 अत्र  विष्णुः  - 
        प्रतिक्षुतस्याप्रदायी  तध्यापयित्वा  प्रथमसाहसम्  दण्ड्यः।
सञ्चिका:Bhagavan Vishnu.jpg
Bhagavan Vishnu

हारितः[सम्पादयतु]

 हारितः   ‌-
       प्रतिक्षुतस्यादानेन  दत्तस्योच्छेदनेन  च।
       विविधान्नरकान्याति  तिर्यग्योन्याम्  च  जायते॥
==गॉतमः==
 गॉतमः  -
       प्रतिक्षुत्याप्यधर्मसंयुक्ताय  न  दध्यात्॥
Bharadwaja

भाध्वाजः[सम्पादयतु]

   भारध्वाजः  -
       वचसा  यत्प्रतिक्षुत्य  कर्मणा  नोपपादितम्।
       ऋणं  तद्धनसंयुक्तमिह  लोके  परत्र  च॥
    ऋणवत्प्रतिक्षुतं  देयमित्यर्थः॥

षोडशात्मतकमदत्तमाह नारदहः[सम्पादयतु]

       षोडशात्मतकमदत्तमाह  नारदहः  -
      अदत्तं  तु  भयक्रोधाषोकवेगरूगन्वितेः।
      तथोत्कोचपरीहासव्यत्यासछ्लयोगतः॥

व्यवहारनिणयः[सम्पादयतु]

       बालमूढास्वतन्त्रतर्मत्तोन्मत्तापवर्जितम्।
       कर्ता  ममायं  कर्मेति  प्रतिलाभेकछ्या  च  यत्॥
       अपात्रे  पात्रमित्युक्ते  कार्ये  चाधर्मसंहिते
       दत्तं  साध्यदविग्नानात्  अदतं  तदापि  स्म्रुतं॥

कात्यायनः[सम्पादयतु]

 कात्यायनः  -
       कामक्रोधस्वतन्त्रतक्कीबोन्मत्तप्रमोहितेः।
       व्यत्यासपरिहासाछ्  यधत्तं  तत्पुनर्हरेत्॥

हारितः[सम्पादयतु]

  हारीतः  -
       आक्रोशादर्थहीनानां  प्रतिकाराय  तद्भयात्।
       प्रदीयते  तत्कर्तुभ्यो  भयदानं  तदुच्यते॥

उत्कोचलक्षणम् नारद आह[सम्पादयतु]

        स्तेयसाहसिकोदूत्तपारदारिकशंसनात्।
        दर्शनादूत्तनष्टस्य  तथा अस्य  प्रवर्तनात्॥
        प्राप्तमेतेस्तु  यत्कींचित्  तदुक्तोचाख्यमुच्यते।
   

सम्भूयसमुथानादिदशपदकाण्डं[सम्पादयतु]

विशेषमाह कात्यायनः[सम्पादयतु]

         नियुक्तो  यस्तु  कर्येषु  स  चेदुत्कोचमाप्नुयात्।
         स  दाप्यस्तद्धनं  क्रुत्सनम्  दमं  चेकादशाधिकम्॥
         अनियुक्तस्तु  कार्यार्थमुत्कोचं  यध्यवाप्नुयात्।
         क्रुतप्रत्युकारार्थे  तस्य  दोशो  न  विधते॥
   
         उत्लकोचीविनो  मर्त्यान् घोषयित्व  स्वमण्दलात्।
         सर्वस्वहरणं  क्रुत्वा  विप्रान्  विवासयेत्॥
 
 दत्तम्  मूडेन  व्याद्जहिनिध्रामतिविभ्रमादीना लोकयेदानभिग्ग्नेन  दत्तं।
 
 व्याधितेन  आर्तेन  दत्तम्  मदनीयेन  शीधुपानादीना मत्तेन  दत्तं  वातापितादीना  उन्मत्तेन  दत्तं  तथा  चोक्तं  नारदेन  -
        पन्चोन्मादाः  समाखयाताः  वातपित्ततकफोद्भवाः।
 इति।  कर्ता  ममायम्  उपकारायेति  प्रतिलाभेच्छ्या  च  दत्तं  अपात्रे  वृषळीपस्त्यादॉ  तपस्वीति  बिद्ध्या  दत्तं  यघ्नार्थम्  लब्धम्  धनम्  धूतादो  कियुज्यमानाय  दत्तं  इत्येवं  षोडष  प्रकारम्  दत्तमप्यदत्तमेव  प्रत्याहरणीयत्वात्।  आर्तदत्तस्यादत्तत्चं  धर्मकार्यव्यतिरिक्तविषयम्।  कात्यायन  वचनात्  -
         स्वस्थेनार्तेन  वा  दत्तं  श्रावितं  धर्मकारणात्।
         अदत्वा  तु  म्रुते  दाप्यस्तत्सुतो  नात्र  स्ंशयः॥
 तथेदं  वचनं  स्ंक्षिप्तार्थवचनम्।
          योगगाधमनविक्रीतं  योगदानप्रतिगृहम्।
          यत्र  वाप्युपधिं  पश्येत्  तत्सर्वे  विनिवर्तयेत्॥

योग उपाधिः। येन योगादीन उपाधिविशेषणा अधिक्र्यविक्रयदानप्रतिग्रहाः क्रुताः।

बृहस्पतिः[सम्पादयतु]

         मदूध्र्वमिति  यध्यत्तं  न  तत्स्वत्वावहं  भवेत्।
         तेनेदानीमदत्तत्वान्मुते  रिक्थिनमापतेत्॥

नारदः[सम्पादयतु]

        गृह्णाति  दत्तं  यो  मोहात्  यश्चादेयम्  प्रयछति।
        दण्ड्नीयावुभावेतो  धर्मशेन  महीक्षिता॥

ब्ऱुहस्पतिहः[सम्पादयतु]

        अदत्त  भोक्ता  दण्डयः  स्यात्  तथा  देयप्रदायकः।

मुनः[सम्पादयतु]

        अदेयं  यश्च  गृह्णाति  यश्चादेयं  प्रयछति।
        तावुभो  चोरवच्छस्यो  दाप्यो  तावत्समं  दमम्॥
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Amulya_Nagaraj&oldid=442275" इत्यस्माद् प्रतिप्राप्तम्