सदस्यः:AnishaB28/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                                               पन्चतन्त्र: -  कथा ३:  शवर-शूकर-कथा                                       

अस्ति कस्मिम्श्चिद्वनॊद्दॆशॆ कश्चित् पुलिंदः। स च पापर्ढिम्कर्तुम् वनम् प्रति प्रस्थितः। अथ तॆन प्रसर्पतामहान् अञ्जन-पर्वत-शिखराकारः क्रॊडः समासादितः। तम्द्ड़्ष्ट्वा कर्णांताक्ड़्ष्ट-निशित-सायकॆन समाहतः। तॆनापि कॊपाविष्टॆन चॆतसा बालॆंदु-द्युतिनादम्ष्ट्राग्रॆण पाटितॊदरःपुलिंदॊ गतासुर् भूतललेपतत्। अथ लुब्धकम्व्यापाद्य शूकरॊ पि शर-प्रहार-वॆदनया पञ्चत्वम्गतः। ऎतस्मिंन् अंतरॆ कश्चिद् आसन्न-म्ड़्त्युः श्ड़्गाल इतस् ततॊ निराहारतया पीडितःपरिभ्रमम्स् तम् प्रदॆशम् आजगाम। यावद् वराह-पुलिंदौद्वाव् अपि पश्यति तावत् प्रह्ड़्ष्टॊ व्यचिंतयत्-भॊः! सानुकूलॊ मॆ विधिः। तॆनैतद्अप्य् अचिंतितम् भॊजनम्उपस्थितम्। अथवा साध्व् इदम् उक्तम्- अक्ड़्तॆप्य् उद्यमॆ पुम्साम्अंय-जन्म-क्ड़्तम् फलम्। शुभाशुभम् समभ्यॆतिविधिना सम्नियॊजितम्॥पञ्च_२.८१॥ तथा च- यस्मिन् दॆशॆ च कालॆ च वयसा याद्ड़्शॆन च। क्ड़्तम् शुभाशुभम् कर्म तत् तथा तॆन भुज्यतॆ॥पञ्च_२.८२॥ तद् अहम् तथाभक्षयामि यथा बहूंय् अहानि मॆ प्राण-यात्रा भवति। तत् तावद् ऎनम् स्नायु-पाशम् धनुष्कॊटि-गतम् भक्षयामि। उक्तम् च- शनैः शनैश् च भॊक्तव्यम्स्वयम् वित्तम् उपार्जितम्। रसायनम् इव प्राज्ञैर् हॆलया न कदाचन॥पञ्च_२.८३॥ इत्य् ऎवम् मनसानिश्चित्य चाप-घटित-कॊटिम्मुख-मध्यॆ प्रक्षिप्य स्नायुम्भक्षितुम् प्रव्ड़्त्तः।ततश् च त्रुटितॆ पाशॆ तालु-दॆशम्विदार्य चाप-कॊटिर्मस्तक-मध्यॆन निष्क्रांता। सॊ पि तद्वद् ऎनया तत्-क्षणांतन् म्ड़्तः।अतॊ हम् ब्रवीमि-अतित्ड़्ष्णान कर्तव्या इति।

स पुनर् अप्य् आह-ब्राह्मणि, न श्रुतम्भवत्या। आयुः कर्म च वित्तम्च विद्या निधनम् ऎव च। पञ्चैतानि हि स्ड़्ज्यंतॆ गर्भस्थस्यैव दॆहिनः॥पञ्च_२.८४॥ अथैवम् सा तॆन प्रबॊधिता ब्राह्मण्य् आह-यद्य् ऎवम्तद् अस्ति मॆ ग्ढ़ॆ स्तॊकस् तिल-राशिः। ततस् तिलान् लुञ्चित्वा तिल-चूर्णॆन ब्राह्मणम् भॊजयिष्यामि इति। ततस् तद्-वचनम्श्रुत्वा ब्राह्मणॊ ग्रामम्गतः। सापि तिलानुष्णॊदकॆन संमर्द्य कुटित्वा सूर्यातपॆ दत्तवती। अत्रांतरॆ तस्या ग्र्ह-कर्म-व्यग्रायास्तिलानाम् मध्यॆ कश्चित्सारमॆयॊ मूत्रॊत्सर्गम्चकार। तम् द्ड़्ष्ट्वा साचिंतितवती-अहॊ नैपुण्यम्पश्य पराङ्मुखीभूतस्य विधॆः। यद् ऎतॆ तिला अभॊज्याः क्ड़्ताः। तद् अहम् ऎतान् समादाय कस्यचित् ग्ढ़म् गत्वा लुञ्चितैर्अलुञ्चितान् आनयामि। सर्वॊ पि जनॊ नॆन विधिना प्रदास्यति इति। अथ यस्मिन् ग्ढ़ॆहम्भिक्षार्थम् प्रविष्टस्तत्र ग्ढ़ॆ सापि तिलान् आदाय प्रविष्टा विक्रयम्कर्तुम्। आह च-ग्ढ़्णातु कश्चिद् अलुञ्चितैर् लुञ्चिताम्स् तिलान्। अथ तद्-ग्ढ़-ग्ढ़िणी-ग्ढ़म्प्रविष्टा यावद् अलुञ्चितैर् लुञ्चितान् ग्ढ़्णाति तावद् अस्याः पुत्रॆण कामंदकी-शास्त्रम् द्ड़्ष्ट्वा व्याह्ड़्तम्-मातः! अग्राह्याः खल्व् इमॆ तिलाः। नास्या अलुञ्चितैर् लुञ्चिता ग्राह्याः। कारणम् किञ्चिद् भविष्यति। तॆनैषालुञ्चितैर्लुञ्चितान् प्रयच्छति। तच् छ्रुत्वा अया परित्यक्तास् तॆ तिलाः। अतॊ हम् ब्रवीमि-नाकस्माच् छांडिली-मातःइति।

ऎतद् उक्त्वा स भूयॊ पि प्राह-अथ ज्ञायतॆ तस्य क्रमण-मार्गः। ताम्रचूड आह-भगवन्, ज्ञायतॆ। यत ऎकाकी न समागच्छति, किंत्व् असंख्य-यूथ-परिव्ड़्तःपश्यतॊ मॆ परिभ्रमंन् इतस् ततः सर्व-जनॆन सहागच्छति याति च। अभ्यागत आह-अस्ति किञ्चित् खनित्रकम्। स आह-बाढम् अस्ति। ऎषा सर्व-लॊह-मयी स्व-हस्तिका। अभ्यागत आह-तर्हि प्रत्यूषॆ त्वया मया सह स्थातव्यम्। यॆन द्वाव् अपि जन-चरण-मलिनायाम् भूमौ तत्-पदानुसारॆण गच्छावः।मयापि तद्-वचनम् आकर्ण्य चिंतितम्-अहॊ विनष्टॊ स्मि, यतॊ स्य साभिप्राय-वचाम्सि श्रूयंतॆ। नूनम्, यथा निधानम् ज्ञातम् तथा दुर्गम् अप्य् अस्माकम् ज्ञास्यति। ऎतद् अभिप्रायाद्ऎव ज्ञायतॆ। उक्तम् च- सक्ड़्द् अपि द्ड़्ष्ट्वा पुरुषम्विबुधा जानंति सारताम् तस्य। हस्त-तुलयापि निपुणाः पल-प्रमाणा विजानंति॥पञ्च_२.८५॥ वाञ्छैव सूचयति पूर्वतरम्भविष्यम् पुम्साम् यद् अंय-तनुजम् त्व् अशुभम् शुभम् वा। विज्ञायतॆ शिशुर् अजात-कलाप-चिह्नः प्रत्युद्गतैर् अपसरन् सरलः कलापी॥पञ्च_२.८६॥ ततॊ हम् भय-त्रस्त-मनाःसपरिवारॊ दुर्ग-मार्गम्परित्यज्यांय-मार्गॆण गंतुम्प्रव्ड़्त्तः। सपरिजनॊ यावद् अग्रतॊ गच्छामि तावत् संमुखॊ ब्ढ़त्कायॊ मार्जारः समायाति।स च मूषक-व्ड़्ंदम् अवलॊक्य तन्-मध्यॆ सहसॊत्पपात। अथ तॆ मूषका माम् कुमार्ग-गामिनम् अवलॊक्य गर्हयंतॊहत-शॆषा रुधिर-प्लावित-वसुंधरास् तम् ऎव दुर्गम्प्रविष्टाः। अथवा साध्व् इदम् उच्यतॆ- छित्त्वा पाशम् अपास्य कूट-रचनाम्भंक्त्वा बलाद् वागुराम् पर्यंताग्नि-शिखा-कलाप-जटिलान् निर्गत्य दूरम् वनात्। व्याधानाम् शर-गॊचराद्अपि जवॆनॊत्पत्य धावन् म्ड़्गः कूपांतः-पतितः करॊतु विधुरॆ किम्वा विधौ पौरुषम्॥पञ्च_२.८७॥ अथाहम् ऎकॊ अंयत्र गतः। शॆषा मूढतया तत्रैव दुर्गॆ प्रविष्टाः। अत्रांतरॆस दुष्ट-परिव्राजकॊ रुधिर-बिंदु-चर्चिताम्भूमिम् अवलॊक्य तॆनैव दुर्ग-मार्गॆणागत्यॊपस्थितः। यद् उत्साही सदा मर्त्यः पराभवति यज् जनान्। यद् उढतम् वदॆद्वाक्यम् तत् सर्वम् वित्तजम् बलम्॥पञ्च_२.८८॥ अथाहम् तच् छ्रुत्वाकॊपाविष्टॊ भिक्षा-पात्रम् उद्दिश्य विशॆषाद् उत्कूर्दितॊ प्राप्त ऎव भूमौ निपतितः।तच् छ्रूत्वासौ मॆ शत्रुर् विहस्य ताम्रचूडम् उवाच-भॊः! पश्य पश्य कौतूहलम्। आह च- अर्थॆन बलवान् सर्वॊ प्य् अर्थ-युक्तः स पंडितः। पश्यैनम् मूषकम् व्यर्थम् सजातॆः समताम् मतम्॥पञ्च_२.८९॥ तत् स्वपिहि त्वम्गत-शंकः। यद् अस्यॊत्पतन-कारणम्तद् आवयॊर् हस्त-गतम् जातम्।अथवा साध्व् इदम् उच्यतॆ- दम्ष्ट्रा-विरहितःसर्पॊ मद-हीनॊ यथा गजः। तथार्थॆन विहीनॊ त्र पुरुषॊ नाम-धारकः॥पञ्च_२.९०॥ तच् छ्रुत्वाहम्मनसा विचिंतितवान्-यतॊ अंगुलि-मात्रम् अपि कूर्दन-शक्तिर् नास्ति, तद् धिग् अर्थ-हीनस्य पुरुषस्य जीवितम्। उक्तम्च- अर्थॆन च विहीनस्य पुरुषस्याल्प-मॆधसः। व्युच्छिद्यंतॆ क्रियाः सर्वा ग्रीष्मॆ कुसरितॊ यथा॥पञ्च_२.९१॥ यथा काक-यवाः प्रॊक्ता यथारण्य-भवास् तिलाः। नाम-मात्रा न सिढौ हि धन-हीनास् तथा नराः॥पञ्च_२.९२॥ संतॊ पि न हि राजंतॆ दरिद्रस्यॆतरॆ गुणाः। आदित्य इव भूतानाम्श्रीर् गुणानाम् प्रकाशिनी॥पञ्च_२.९३॥ न तथा बाध्यतॆ लॊकॆ प्रक्ड़्त्या निर्धनॊ जनः। यथा द्रव्याणि संप्राप्य तैर् विहीनॊ सुखॆ स्थितः॥पञ्च_२.९४॥ शुष्कस्य कीट-खातस्य वह्नि-दग्धस्य सर्वतः। तरॊर् अप्य् ऊषरस्थस्य वरम्जन्म न चार्थिनः॥पञ्च_२.९५॥ शंकनीया हि सर्वत्र निष्प्रतापा दरिद्रता। उपकर्तुम् अपि हि प्राप्तम्निःस्वम् संत्यज्य गच्छति॥पञ्च_२.९६॥ उन्नम्यॊन्नम्य तत्रैव दरिद्राणाम्मनॊरथाः। पतंति ह्ड़्दयॆ व्यर्था विधवास्त्रीस्तना इव॥पञ्च_२.९७॥ व्यक्तॆपि वासरॆ नित्यम्दौर्गत्य-तमसाव्ड़्तः। अग्रतॊ पि स्थितॊ यत्नान् न कॆनापीह द्ड़्श्यतॆ॥पञ्च_२.९८॥ ऎवम् विलप्याहम् भग्नॊत्साहस् तन्-निधानम् गंडॊपधानीक्ड़्तम् द्ड़्ष्ट्वा स्वम् दुर्गम् प्रभातॆ गतः। ततश् च मद्-भ्ड़्त्याःप्रभातॆ गच्छंतॊ मिथॊ जल्पंति-अहॊ, असमर्थॊ यम् उदर-पूरणॆस्माकम्। कॆवलम् अस्य प्ड़्ष्ठ-लग्नानाम् विडालादि-विपत्तयः तत् किम् अनॆनाराधितॆन? उक्तम् च- यत्-सकाशान् न लाभाः स्यात् कॆवलाः स्युर् विपत्तयः। स स्वामी दूरतस् त्याज्यॊ विशॆषाद् अनुजीविभिः॥पञ्च_२.९९॥ ऎवम् तॆषाम् वचाम्सि श्रुत्वा स्व-दुर्गम् प्रविष्टॊ हम्। यावन् न कश्चिन्मम सम्मुखॆभ्यॆति तावन्मया चिंतितम्-धिग् इयम्दरिद्रता। अथवा साध्व् इदम् उच्यतॆ- म्ड़्तॊ दरिद्रः पुरुषॊ म्ड़्तम्मैथुनम् अप्रजम्। म्ड़्तम् अश्रॊत्रियम्श्राढम् म्ड़्तॊ यज्ञस्त्व् अदक्षिणम्॥पञ्च_२.१००॥ व्यथयंति परम्चॆतॊ मनॊरथ-शतैर् जनाः। नानुष्ठानैर् धनैर् हीनाः कुलजाः विधवा इव॥पञ्च_२.१०१॥ दौर्गत्यम्दॆहिनाम् दुःखम् अपमान-करम् परम्। यॆन स्वैर् अपि मंयंतॆ जीवंतॊ पि म्ड़्ता इव॥पञ्च_२.१०२॥ दैंयस्य पात्रताम् ऎति पराभ्ड़्तॆः परम्पदम्। विपदाम् आश्रयः शश्वद् दौर्गत्य-कलुषी-क्ड़्तः॥पञ्च_२.१०३॥ लज्जंतॆ बांधवास् तॆन संबंधम्गॊपयंति च। मित्राण्य् अमित्रताम्यांति यस्य न स्युः कपर्दकाः॥पञ्च_२.१०४॥ मूर्तम् लाघवम्ऎवैतद् अपायानाम् इदम् ग्ढ़म्। पर्यायॊ मरणस्यायम्निर्धनत्वम् शरीरिणाम्॥पञ्च_२.१०५॥ अजा-धूलिर् इव त्रस्तैर् मार्जनी-रॆणुवज् जनैः। दीप-खट्वॊठ-च्छायॆव त्यज्यतॆ निर्धनॊ जनः॥पञ्च_२.१०६॥ शौचावशिष्टयाप्य् अस्ति किञ्चित् कार्यम् क्वचिन् म्ड़्दा। निर्धनॆन जनॆनैव न तु किञ्चित् प्रयॊजनम्॥पञ्च_२.१०७॥ अधनॊ दातु-कामॊ पि संप्राप्तॊ धनिनाम्ग्ढ़म्। मंयतॆ याचकॊ यम्धिग् दारिद्र्यम् खलु दॆहिनाम्॥पञ्च_२.१०८॥ स्व-वित्त-हरणम्द्ड़्ष्ट्वा यॊ हि रक्षत्य् असून् नरः। पितरॊ पि न ग्ढ़्णंति तद्-दत्तम्सलिआञ्जलिम्॥पञ्च_२.१०९॥ तथा च- गवार्थॆ ब्राह्मणार्थॆ च स्त्री-वित्त-हरणॆ तथा। प्राणाम्स्त्यजति यॊ युढॆ तस्य लॊकाः सनातनाः॥पञ्च_२.११०॥ ऎवम् निश्चित्य रात्रौ तत्र गत्वा निद्रावशम् उपागतस्य पॆटायाम्मया छिद्रम् क्ड़्तम् यावत्, तावत् प्रबुढॊ दुष्ट-तापसः।ततश् च जर्जर-वम्श-प्रहारॆण शिरसि ताडितः कथञ्चिद् आयुः-शॆषतया निर्गतॊ हम्, न म्ड़्तश् च। उक्तम् च- प्राप्तव्यम् अर्थम्लभतॆ मनुष्यॊ दॆवॊ पि तम्लंघयितुम् न शक्तः। तस्मान् न शॊचामि न विस्मयॊ मॆ यद् अस्मदीयम्न हि तत् परॆषाम्॥पञ्च_२.१११॥ काक-कूर्मौ प्ड़्च्छतः-कथम् ऎतत्? हिरण्यक आह-