सदस्यः:Anjana.s95/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतदेशे वर्ण पद्दतिक्रमः बहु दिनार्दब प्रचलितमस्ति। अत्र द्वौ विभजनमस्ति वर्ण तथा जाति। वर्णेऽपि चतुः विभागाः सन्ति। ब्राम्हणः, क्षत्रियः, वैष्यः तथा च शूद्रः। परन्तु शूद्राः अस्प्रुश्यः शनि चिन्त्या ते वर्णाश्रमे अगणिताः। परन्तु १८६० तमे वर्षे ब्रिटिश् जनाः एतत् पद्द्तिः कुरुतः। एतत् वर्णाश्रमाः तेभ्यः वृत्तिमनुसृत्य कुर्वन्नासीत्। पुरातन काले ब्राम्हणाः एव पण्डिताः इति ग्न्याताः। क्षत्रियाः युद्धे योजिताः तथा च राज्याडळित। वैश्याः व्यवहारे तथा शूद्राः तेभ्याम् सेवायामेव। एते वर्णाश्रमाः ब्राम्हः एव उत्पादितः इति विश्वासं कुरूते। यदा ब्रम्ह्ः ब्रम्हाण्ड उत्पादन समये मुखद्वारे ब्रम्ह्णणाः, हस्त द्वारे क्षत्रियाः, शरीरस्य अधः भागात् वैश्याः तथः तस्य प्रादर्द्वाण शूद्राः। एतत् वर्णानुक्रमणं न केवल हिन्दुमते परन्तु मुसल्मानाः सिख्खाः क्रैस्तुमते अपि विभजनं दृश्यते। शूद्राः एव बहु अस्पृश्य जनाः। परन्तु भारतदेशे अनेक षासनाः एतानां वर्णानां पालितुं एव दरीदृश्पर्त। एते दलित जनानां उद्धारार्थुं। अम्बेड्कर महोदयः अनेक आन्दोलनं अकरोत्।