सदस्यः:Ankitagadre1931228/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


रत्ना पाठक शाह[सम्पादयतु]

रत्ना पाठक शाह​


परिवार्ः

रत्ना पाठक शाह​ इति भारतस्य मुख्या नायिका। ताम् प्रसिद्धि प्रेक्षागारस्य् प्राप्यते। तस्याः अयम् क्षेत्रे बहु योगदानम् अस्ति।रत्नायाः जन्मस्य तिथि १८ चैत्र, १९६३ इति अस्ति। तस्याः जन्म मुम्बई नगरे अभवत्।तस्याः पितुः नाम बलदेव पाठक अस्ति। तस्याः मातुः नाम दिना पाठक अस्ति। सा अपि एका नायिका आसित्। तस्याः भागिनेय नाम् सुप्रिया पाठक आसित्। सा अपि नटके उत्क्रुष्ट कामः करोति। तस्याः विवाह बालिवुड नायकः नसरुद्दीन शाह एतस्य सह अभवत। तौ द्वौ पुत्रौ स्थः। रत्ना कदापि नटने रुचि न अभवत​।सा एकदा महाविद्यालये एके प्रयोगे उपगच्छति, तदा सा नसरुद्दीन शाह, तस्या: भर्तया सह अमिलत​। तत दिनेन सा अनुभूत यत ताम इति क्षेत्रे इव तस्याः लोकयात्रा कर्तुम इच्छयत​।

चलच्चित्राणि नाटकानि च​

रत्ना तस्याः चलच्चित्रस्य आरम्भ "मन्दि" इति चलच्चित्रेण सह अकरोत्। ताम् प्रसिद्धि "माया साराभाई" इति किर्धारेण् सह प्रप्नोति। ना केवलम दूरदर्शन धारावाहिनी परन्तु सा अनेके महान् चलच्चित्रे कार्यम् अकुर्वत्। चलच्चित्राणि नामाः
गोल्माल ३
जाने तु या जाने ना
निल् बाटे सन्नाटा
थप्पड​ अधिक च चलनचित्राणाम वरेण्य कर्यम् अकरोत​।
रत्ना द्वौ नाटकयोः निर्देशिका आसित्। "अ वाल्क् इन् वूड्स​", "आइनस्टाईन​ च​"

पुरस्काराः

रत्ना तस्याः नटनेय अनेके पुरस्काराः अपि प्राप्नोति।
आनुअल सेण्ट्रल युरोपिअन अवार्ड्
अवार्ड्स ओफ ईण्टर्नाश्नल ईण्डियन फिल्म अकाडमि
फिल्म्फेर अवार्ड​
लण्डन एशीयन फिल्म फेस्टिवल​ अन्यथा

तस्याः इति क्षेत्रे प्रति प्रेम द्रुष्ट्वा सर्वाः अति विप्राः भवन्ति। तस्याः अयम उत्साह सदा सर्वाणाम आनन्द दातुं।