सदस्यः:Ankush1810175

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
मुकेष् अम्बनि
जन्म (१९४५-२-२) २४ १९४५ (आयुः ७८)
अदेन्प्रान्तः,
येमेन्
निवासः मुम्बै, महरस्त्रम्, भारतम्
देशीयता भारतीयः
वृत्तिः रेलिअन्के इति तन्त्रांशोत्पदनोद्यमस्य
अध्यक्षः
आहत्य सम्पतिः increase US$60.8 billion (2019)
धर्मः हिन्दु
भार्या(ः) नित अम्बनि
अपत्यानि अनत्,अकष्,इष
जालस्थानम् www.ril.com

मुकेष् अम्बनि[सम्पादयतु]

मुकेष् अम्बनि महोदयस्य जन्म क्रि.श.१९५७ तमस्य वर्षस्य अप्रिलस्य १९ दिनाङ्कः येमेन् प्रसिद्धः उद्यमपतिः । सः वाणिज्योद्यमी मानवतावादी च । रेलैन्के इति तन्त्रांशोद्यमसंस्थायाः वर्तमानः अध्यक्षः । गतेभ्यः चत्वारिंशद्ववर्षेभ्यः रेलिन्से विविधस्तरेषु अभिवृद्धिदृष्ट्या मार्गदर्शनं कुर्वाणः अयं भारतस्य प्रसिद्धः उद्यमी । जिओ इति निष्तन्त्री भारतस्य आढ्यतमेषु। सा जन्म क्रि.श.१९५७ तमस्य वर्षस्य अप्रिलस्य १९ दिनाङ्कः, स येमेन् रज्य जनत। स पिनरौ धिरुबै अम्बनि तथ कोकिलभेन् अम्बनि । स सहोदरे अनिल् अम्बनि, निन भद्रष्यम् कोथरि ,दिप्ति सत्तरज् सल्गोकर्। स १० अत्यन्तं ऐश्वर्ययुतसंस्थासु इयमन्यतमा ।

सञ्चार[सम्पादयतु]

मुकेष अम्बनिमहोदयः यावत् रेलैन्से संस्थायाम् अध्यक्षपदं स्वीकृतवान् तदा शिशूनां मार्जकम्, शिशूनां शौचर्यम् इत्यादीन् उपयोगकरान् पदार्थान् सर्वोपयोगिवस्तूनि च उत्पादयितुम् आरब्धवान् ।मुकेष् अम्बनिमहोदय एवमेव वस्तूनाम् उत्पादनं संवर्धयन् मार्जकोत्पादनात् आरभ्य प्रेत्रोचेमिवकल् तन्त्रांशस्य च उत्पादनपर्यन्तम् अभिवृद्धिम् अकरोत् । तदनन्तरं मुकेष अम्बनिमहोदय जिओ फोने उत्पादनाय कञ्चित् यन्त्रागारम् आरब्धवान् । कालक्रमेण मुकेष् अम्बनिमहोदय नायकत्वे विप्रोसंस्था अत्यन्तम् अभिवृद्धिम् अवाप्नोत् । मुकेष् अम्बनिमहोदय नेतृत्वे रेलिअन्से भिन्नवस्तूनि उत्पाद्य वैविध्यं प्राप्तवती । क्रि.श.२०१८ तमे वर्षे रेलैन्से सङ्गणकयन्त्रक्षेत्रं प्रथमस्थनम् गत्व । तस्मिन्नेव समये रेलैन्से सङ्गणकयन्त्रसम्बद्धस्य यन्त्रांशस्य तन्त्रांशस्य च सम्बद्धवस्तूनाम् उत्पादनार्थं सेण्टिनल्तः अनुज्ञापत्रं प्राप्तम् । तत्परिणामवशात् मुकेष् अम्बनिमहोदय रेलैन्के आयं दशवर्षाभ्यन्तरे १.५ मिलियन् $ तः ६ बिलियन् $ पर्यन्तम् अवर्धयत् । तान्त्रिकवस्तूनाम् उत्पादनेषु तथैव आहारपदार्थस्य उत्पादनेषु रेलैन्से जगति प्रथमं स्थानम् आप्नोत् । अधुना रेलैन्से अत्यन्तं धनाढ्या संस्था इति प्रसिद्धा । १० अत्यन्तं ऐश्वर्ययुतसंस्थासु इयमन्यतमा । तथैव अनया रेलैन्से विद्युत्सामग्रीणाम् उत्पादनम् औषधवितरणस्य उद्यमः च उपाक्रमत ।

मुकेष् अम्बनिमहोदय रेलैन्से इक्विटि ट्रस्ट् इति संस्थां प्रतिष्ठापितवान् । सा तत्रत्योद्योगिनां कृते अत्यन्तं सहर्कारिणी अभवत् । तदेव रेलैन्से अभिवृद्ध्यर्थं कारणम् अभवत् । रेलैन्से उन्नताधिकारिणः निर्णयं कृत्वा अर्होद्योगिनां कृते केनचित् नियमानुसारेण निर्दिष्टं समयम् अवलम्ब्य संस्थायाः स्थिरनिध्यंशः दत्तवन्तः । तदवलम्ब्य समवायस्य औद्यमिकलाभः अपि भागिभिः विभक्तः। स्थिरनिध्यंशः तु संस्थायाः नाम्नि तथैव यः क्रीणाति तस्य नाम्नि भवति । इक्विटि रिवार्ड् संस्थायाः नियमानुसारेण उद्योगिनः स्वेच्छया धनं विनिवेशयितुं शक्नुवन्ति । बहुन्यूनवृद्ध्या ऋणमपि लभ्यते, तथैव स्थिरनिध्यंशः अस्ति । खलु तस्य लाभांशम् अपि प्राप्नोति संस्था । एवमेव उद्योगी यदि मरणं प्राप्नोति अथवा केनापि कारणेन उद्योगभ्रष्टः भवेत् चेदपि तस्य जनस्य बन्धवः स्थिरनिध्यंशस्य लाभं प्राप्नुवन्ति । उद्योगी वर्षचतुष्टयपर्यन्तं कार्यम् करोति चेत् स्थिरनिध्यंशः उद्योगिनां नाम्नि एव भवति ।

उल्लेख[सम्पादयतु]

1.मुकेष् अम्बनि

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ankush1810175&oldid=470407" इत्यस्माद् प्रतिप्राप्तम्