सदस्यः:Ankush1830974

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

SANSKRIT CIA-3[सम्पादयतु]

सञ्चिका:Ankush Patnaik.jpg
Ankush Patnaik

मम परिचयः[सम्पादयतु]

आधारभूत परिचयः/ परिवारः[सम्पादयतु]

 मम नाम अन्कुष पट्नायक् इति। मम मातापितरौ प्रग्यान्श्री जगदीशः इति। मम पिता बन्क् ओफ इन्डिया मनेजर् माता कुतुम्बिनी। मम मातेपित्रे अहमेव एकः पुत्रः। ममा ग्रुहम् बेङलुरु नगरे लाल्भाग् उपवन समेएपे अस्ति। अस्माकं संसारः आनन्ददायकः संसारः अस्ति  सर्वदा मम माता-पितारौ प्रोत्साहं कुर्वन्ति। अस्माकम् परिवारः सन्धिसम्सारः। मम परिवारे दष जनाः सन्ति। अहम्,  मम मातपितरौ, मम पित्रुव्यः पित्रुव्या , मम पित्रुव्यस्य द्वि पुत्राः एका पुत्री, मम भ्रात्रुजय, मम पितकनिष्टा च। मम कुतुम्बस्य मुलम् कर्नातक राज्ये कोलार जिल्ले वेम्गल् इति एकः ग्रामः। मम जन्मं नवमः दिनाङ्के, एप्रिल् मासे २००० वर्षे अभवत्।  मम जन्मस्थलं आन्ध्र प्रदेषे अनन्तपुर्माम् जिल्ले गुन्तकल् इति।

विध्याभ्यासः[सम्पादयतु]

अहं क्रिस्त विद्यालये पठामि। अहम् क्रिस्त विद्यालये कला विषयम् पठामि।  मम प्रार्थमिक हिरय प्राथमिक विद्याभ्यासः St. Xavier's high school अकुर्वन्। मम उपविश्वविद्यालयः विजय विद्यालये अपठन्।
— Wikipedian —
जन्म Ankush Patnaik
10/10/2000
Odisha
देशः  India
देशजातिः Hindu
विद्या उद्योगः च
विद्या BA
महाविद्यालयः Christ
रुचयः, इष्टत्मानि, विश्वासः
पुस्तकानि मेरे अल्फाज़्

हव्यासः[सम्पादयतु]

 अहं विग्नानम् स्वीकृतवान् । मम तु विग्नान विभागे महती आसक्ति अस्ति। अहं अग्रे विग्नान क्षेत्रे एव सादयितुं इछामि । अहं न केवलं धनं संपादयितुं इच्छामि अपि देशस्य कार्यं कर्तुं अपि इच्छामि। अहं मम देशं मातृ स्वरूपवत पश्यामि पूजयामि च। एतत् एव मम लक्ष्यं अस्ति। एतदर्तं एव मम जीवनं अस्ति।  अहं एकः उत्तमः इति वक्तुं इछामि । किमर्थं इत्युक्ते अहं अन्येभ्यः अपकारं न करोमि।  सर्वदा  उपकारं एव कर्तुं इछामि  "धर्मो रक्षति रक्षितः" इति अस्यां सूक्त्याम्। मम अचलः विखसः अस्ति । मम बाल्यं बहु शान्तिपूर्ण तत मनोरञ्जनपूर्णं अभवत्  मम प्रिय सखा नाम हर्षित् इति। आवयोः स्नेहं पुरातनम् द्रुदं च अस्ति  इदानीं  सः  मम  सात्  पठति  बाल्ये अहं अतीव चपलं अभवत्।   एकदा , मातापितरौ च मया वचनं  करोति।  अहं कदापि कपटं न करोमि इति  अद्यापि अहं कपटं न करोमि।  परिक्षा  समये अपि अहं कदापि कपटं न कृतवान्।  द्वादश कक्षायां मया पञ्चनवति प्रतिशत प्राप्तं।   दशमी कक्षायां मया सप्तनवति प्रतिशत लब्धं  । मम प्रिय हव्यसानि क्रीडा, पठनं, गायनं, खादनं, लेखनम्, सङेएत वाद्य वादनम् इत्यादीनां अस्ति । डिटेक्टिव् पुस्तकं मम अधिकः रुचिः अस्ति।  तेषु ' शेर्लाक होल्म्स् ' अति प्रियं , अपि तु तस्मिन्  ग्रन्थे  मम विशेषण अभिरुचिः अस्ति ।  एकस्मिन् ग्रन्थे शेर्लाक होल्म्स् , ड. जेम्स् वाट्सन्  च मम अभिष्टः पात्राः अस्ति  हं बहवः चलनचित्रम् अपश्यं।  अहं सः विविदः भाषासु चालनचित्रं पश्यामि । मम अति इच्छा क्रीडा क्रिकेट् अस्ति।  मम प्रिय फलं आम्रः फलं अस्ति । अहं पशवः च पक्षिणः च बहु इच्छामि ।  अहम् पि-हेच्-डि कर्तुं  इच्छामि । प्रतिदिनं पञ्चवादने उत्तिष्ठामि।  तत अहं दन्तधावनं स्नानं च करोमि। नन्तरम् सन्ध्यावन्दनम् करोमि। दुग्धं पिबामि अल्पाहारम् च स्वीकरोमि । सप्तवादनतः अष्ठवादनपर्यन्तम् व्यायायं करोमि  तत नववादने विश्वविद्यालयं गच्छामि । तत्र विविधान् विषयान् पठामि । तत्पश्चात् एकवादने भोजनं करोमि  तत पुनः कक्षां गत्वा पाठानि पठामि । सायं चतुर्वादने अहं गृहं आगच्छामि । गृहं गत्वा एका घण्टा शयानं करोमि।  शायनान्तरं एका घण्टा अध्ययनं करोमि।  तत्पश्चात् अहं भगिनी च सायं क्रिडम् क्रीडन्ति । ततः अहं दूरदर्शनं पश्यामि।  सार्ध अष्टवादने रात्रि भोजनं करोमि।  तदा सार्ध नववादने पुनः अध्ययनं करोमि । अतः सार्ध दशवादने शयानं करोमि।  एतत् मम जीवनचरित्रा अस्ति।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ankush1830974&oldid=442582" इत्यस्माद् प्रतिप्राप्तम्