सदस्यः:Anoop1997/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
         मम नाम अनूपः। अहम् १९९७ तमे वर्षे,मे मासस्य २२तमे दिनाङ्के जन्म प्राप्तवान्। मम पिता सुरेशः। सः विदातन्त्रज्ञः। माता श्रीमती वॅजयन्ती। सा केन्द्रसर्कारस्य कार्यालये अधिकारिणी। 

अहम् प्राथमिक,माध्यमिक,प्रौढसशालाभ्यासं च बेङलूरुनगरस्य 'कुमारन्स्' शालायां शिक्षणं पूर्णम् अकरवम्। दशकक्षायां चतुर्नमिक अङ्कम् अलभम्। पियुसि शिक्षणं श्री कुमारन्स् पदवि पूर्व कालेज् पूर्ण अकरवम्। द्वितीय पियूसि कक्षायां नविक अङ्कम् अलभे।

         मह्यं विज्ञानं रोचते। गणितं भौतशास्त्रं च मह्यं बहु इष्टम्। अथः पदवि शिक्षणार्थं गणितम्,भौतशास्त्रम् च अहं चयनं करोमि। क्रैस्ट् विश्वविद्यानिलये अहं प्रथम वर्षस्य बि।एस्।सि पदवि पठामि। भौतशास्त्रम् अहं गाडं पठिष्यामि। अहम् एकं प्रसिद्धं भौतशास्त्रज्ञः भवितुम् इच्छामि।

मह्यं वर्णलेखनं रोचते। अहम् ६ वर्षतः वर्णलेखनकलां श्री शेषाद्री महोदयस्य समीपम् अभ्यासं करोमि। अहं फालका क्रीडां क्रीडामि। अहं पज्चवर्षं फालका क्रीडां 'बसवनगुडि क्रिकेट् अक्याडेमि' संघटने अभ्यसं कृत्वा अन्तरशालां फालका क्रीडां समूहखेलायां सम्भवक्त्वा,प्रशस्तीन् लभे।

         पुस्तकान् पठनं मम अभिरुचि। विरामदिवसे अहं आङ्लकथापुस्तकं पटामि। मम प्रिय लेखकस्य पुस्तकानि:
     १)एञ्जल्स् अण्ड् डीमन्स्, लेखकः-डान् ब्रौन्।
     २)इन्फर्नो, लेखकः-डान् ब्रौन्।
     ३)द एलिगण्ट् यूनिवर्स्, लेखकः-ब्रियन् ग्रीन्।
     ४)द ग्राण्ड् डिसैन्, लेखकः-स्टीफन् हाकिङ्ग्।
          विरामसमये अहं दूरदर्शनकार्यक्रमान् पश्यामि। विज्ञान कार्यक्रमाः,डिस्कवरि चानल् अहं पश्यामि। मह्यं समीचिन चलचित्राः इष्टम्।