सदस्यः:Anoop1997/रिचार्ड फैनमन

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

रिचार्ड् फैन्मन् महोदयः एकः प्रख्यातः भौतिकशास्त्रज्ञः विज्ञानकथासाहित्यलेखकः च असीत्। सः १९१८ तमे वर्षे मे मासस्य ११ तमे दिनाङ्के अमेरिका देशस्य न्यूयार्क् नगरस्य 'क्वीन्स्' इति प्रदेशे जातः। तस्य मातापितरौ लूसिल् फिलिप्स्-मेल्विल् आर्तर् फैन्मन् इति। तस्य पुत्रः कार्ल् फैन्मन्, पुत्री मिशेल् फैन्मन्। सः भौतिकशास्त्रस्य ' क्वान्टम् मेख्यानिक्स् ' इति क्षेत्रे अतीव संशोधनं अकरोत्। तेन आल्बेर्ट् ऐन्स्टैन् अवार्ड्, लारेन्स् अवार्ड्, न्याशनल् मेडल् आफ़् सैन्स्, नोबेल् प्र्शस्तिः-इत्यादिनि पुरस्काराः लभ्यते। स्वस्य आत्मकथापुस्तकं 'शोर्लि यू आर् जोकिङ् मिस्तर् फैन्मन्'। 'क्वान्टम् एलेक्ट्रोडैनमिक्स्' इति क्षेत्रे स्वस्य उत्तम संशोधनाय सः १९६५ तमे वर्षे नोबेल् प्रशस्ति लभति। आल्बर्ट् ऐन्स्टैन् एषस्य आदर्शमानवः।

प्रोफेसर् रिचाड् फैन्मन् महोदयः एकः महान् वैज्ञानिकः आसीत्।सः क्वान्टुं कम्प्यूटिङ्,न्यानोतेक्नालजि-इति क्षेत्राणि अपि संशोधनं करोति। स्वस्य संशोदनाय विज्ञानक्षेत्रं,तन्त्रज्ञानं इत्यादिनि क्षेत्राणि वेगेन प्रवृद्धन्ति।

' फैन्मन्स् लेक्चर्स् आफ् फिजिक्स् ' तस्य इति पुस्तकं विश्वविख्यातः। 'फैन्मन्स् टिप्स् आन् फिजिक्स्' इति पुस्तकं अपि एकः विख्यातः पुस्तकः। 'फैन्मन्स् सीरीस्' एकः प्रक्यातः विज्ञान-दूरदर्शनकार्यक्रमः।

१९८८ तमे वर्षे फेब्रवरि मासस्य १५ तमे दिनाङ्के एषः लिपोसर्कोमा इति रोगाय दिवग्ङतः।