सदस्यः:Anushkasan1/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
तुलसी

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) वनस्पतिः/Plantae
(अश्रेणिकृतः) एञ्जियोस्प्रेम्स् /Angiosperms
(अश्रेणिकृतः) युडिकट्स् /Eudicots
(अश्रेणिकृतः) एस्टेरिड्स् /Asterids
गणः लेमियेल्स् /Lamiales
कुलम् लेमियासिये /Lamiaceae
वंशः मेन्था /Mentha
जातिः एम् अर्वेन्सिस् /M. arvensis
द्विपदनाम
मेन्था अर्वेन्सिस् /Mentha arvensis
कारोलस् लिन्नेयस् /Carolus Linnaeus

तुलसी[सम्पादयतु]

लामियासिया तुलसी नळपाके बहु उपयुक्तः सस्यः अतः एतं सस्यं इटली देशस्य आहारे प्रमुख रूपेण उपयुक्तः। ईशान्य एष्या खण्डे तैवात्, थायलाण्ड् वियेटनाम् काम्बोडिया तथा आग्नेय रष्या भागे लावोस् जातिः आहरे प्रयोजयन्ति। सस्यस्य जातिः तथा प्रकारं अवलब्य पत्राणि 'आनिरत्' इति बीजस्य रसं प्राप्नुवन्ति तथा ते तीक्ष्ण जुणयुवताः अपि सुगन्धं च।


'आसिमम् बेसिलिकस्य' अनेक जातयः सन्ति। एतः जातयः तथा अनेकान् प्रकारन्। तुलसी इति मनाम्ना सम्बोधयन्ति। इटली देसस्य प्रकारं 'मधुर तुलसी' इति स्म्बोधयन्ति। एषः एष्या खण्डे 'थाम् तुलसी'(बेसिलिकम् वर् यैस्लिफलोरा) निम्बुक तुलसी (सिट्रियोडोरम्) तथा पवित्र तुलसी (आसिमम् तेनुयिफ्लोरम्) इति प्रचलिताः प्रकारेभ्यः भिन्नः प्रकारः।तुलसी प्रकाराः सामन्यन संवत्सरे एक वारं प्ररोहन्ति। परन्तु अन्ये सुखोष्ण तथा उष्ण पर्यावरणे संवत्सर पर्यन्तं प्ररोहन्ति। एतेषु प्रकारेषु पवित्र तुलसी तथा 'आफ्रिकन् ब्लू' इति अपि सन्ति। तुलसी सस्यः प्रथमतः इरान् अस्माकं मातृभूमी भारतम् तथा एष्या खण्डे उष्णप्रदेशेषु बहु प्रचलितः सस्यः। जनाः एतेषु देशेषु ५००० संवत्सरतः एतं सस्यं कर्षयन्ति।

परिचयः[सम्पादयतु]

विष्णुवल्लभा, सुखसुन्दरी, श्री कृष्णवल्लभा, वृन्दा, वैष्णवी इत्यादीभिः पवित्रनामैः विभूषितः तुलसीवृक्षः । सर्वरोगनिवारकः जीवनशक्तिवर्धकः अयं तुलसीवृक्षः हिन्दुजनैः देवीरूपेण पूज्यते । यतोहि एतादृशी सुगन्धित-सुलभ-औषधिः नस्ति कापि । तुलसीवृक्षस्य धार्मिकमहत्वमस्ति इत्यस्मात् प्रायः प्रतिगृहे(हिन्दुधर्मावलम्बिनः) वृक्षोऽयं विराजते । तुलसीवृक्षस्य बहुभेदाः सन्ति । तेषु प्रमुखौ श्वेत-कृष्णौ । साधारणतः सिक्तमृत्तिकायां तुलसीवृक्षस्य अधिकवृद्धिः भवति । तुलसी एकः शाखप्रधान-गुल्मजातीयवृक्षः । पूर्णाङ्गवृक्षस्य उच्चता७५-९० से मि भवति । शाखाः प्रशाखाः मृदुकठिनाः तथा चतुष्कोणाकाराः भवन्ति । अस्य वृक्षस्य पत्रस्य दैर्घ्यं प्रायः २-४ इञ्च्(inch.) पर्यन्तं भवति । पत्राणां कौणिकविभाजनं दृश्यते(खडगसदृशः) ।

तुलसीकषायस्य प्रयोजनानि[सम्पादयतु]

१ एतत् तुलसीकषायम् आरोग्यार्थं बहु उत्तमम् । २ तुलसीकषायस्य पानेन पीनसः, कासः, कफः, उदरवेदना, कीटबाधा इत्यादयः रोगाः बहु शीघ्रम् अपगच्छन्ति । ३ शैत्यकालस्य वृष्टिकालस्य च आरम्भे पूर्वजागरूकतायाः दृष्ट्या एतत् तुलसीकषायम् पातुं शक्यते । ४ बालानां कृते मासत्रयाभ्यन्तरे वा एकवारम् एतत् तुलसीकषायं दातव्यम् ।

अस्य तुलसीकषायस्य निर्माणम्[सम्पादयतु]

तुलसीपत्राणि सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र गुडं योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।

व्युन्पत्तिः[सम्पादयतु]

'बासिल्' इति पदं ग्रीक् भाषायाः 'नसिलियम्' पदात् प्राप्तम्। अस्य पदस्य अर्थम् 'राजा' इति, एषः सस्यः प्रथमतः पवित्रं येसुदेवस्य प्रतिमायाः उपरि प्राप्तं इति कान्स्टान्टिन् तथा हेलन् संशोधितवन्तः 'आक्स्फर्ड' निघण्टे -'तुलसी उत्तम लेपः। स्नानार्थं तथा औषधरूपेण उपयोजितं सस्यः, इति लिखितमस्ति। पाकशास्त्र लेखकाः एतं सस्यं सस्यानं राजा इति गणयन्ति।

प्रभेदाः[सम्पादयतु]

कतिपय 'आसिमम्' प्रभेदाः एष्या खण्डे अनेकेषु पदेशेषु प्ररोहन्ति, अनेकाः प्रभेदाः लवङ्गस्य सुगन्धमिव गन्धं प्रसरन्ति। अस्य प्रभेदः मेडिटरेनियन् तुलसी प्रभेधन् अतीव पसुगन्धं यच्छति। पवित्र तुलसी/ तुलसी भारते नेपाले अपि गृहे जनाः स्थापयन्ति। चीना देशे 'पिनयिन्/पगोडांं इति कथयन्ति। न्निम्बुक तुलसी अन्ये प्रभेदेभ्यः अतिरिवतं निम्बुक सुगन्धं रसं च प्राप्नोति। अस्मिन् प्रभेदे 'सिट्रल्' इति रासायनिक वस्तुः अस्ति। एषः प्रभेदः इण्डोनेशिया देशे अपि अस्ति। अत्र एतं प्रभेदं 'केमङ्गी' इति कथयन्ति। तथापि भर्जितं मत्स्यः, हंसस्य मांसं, पत्रशाकं कलायः उर्वारुकः रातैः सह तुलसीं अपि आहारार्थं अर्पयन्ति (खादन्ति)। एतस्य पुष्पाणि शाकं इव योजयन्ति।

External links[सम्पादयतु]

फलकम्:Commons category inline