सदस्यः:Archakam sreevidya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्री कृष्णदेवरायविश्वविद्यालयः[सम्पादयतु]

श्री कृष्णदेवरायविश्वविद्यालयःभारते आन्ध्रप्रदेशे अनन्तपुरजनपदेविद्यमानःएकः सार्वजनीनविश्वविद्यालयः। अयं विश्वविद्यालयः 1981.जूलै.25 तमे वर्षे प्रारब्धः। कलापोषकसेय शिक्षासंरक्षकस्य षोडशशताब्दीयविजयनदराधीशस्य श्रीकृष्णदेवरायनाम्ना स्थापितः।

इतिहासः[सम्पादयतु]

1958 तमे वर्षे स्थापितस्य श्रा वेङ्कटेश्वर विश्वविद्यालयस्य स्नातकोत्तर केन्द्रतः उद्भूतःअयं विश्विद्यालयः1976 तमे वर्षे स्वायत्तप्रतिठामवाप । अस्य विश्वविद्यालयस्य प्रथम कुलपतिःश्री एम्. एबेल् मबोदयः1981तः1897 पर्यन्तं आसीत्। 1987 तमे वर्शे विश्वविद्यालयानुदान आयोगद्वारा प्राप्त आर्थिकसहायेन 1.2 कोटिरूप्यकाणां मूलधनव्ययेन श्री कृष्णदेवरायप्रबनसंस्था आरब्धा। ए




अयं भूतपूर्व स्नातकोत्तरविश्वविद्यालयः1968 तमे वर्षे आरब्धः। 1976,तमे वर्षे स्वायत्त सम्स्थात्वम् अधिगतः। अस्यविश्वविद्यालयस्य पप्रथमकुलपतयःयम्.एबुल् महाशयायाः(1981-1987)। 1.2 कोटिरूप्यकव्ययेन (తలసరి ఆదాయం) निर्मितः। श्री कृष्णदेवरायविश्वविद्यालयस्य प्रबन्धनिर्माणं 1987तमे वर्षे विश्वविद्यालयानुदानआयोगनिधिद्वारा समजायत। 1988 तमे वर्षे अयं एकत्वसम्बन्धीविश्वव्द्यालयःरेसिडेवेसियल् संस्था affiliting स्वायत्त संस्थात्वमधिगतम्। 1993 श्री कृष्णदेवराय विश्वविद्यालयाधिकारे कर्णूल्जनपदे स्नातकोत्तर विभागः श्री कृष्णदेवरायविश्वविद्याले निर्मितः।श्री कृष्णदेवराय सांकेतिकी प्रौद्योदिकीसंस्था 2008 तमे वर्षे स्वव्त्तेन समारब्धा ।

परिसरः[सम्पादयतु]

अयं विश्वविद्यालयः ग्रामीणवातावरणे 500 एकर्स मध्ये निर्मितम् । अस्मिन् विश्विद्यालये विज्ञानोपकणकेन्द्रः,सांकेतिक विभागकेन्द्रःआरोग्यविभागः,व्यायामशाला,मुक्ताकाशक्रीडाङ्गणम्, एकंसभाङ्णम्, विद्याविधाननिर्वहणविभागः प्रयोगशाला, आवासस्थानानि, कर्मचारिवर्गगृहाणि च सन्ति।

पाठ्यक्रमः[सम्पादयतु]

अस्मिन्विश्वविद्यालये back valumes 13,600 । तत्र एकःअनुस्यूत पुस्तकागारः INFLIBNET अवकाशः विश्वविद्यालयग्रन्थालय software अपि वर्तते।