सदस्यः:Archanaa Kottige/आपणतन्त्रं व्यापारश्च (१२१)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                           आपणतन्त्रं व्यापारश्च

१)उत्पादकानां मार्गदर्शनम् -

भिन्नभिन्नोत्पादकेभ्यः कृषकः इधिगिसंस्थाभ्यश्च किमुत्पादनीयं कियक्चेति आवश्यकप्रक्षेस्स्ति ।

उत्पादकानां भाविकार्यक्रमेषु याचनानुसारमुत्पादनस्याचकस्य ग्राहकानं प्रतिबिन्बं पतति ।

यद्वस्तुमूल्यं अधिकं स्यात् तद्वस्तूत्पादनं कर्तव्यं ।

वस्तुमूल्य न्यूने सति उत्पादनमल्पं वा न कर्तव्यं ।

२)उत्पादनस्य साधनानां मार्गदर्शनम् -

वस्तुमुल्यमभिलक्स्य किमुत्पादनीयम् तन्निश्चित्य योजकः एतद्वस्तूत्पादनाय आव्श्यकसाधनापणे प्रविशाति ।

वस्तुसेवोत्पादनाअ पणात् आवश्यकसाधनानि क्रिणाति ।

भूमिपतिः कुत्रभाटकमधिकं मिलति इति चिन्तयति ष्रमिकश्च कुत्र वेतनमधिकं प्राप्यते इति विचारयति न्यासनिवेशकः कः अधिककुसीदं दास्यति इत्येतदर्थम् प्रयतते ।

३)ग्राहकार्थ निर्देशः -

ग्राहकोपरि कस्यापि नियन्त्रणं न भवति । अत एव ग्राहकविषये एका उक्तिः प्रचलिता वर्तते ।

आयमर्यादावशात् तेभ्यः निर्देशाः प्रदातव्यः समाजेन सर्वकारेणा च ।

समासेन

आपणातन्त्रद्वारा उत्पादकः ग्राहकस्याभिचयनं (मार्गं) जानाति । ग्राहकः वस्तूनां मूल्यनिर्धारणं जानाति ।

आपणतन्त्रस्य लाभाः

१)उन्नतं जीवनतन्त्रम्-

आपणात् समविभाजनं शक्यमस्ति ।

२)स्वतन्त्रता-व्यवस्थयोः सुयोगः -