सदस्यः:Archanaa Kottige/सवाई माधवराव

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                               पेश्व माधवराव २

पेश्व माधवराव २ मराठा साम्रज्यस्य शासकः । माधवराव १८ दिवसे एप्रिल् मास्से १७७४ वर्षे जन्म लेबे । पेश्व माधवराव स्वामि माधवराव पेश्व अथव माधवराव २ नारायन इति प्रक्यातः अस्ति । पेश्व माधवरावस्य पित पेश्व नारायणराव्, माता गंगाभाई ।

नारयणरावस्य मरणानन्तरं जेष्ट पुत्रः रघुनाथराव् पेश्वः भूता । कश्चन दिनानां अनन्तरं पेश्व नारायणराव् गंगाभायस्य नव पुत्रः पेश्व माधवराव २ मराठा साम्राज्यस्य आस्थाने राजः भवेत् । पेश्व माधवराव् २ यदा ४० दिवसः अस्ति तदा एव राजा भवेत् । पेश्व माधवरावः १७८२ वर्षे सालाभाई सन्धस्य धर्म अंशभागिन् अस्ति ।

पेश्व माधवराव २ सिंह्ः, व्याघ्रः इत्यादि आरण्य प्राणिना आसक्तिः अस्ति । पेश्व प्राणि उद्यानवन पूना नगरेन निविष्टः भवति । माधवराव २ २७ दिवसे अक्टोबर् मासे १९७५ वर्षे मरणं प्राप्तवान् ।