सदस्यः:Arundati ajjay narkar/प्रयोगपृष्ठम्-shamshaad begum

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीय गायिका।

शमशाद बेगम (अप्रैल १४, १९१९ – अप्रैल २३, २०१३) एक: भारतीय गायिका आसीत् , य: हिन्दी चलचित्रे योग्दान: अयच्छत् । शमशाद बेगम एक: बहुमुखी कलाकार: आसीत् , स: हिन्दी च बंगाली च मराठी च गुजराती च तमिल एवं पंजाबी भाषाया: ६००० गीत अगायत् । स: पद्मभुषन पुरुस्करित अभवत् । स: महाराष्ट्र राज्येन् आसीत्। स: नौशाद अलि, एस डी बरमन, सी रामचन्द्र च ओ पी नायर सहित कार्यम् अकरोत ।

तस्य जन्म लाहोरे सन् १४ अप्रैल १९१९ अभवत् । १० वर्षे स: गीता: अगायत् । स: प्रथम गीत: "मेरा यार मुझे मिले अगर" अगायत । गुलाम हैदर तम् १२ गीता: अयच्छत् । तम् एक: गीत: १५ रुपय: दत्वान् । च गुलाम ५०० रुपय: अयच्छत् । स: एवम् "ऑल इन्डिया रेडियो" पेशावरे लाहोरे अगायत् । स: चलचित्राभ्याम् "खज़ानची" (१९४१) च "खानदान" (१९४२) अगायत् । गीत: "छीछि विच पा के छल्ला", "मेरा हाल वेख के" च् "कनकान दिया फसलान " कौशलम् प्रसिद्धम् अभवत् । तम् मृत्यु २३ अप्रेल २०१३ मुम्बइ नगरे भूतवान् ।