सदस्यः:Ashwini.M1730596/sandbox

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
स्वप्नम्
Memory and intellectual improvement applied to self-education and juvenile instruction (1850) (14782199265)

स्वप्नम्[सम्पादयतु]

स्वप्नानि चेतसि चित्रं, भावं मूलकम् अस्ति । स्वप्नानि निद्रा संयात चेतसि आगच्छति । स्वप्ने किं भवतीति वयं सर्वं न जानम: । वयं स्वप्नानि किमर्थं आगच्छति इति अपि न जानम: । वैज्ञानिका:, तार्किका: तथा शस्त्रीय पण्डितानि अपि स्वप्नं किं भवति इति पठन्ति । स्वप्नस्य विवृणुत कर्तुं अपि जना: पठन्ति । तत् विवरणं अस्माकं मनसे इच्चानि तथा भीति: किं भवति इति वयं जानम:। "ओनिरोलोगि " - इदं स्वप्नशास्त्रमस्ति । स्वप्नं निद्रस्य "रापिद ऐ मूव्मेन्त्त " काले भवति । तत् समये मस्तिष्के बहव: प्राक्रिया: भवन्ति । स्वप्नानि निद्रस्य अपरकाले अपि भवति परन्तु तत् स्वप्नं वयं न स्मराम: । स्वप्नानि २ अथवा ३ क्षणम् व २० - ३० निमिष: सन्ति । प्रतिदिनं निद्रे ३ अथवा ५ स्वप्नानि भवति । स्वप्नं प्रति जनस्य भावनं काले परिणेति । सिग्मुन्द् फ़्रोइद् स्वप्नस्य विषये बहव चर्चा तथा पठनं कृत: । स: मनोविज्ञानशास्त्रस्य वैज्ञानिक: आसीत् । स: स्वप्नस्य प्रभावस्य विषयं उपदिशत: (समस्यविवक्ति च स्मरणशक्ति) ।

अस्क्मकं मनसी निःसंज्ञ इच्छानि भवति । तत् इच्चनी स्वप्नं मूलकं आगच्छति । अस्क्मकम् मनसस्य इच्छानि बल्य काले इव प्ररम्भम् भवति । स्वप्ने २ भाग: स्त: - मनिफ़ेस्त् कोन्तेन्त तथा लतेन्त कोन्तेन्त - बाह्य अर्थ: तथा अन्तर्भूत अर्थ: । बहव: संस्कृतानि स्वप्नस्य अर्थं परिजानातुम प्रयत्नं कृत: । फ़्रोइद् स्वप्नस्य विषये " रोयल रॉद् तो उन्चोन्षियुस " इति उक्त: ।

Briullov, Karl - A Dream of a Girl Before a Sunrise

स्वप्न-सिद्धान्त[सम्पादयतु]

अक्तिविषुन सिद्धान्त - अल्लान होब्सोन च रोबेर्त म्क्कर्ली - मस्तिष्क तथा स्वप्नस्य मध्ये सम्बन्ध: ।

कोन्तिनुअल् अक्तिविषुन सिद्धान्त - जी श्हङ्ग् - स्वप्नं स्मरणशक्ति कार्यं करोति ।

दिफ़ेन्से मेखनिस्म सिद्धान्त - त्सुकलस - अवस्थान कारणात् स्वप्नं आगच्छति ।

ग्रन्थसूची[सम्पादयतु]

[१]

  1. https://en.wikipedia.org/wiki/Dream
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ashwini.M1730596/sandbox&oldid=442089" इत्यस्माद् प्रतिप्राप्तम्