सदस्यः:Avilala arun350/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
रोहिथ षर्मा
ः रोहिथ षर्मा
{{{imagealt}}}
वैय्यक्तिकपरिचयः
सम्पूर्णनाम रोहिथ षर्मा
जन्म (१९८८-२-२) ५ १९८८ (आयुः ३५)
देहली, भारतम्
प्रसिद्धनामानि हरभजन
औन्नत्यम् ५ फ़ुट ६ इंच (१.६८ मी)
ताडनशैली दक्षिणहस्ती
कन्दुकक्षेपणशैली दक्षिणहस्तेन
पात्रम् भुजयाष्टिकः (बल्लेबाज)
अन्ताराष्ट्रियविवरणानि
राष्ट्रम् भारतम्
प्रथमटेस्ट् (cap 268) 20 जून 2011 v वेस्ट इण्डिज
अन्तिमटेस्ट् 3 सितम्बर 2012 v न्यूजीलैण्ड्
प्रथम-ओ डि ऐ(cap 175) 18 अगस्त 2008 v श्रीलङ्का
अन्तिम-ओ डि ऐ 31 जुलाई 2012 v श्रीलङ्का
गृह्यगणविवरणानि
वर्षम् गणः
2006–साम्प्रतम् देहली
2008–साम्प्रतम् रॉयल् चैलेञ्जर्स बेङ्गळुरु
वृत्तिजीवनस्य सांख्यिकी
प्रतियोगिता {{{column1}}} {{{column2}}} {{{column3}}} {{{column4}}}
क्रीडा: {{{matches1}}} {{{matches2}}} {{{matches3}}} {{{matches4}}}
धावनं कृतम् {{{runs1}}} {{{runs2}}} {{{runs3}}} {{{runs4}}}
सामान्यत बल्लेबाजी {{{bat avg1}}} {{{bat avg2}}} {{{bat avg3}}} {{{bat avg4}}}
100s/50s {{{100s/50s1}}} {{{100s/50s2}}} {{{100s/50s3}}} {{{100s/50s4}}}
शीर्ष अंक {{{top score1}}} {{{top score2}}} {{{top score3}}} {{{top score4}}}
कन्दुकानि कृतवान् {{{deliveries1}}} {{{deliveries2}}} {{{deliveries3}}} {{{deliveries4}}}
विकेट् {{{wickets1}}} {{{wickets2}}} {{{wickets3}}} {{{wickets4}}}
सामान्यत गेन्दबाजी {{{bowl avg1}}} {{{bowl avg2}}} {{{bowl avg3}}} {{{bowl avg4}}}
पारीयां ५ विकेट् {{{fivefor1}}} {{{fivefor2}}} {{{fivefor3}}} {{{fivefor4}}}
क्रीडायां १० विकेट् {{{tenfor1}}} {{{tenfor2}}} {{{tenfor3}}} {{{tenfor4}}}
सर्वोत्तम गेन्दबाजी {{{best bowling1}}} {{{best bowling2}}} {{{best bowling3}}} {{{best bowling4}}}
गृह्णाति/स्तम्भनम् {{{catches/stumpings1}}} {{{catches/stumpings2}}} {{{catches/stumpings3}}} {{{catches/stumpings4}}}
Source: [{{{source}}}], {{{date}}} {{{year}}}

' रोहिथ षर्मा भारतदेशस्य क्रिकेट-क्रीडायाः कश्चित् क्रिडापटुः । तेन अनेके पुरस्काराः प्राप्ताः । तेषु अर्जुनपुरस्कारः, 'पीपल्स् चाय्स्'-पुरस्कारः च अन्तर्भवतः । एषः २००८ तमे वर्षे भारतस्य एकोनविंशतिवर्षेभ्यः लघुवयस्कानां क्रिकेट्-दलस्य नायकः आसीत् । तस्य नेतृत्वे भारतेन विश्ववैजन्ती स्वायत्तीकृता । तथा च 'इण्डियन् प्रिमियर् लीग्'-क्रीडायां 'रोयल् चेलेन्जरस् बैंगलोर'-नामकस्य दलस्य नायकः आसीत् एषः । हरभजन सिन्गः भारतस्य लोकप्रियः क्रीडालुः वर्तते । क्रिकेट्-क्रीडा इव टेन्निस्-क्रीडा अपि तस्मै बहु रोचते । तस्य प्रियक्रीडापटुः राजर् फेडरर् वर्तते टेनिस्वि राटस्य प्रिय फेडरर्प्र थमश्रेण्याः क्रिकेट-क्रीडायां विराट् देहली-दलस्य प्रतिनिधित्वं करोति ।


क्रिकेट्-क्रीडायां योगदानम्[सम्पादयतु]

सञ्चिका:रोहिथ षर्मा January 2015 (cropped).jpg
रोहिथ षर्मा
रोहिथ षर्मा मध्यमीयः याष्टिकः, मध्यमगत्याः कन्दुकक्षेपकः च अस्ति [१] । सः प्रथमश्रेण्याः क्रिकेट-दले देहली-महानगरस्य प्रतिनिधित्वं करोति । 'इण्डियन् प्रीमियर् लीग्'-क्रीडायां 'रॉयल् चैलेञ्जर्स् बङ्गळुरु'-दलस्य नायकः अस्ति [२] । विराट् दक्षिणदेहली अकादमी-दले अपि क्रीडति स्म । हरभजन सिन्गः भारतीययाष्टिकेषु सर्वापेक्षया शीघ्रतया शतधावानाङ्ककर्ता अस्ति । २००८ तमे वर्षे हरभजन सिन्गः  अन्ताराष्ट्रिय-क्रिकेट्-क्रीडायाः (एकदिवसीयक्रीडा) क्रीडकः अभवत् । २०११ तमे वर्षे विश्वचषकविजेतृदले हरभजन सिन्गः  अपि क्रीडाकः आसीत् ।  विराट् किङ्ग्सटन्-मध्ये वेस्टइण्डिज-देशस्य विरुद्धं २०११ तमे वर्षे स्वस्य प्रप्रथमां निकषस्पर्धाम् अक्रीडत् । विराट् २०१२ तमे वर्षे 'आईसीसी'- एकदिवसीयक्रीडालुपुरस्कारस्य विजेता अभवत् । २०१३ तमस्य वर्षस्य नवम्बर-मासे विराट् प्रप्रथमम् एकदिवसीयक्रीडायाः प्रथमकमाङ्कस्य क्रीडकः अभवत् [३]


जन्म, परिवारश्च[सम्पादयतु]

१९८८ तमस्य वर्षस्य नवम्बर-मासस्य पञ्चमे (५/११/१९८८) दिनाङ्के भारतस्य देहली-महानगरे अभवत् [४] । तस्य पितुः नाम प्रेम, तस्य मातुश्च नाम सरोज अस्ति [५] । प्रेमवर्यः वाक्कीलः, सरोजवर्या गृहिणी च आसीत् । २००६ तमस्य वर्षस्य दिसम्बर-मासे विराजः पिता दिवङ्गतः । तस्य एकः अग्रजः विकासः, एका अनुजा भावना च वर्तेते । देहली-महानगरस्य विशालभारती-नामके विद्यालये सः अध्ययनम् अकरोत् [६]


क्रीडायाः आरम्भः[सम्पादयतु]

रोहिथ षर्मा क्रिकेट्-क्रीडायाः आरम्भेषु[७]  दिनेषु यदा स्वस्य पितुः निधनदिनेऽपि देहली-पक्षतः कर्णाटक-राज्यविरुद्धं रणजी-जयस्तम्भाय (trophy)  क्रीडन् आसीत्, तदा तस्य निष्ठया प्रभाविताः पत्रकाराः समाचारपत्रेषु, समाचारप्रणालिषु (news channel) च विराजः उल्लेखम् अकुर्वन् । विराट् मलेशिया-देशे आयोजिते २००८ तमस्य वर्षस्य नवदशवयस्कात् लघु-क्रिकेट-क्रीडकानां विश्वचषके विजयिभारतीयदलस्य नायकः आसीत् । चतुर्थे क्रमाङ्के क्रीडन् सः सप्तचत्वारिंशत्प्रतिशतेन (४७) षड्स्पर्धासु द्विशताधिकपञ्चत्रिंशद्धावनाङ्कान् अकरोत् । तेषु धावनाङ्केषु वेस्टइण्डिज-देशस्य विरुद्धं कृतं शतकम् अपि अन्तर्भवति । खेलप्रतियोगितायां सः सधैर्यं क्रीडति । २००९ तमस्य वर्षस्य 'इमर्जिङ्ग् प्लेयर्स्-खेलप्रतियोगितायां विराट् ऑस्ट्रेलिया-देशस्य विरुद्धं भारतस्य विजये महत्त्वपूर्णां भूमिकाम् अवहत् । तस्याः प्रतियोगितायाः चरमस्पर्धायां दक्षिण-अफ्रीका-देशस्य विरुद्धं विराट् शतकम् अकरोत् । तस्यां स्पर्धायां भारतस्य सप्तदश (१७) धावनाङ्कैः विजयः अभवत् ।


अन्ताराष्ट्रियक्रीडायां वृत्तिः (career)[सम्पादयतु]

२००८ तमे वर्षे ऑस्ट्रेलिया-देशे 'इमर्जिङ्ग् प्लेयर्स्'-प्रतियोगितायां[८] शतकम् अकरोत् । ततः विराट् तस्मिन् एव वर्षे श्रीलङ्कायाः यात्रायै भारतस्य एकदिवसीयक्रीडादलस्य क्रीडालुत्वेन चितः । तदा सचिन तेण्डुलकर, वीरेन्द्र सहवाग च आहतौ आस्ताम् । २००८ तमे वर्षे 'आइडिया'-चषकाय श्रीलङ्का-देशस्य विरुद्धम् एकदिवसीयया अन्ताराष्ट्रियस्पर्धया विराजा स्वस्य अन्ताराष्ट्रियवृत्तेः (International Career) आरम्भः कृतः ।


स्वस्य प्रप्रथमायां स्पर्धायां सः द्वादशधावनाङ्कान् कृत्वैव 'रन् आउट्' अभवत् । तस्याः प्रतियोगितायाः चतुर्थ्यां स्पर्धायां विराट् अर्धशतकम् अकरोत् । तस्यां स्पर्धायां तस्य धावनाङ्काः चतुःपञ्चाशत् (५४) आसन् । भारतस्य तस्यां प्रतियोगितायां विजयः अपि अभवत् ।


क्रीडावेलायां युवराजेन विराट् अकस्मात् आहतोऽभवत् । ततः २००९ तमे वर्षे 'आईसीसी चैम्पियन्स्'-जयस्तम्भप्रतियोगितायां सः भागम् अवहत् । २००९ तमे वर्षे सः नियततया एकदिवसीयक्रीडालत्वेन निश्चितः अभवत् । ऑस्ट्रेलिया-देशेन सह भारते आयोज्यमानायां प्रतियोगितायां युवराजस्य पुनःक्रीडारम्भेण विराट् तस्यां श्रृङ्खलायाम् अधिकायां स्पर्धायां भागं वोढुं न शक्तवान् । परन्तु तस्याः श्रृङ्खलायाः चतर्थ्यां स्पर्धायां तेन स्वस्य प्रप्रथमं शतकं कृतम् । तस्यां स्पर्धायां तृतीये क्रमे विराट-गौतमयोः २२४ धावनाङ्कानां सहयोगः आसीत् । तस्यां श्रृङ्खलायां भारतस्य ३-१ अन्तरेण विजयः अभवत्

निकषस्पर्धायाः (Test Match) आरम्भः[सम्पादयतु]

२०११ तमस्य वर्षस्य जून-मासे, जुलाई-मासे च भारतीयदलस्य वेस्टइण्डिज-देशेन सह श्रृङ्खलायाः आयोजनम् आसीत् । तस्यां श्रृङ्खलायां सचिन तेन्दुलकर विश्रामं स्वीकृतवान् । गौतमः, वीरेन्द्रश्च आहतौ आस्ताम् । अतः नवीनानां त्रयाणां क्रीडकाणां प्रवेशोऽनुमतः । तेषु त्रिषु विराट् अपि अन्यतमः आसीत् । भारतेन सा निकषश्रृङ्खला १-० अन्तरेण विजीता । परन्तु विराट् निकषस्पर्धायाः प्रारूपे तेन बहुः सङ्घर्षः कृतः । मुख्यरूपेण सः पञ्चसु स्पर्धासु (५) भागम् अवहत् । तासु पञ्चस्पर्धासु तेन केवलं षड्सप्ततिः (७६) धावनाङ्काः कृताः । तस्यां श्रृङ्खलायां विराजः मुख्यसमस्या आसीत् वेगेन कन्दुकक्षेपकः फिडेल एडवर्ड्स् । सः वारत्रयं विराजं बहिः (Out) अकरोत् ।


२०१२ न्यूजीलैण्ड-देशे भारतीयदलम्[सम्पादयतु]

न्यूजीलैण्ड-देशे क्रीडामग्नः विराट्

न्यूजीलैण्ड-देशे द्वे निकषस्पर्धे आस्ताम् । प्रथमायां स्पर्धायां विरोटेन एकशताधिकषड्प्रतिशतेन (१०६) द्विशताधिकद्वादश (२१२) धावनाङ्काः कृताः । तेषु धावनाङ्केषु एकं शतकं, द्वे अर्धशतके च अन्तर्भवन्ति । बेङ्गळुरु-महानगरे यदा निकषस्पर्धायां सः अक्रीडत्, तदा तेन निकषस्पर्धायाः द्वितीयं शतकं कृतम् । निकषस्पर्धायाः प्रथमस्पर्धायाम् एक षडाङ्कः, चतुर्दश (१४) चतुरङ्काः च कृताः । एवं तेन एकशताधिकत्रयः (१०३) धावनाङ्काः कृताः । द्वितीयायां स्पर्धायां सः बहिरगत्वा (not out) ५१ * धावनाङ्कान् अकरोत् । तस्याम् निकषस्पर्धायां विराट् 'मैन ऑफ द मैच'-सम्माननं प्रापत् [९]

  1. "हर्बजन्स्य स्थितिः". press release. ICC. आह्रियत ०५/०२/२०१५. 
  2. "विराटस्य स्थानं". press release. royalchallengers.com. आह्रियत ०५/०२/२०१५. 
  3. singh-de-villiers-locked-in-a-tussle-for-no1-odi-batting-rank "हरभजन सिन्गः प्रथमं स्थानं". press release. ICC. आह्रियत ०५/०२/२०१५. 
  4. "विराटस्य व्यक्तिगतम्". press release. social media. आह्रियत ०५/०२/२०१५. 
  5. रोहिथ षर्मा.club/bio "विराटस्य व्यक्तिगतम् १". press release. social media. आह्रियत ०५/०२/२०१५. 
  6. "विराटस्य व्यक्तिगतम् २". press release. . रोहिथ षर्मा.club. आह्रियत ०५/०२/२०१५. 
  7. "विराटस्य आरम्भः". press release. .viratkohli.club. आह्रियत ०५/०२/२०१५. 
  8. "विराटस्य अन्ताराष्ट्रियक्रीडायां वृत्तिः". press release. icc-cricket.com. आह्रियत ०५/०२/२०१५. 
  9. "विराटः न्यूजीलैण्ड-देशे". press release. .espncricinfo.com. आह्रियत ०५/०२/२०१५.