सदस्यः:B.R.Sharanya/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उत्तिरर्थन्तरन्यासः स्यात् सामान्यविषेषयोः।

   हनूमानबिधमतरदु दुष्करम् किम् महात्मनाम्॥
   गुणवदुस्तुसम्सर्गाधाति स्वल्पोस्पि गॉरवम्।
   पुष्पमालानुषङेग्ण सूत्रम् शिरसि धार्यते॥

सामान्यविशेषयोरत्युत्तिरर्थान्तरन्यासस्तयोष्येय्स्चकम् प्रस्तुतम्,अन्यद्प्प्रस्तुतम् भवति। ततश्च विशेषे प्रस्तुते तेन सहाप्रस्तुतसामान्यरुपस्य सामान्ये तेन सहाप्रस्तुतविशेषरुपस्य वाअर्थान्तरस्य न्यसनमार्थान्तरन्यास इत्युत्तम् भवति। तत्राधस्य द्वितीयार्धमुदाहरणम् द्वितीयस्य द्वितीयशलोकः। नन्वयम् काव्यलिङगान्नतिरिच्यते। तथा हि-उदाहरणदूयेस्थ्यप्रस्तुतयोः सामान्यविशेषयोरुत्त्तिः प्रस्तुतयोव्र्हिशेषयोरुत्तिः प्रस्तुतयोर्विशेषसामान्ययोः कथमुपकरोतीति विवेत्त्व्यम्। न हि सर्वथेव प्रस्तुतानन्वय्यप्रस्तुताभिधानम् युज्यते। न तावदप्रस्तुतप्रश्म्सायामिव प्रस्तुतव्यज्जकतया,प्रस्तुतयोरपि विशेषसामान्ययोः स्वशब्दोपात्त्त्वात्। नात्यनुमानालम्कार इव प्रस्तुतप्रतीतिजनकतया तदूदिह व्यात्पिपक्श्धर्मताधभावात्। नापि द्रुस्थ्त्रुन्तालम्कार इव उपमानतया,

  'विस्त्रब्धधातदोषः स्ववधाय क्खामस्य वीरकोपकरः।
   वनतरुभङग्ध्वनिरिव हरिनिद्रातस्करः करिणः॥

इत्यादिषु सामान्ये विशेषस्योपमानत्वदशनेस्पि विशेषे सामन्यस्य क्क्चिदपि तददशॅनात्, उपमानतया तदन्वये सामज्ज्स्याप्रतीतेश्च। तस्मात् प्रस्तुतसमर्थकतयोवाप्रस्तुतस्योपयोग इहापि वक्तव्यः। ततश्च वाक्याथॅहेतुकम् काव्यालिङग्मेवात्रापि स्यान्न त्वमङाग्रान्तरस्यावकाशा इति चेत्-अत्र केचित्-समर्थनसापेशस्यर्थस्य समर्थने काव्यलिङग् निरपेशस्यापि प्रतीतिवेभवात्समर्थनेस्थेन्तरन्यासः। न हि 'यत्वन्नेत्रयमानकान्ति' इत्यादिकाव्यलिङोदाहरगोष्विव'

  'अथोपगूढे शरदा शशाङे प्राव्रुड्चयो शान्ततडित्कटाक्क्ष।  
   कासाम् न सोब्भाग्यगुणोस्ङग्नानाम् नष्ट्ः परिभ्रष्टपयोधराणाम्॥'
   क्षुद्रेस्पि नून शरणाम् प्रपन्ने मम्स्त्वमुच्चेः शिरसामतीव॥ 

बध्यते'इत्यादि सम्प्रतिपन्न्विशेषावतरणम् विना बुध्दो प्रतिष्टितत्वासम्भवात्॥ इत्यादिविशेषसमर्थनाथ सामान्यस्य लोकसम्प्रतिपन्न्तया विशेषावयतरणम् विनेव बुध्दो प्रतिष्टितत्वम् सम्भवतीति श्लोके तन्न्यसनम् नापेक्षितमस्तीति वाच्यम्; सामान्यस्य सवत्र लोकसम्प्र न च तत्र सामान्यस्य'कासाम् न सोभाग्यगुणॉस्ङग्नानाम्' तिपन्नत्वनियमाभावात्। न हि 'यो यो धूमवान् स सोस्ग्गिमान्' इति व्यात्पिरुपसामान्यस्य लोकसम्प्रतिपन्ननतया 'यथा महानसः' इति तद्विशेषरुपद्रुष्टान्तानुपादानसम्भवमात्रेणाप्रसिध्द्व्यात्पिरुपसासेस्पि तद्विशेषरुपद्रुष्टान्तोपन्यासनेरपेद्यम् सह्भवति। न चेवम् सामान्येन विशेषसमर्थनस्थलेस्पि क्कचितस्य सामान्यस्य लोकप्रसिध्दत्वाभाविन तस्य भुध्दावारोहाय पुनर्विशेषान्तरस्य न्यासप्रसङग् इति वाच्यम्; इष्टापन्तेः। अत्रेव विषये विकस्वरालङ्कारस्यानुपदमेव दशॅयिष्यमाणत्वात्। किम्च काव्यमिङेस्पि न सवॅत्र समथॅनसपेक्षत्वनियमः। चिकुरप्रकरा जयन्ति ते इत्यत्र तद् भावादुपमानवस्तुषु वणॅनीयसाम्याभावेन निन्दायाः कविकुलक्षुण्णत्वेनात्र समथॅनाप्र्क्षाविरहात्। न हि 'तदास्यदास्येस्पि गतोस्धिकारिताम् न शारदः पावॅणशवॅरीस्चरः' इत्यादिषु समथऍनम् द्रुश्यते॥