सदस्यः:Barunkumarmohanty/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भबिष्यपुराणम् पुराणेस्मिन् भविष्यति काले घटितानां विषयाणां पूर्वानुमानिकतया प्रतिवादनस्य नाम भविष्यपुराणमिति । अयं अर्थः यत्र प्राक् घटितानि विषयानि प्रतिपादितानि सन्ति । आङ्ग्लनामागमनवृत्तान्तोपि अत्र उपलभ्यते । पुराणमिदं चर्तुर्षु पदेषु विभक्तमस्ति । यथा- 1.व्राह्मपदम्, 2.मध्यपदम्, 3.प्रतिसर्गपदम्, 4.उत्तरपदञ्च । आदम-ईव-पृथ्वीराजसंयुक्तम्लेच्छ-रामानुज-कवीर-नरश्री-नानक-श्रीचैतन्य-नित्यानन्द-मध्वाचार्य- भट्टजिदीक्षितादीनां कथा अत्र वर्णतासन्ति । अस्मिन् पुराणे वर्णितं सृष्टिरहस्यं मनुस्मृत्या सह प्रायशः समानम् अस्ति । नागपञ्चमीव्रतकथा, शाकद्वीप सूर्यपूजापद्धतिः, पारसीनां सूर्याग्निपूजाकथा, साम्वस्य कुष्ठरोग चिकित्सा, सामुदिकलक्षणम्, पुरु,शुभाशुभलक्षणम्, राजदेहलक्षणम्, कार्त्तिकमापात्म्यम्, रथसप्तमी, रथयात्रा, विजयसप्तमी, दीपदानम्, धेनुदानमित्यादीनां माहात्म्यमत्र प्रतिपाद्यते । नागपञ्चमी एका व्रतास्ति । नागपञ्चमी किमर्थम् पालनीयम्, पालनीयस्य किं वा लाभम्, नागदेवताप्रसनार्थं किं रीति-नीति पालनीयमित्याद्यास्मिन् अस्मिने स्रते वर्णिताः । शाकद्वीप सूर्यपूजापद्धतिः- समस्तजगतानां सकलदेवता सूर्यदेवता । सूर्यं विना सम्पूर्णः जगतः अन्धकारमयः। सूर्यपरागः कथं भवति, प्रतिदिनं स्नानं समये सूर्याय अर्घ्यः दानीयम् । सूर्य

भुवनकोशः, व्राप्मणलक्षणम्, कर्तव्यम्, वृक्षरोपणम्, वापी-कूप-तडाग-प्रतिष्ठाविधिः, विविधकुण्डनिर्णयः, मण्डपनिर्माणमित्यादयःआकर्षकाः विषया अपि अत्र सन्ति । पुराणमिदं वहुषु भाषासु लिखिताः सन्ति यथा- व्रजभाषा, यावनी, महाराष्ट्र्यादिभाषा । पद्मावती, चन्द्रवती, महादेवी, त्रिलोकसुन्दरी, कामवरूथिनी इत्यादीनां कथा अत्र उपलभ्यते । एतादृशं वह्यः विशिष्टाकथाः उपलभ्यन्ते । अस्योत्तरपर्वणि युष्ठिरस्य, समीपे ऋषिणामावगमनम्, श्रीकृष्णयुधिष्ठिरसम्वादः, व्रह्माण्डोत्तत्पिवृत्तान्तः, मायावृत्तन्तः, यमयातनाप्रकारः, शकटव्रतम्, अशोक-तिलोक-कोकिला-जन्माष्टमी-धरणी-रम्भा-वट-सावित्रीव्रतानि, कन्यादानमापात्म्यम्, दानविधिः, गोसहस्रदानविधिः, शय्यादानविधिः इत्यादयः वर्णितास्सन्ति ।