सदस्यः:Bharath Umashankar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
File:Maharaja's College Group Photo 1.jpg

==ए.आर् कृष्णशास्त्री==

संस्कृत -कन्नदभशयोः तस्य योगदानं तु अनुपमं विद्यते | सः कन्नदभशयां 'वचनभरतं ' , ' कताम्रुतम् ' इद्त्यदि कृतिभिः सुपरिचितः | पारंपरिकसंस्क्रुताध्ययनशीले कुले श्री अम्बले रमकृष्णशस्त्रि - श्रीमति शङ्करम्मा दम्पत्योः ज्येष्टपुत्रत्येन नवत्युत्तर अष्टादशशततमे वर्षे ,आगुस्त मासे ,द्वादशे दिने जातः | सः संस्कृताभ्यसः बाल्यादेव तत्पितुः सकाशे एव आरभत |सह बाल्य्ये पित्रा सह पातशलं गच्छति स्म | सह म्य्सुरुनगरे रायल् श्च्हॊल् , वेस्मियन् मिषन् हैस्कूल्, महारजकलेज् विद्यालये च अद्यपनं अकरोत् | महराजमहविद्यलये प्रो | एम . हिरयन्नः , प्रो | बि एम श्री , प्रकन्दपन्दितानां शिश्यत्वमलभत |शस्त्रिणां जीवने एषां विदुषां ग्न्यनदाह:, कर्तव्यपरात , श्रद्दा, च आदर्शप्रायः अभवत् | महाकवि कुमेप्मु तस्य शिष्यः आसीत |तस्य साहित्य सेवा अपि अन्यद्रुशि| कर्नतकसङ्घम् स्थापिइतव तदद्वारा सहित्यसेव अनुवर्तिता सहृदयैः सह | ' प्रभुधकर्णतकः' इति पत्रिका आरब्धा | आङ्ग्ल-कन्नदनिघन्तु रचनसमीतेहे सदस्योअभवत् | कन्नदसहित्यपरिशदह् पत्रिकायाः सम्पदकत्वम् उदमानेन | अस्य स्वतन्त्राः कृतयस्तु ' श्रिरामक्रुश्नपरमहम्सचरितम् ' , ' भसकविः ','संस्कुतनातकं ' इद्त्यदि इति | एषु पुस्तकेषु स्वतन्त्र चिन्तने विशेषतया दत्तमवदानामति गमनर्होऽयं विषयः |एषु ' बन्किमचन्द्रः ' इति कृतिः केन्द्रसहित्य - अकादमी पुरस्कृता भूत्वा कन्नदभाषयः गौरवमवर्धयत |