सदस्यः:Biplab Roy104/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

न्यायसिद्धांतमुक्तावली लेखकः श्री कृष्णवल्लभाचार्यः

   अस्मिन् पुस्तके मङ्गल श्लोकः अधोलिखितोsस्ति
    "चूडामणीकृतविधुर्वलायीकृतवासुकिः।
     भवो भवतु भव्याय लीलाताण्डवपण्डितः।।"
ईश्वरानुमानम् :-
           ससार एव महीरुहो वृक्षस्तस्य बीजाय,निमित्तकारणायेत्यर्थः।एतेन ईश्वरे प्रमाणमपि दर्शितं भवति, तथाहि-यथा घटादि कार्य कर्तृजन्यं तथा क्षित्यङ्कुरादिकमपि । न च तत्कर्तृत्वमसमदादीनां संभवतीत्यतस्टत्कर्तृत्वेनेश्वरसिद्धिः । न च शरीराजन्यत्वेन कर्तृजन्यत्वसाधकेन सत्प्रतिपक्ष इति वाच्यम् । अप्रयोजकत्वात् । मम तु कर्तृत्वेन कार्यत्वेन कार्यकारणभाव एव अनुकूलस्तर्कः । "द्यावाभूमी जनयंदेव एको विश्वस्य कर्ता भुवनस्य गोप्ता" इत्यादय आगमा अप्यनुसंधेयाः।।
  
       ईश्वरस्य विषये अस्मिनपुस्तके सम्यक् वर्णितमस्ति ।

सप्तपदार्थाः,शक्तिसादृश्यपूर्वपक्षः,शक्तिखंडनम्,सादृश्यखण्डनम्,नव द्रब्याणि,द्रव्यत्वजातिसिद्धिः,तमसो द्रव्यत्वे पूर्वपक्षः,तत्खंडणम्,चतुर्विम्शतिगुणाः,पञ्च कर्माणि,सामान्यम्,जातिबाधकाः,विशेषः,समवायः,अभावचतुष्टयम्,अभावस्याधिकरणात्मकत्वशंकासमाधाने,सप्तानां साधर्म्यम्,पंचानाम् साधर्म्यम्,त्रयाणां साधर्म्यम्,गुणादिसाधर्म्यम्,सामान्यादिसाधर्म्यम्,परिमाण्डल्यभिन्नानां कारणत्वं साधर्म्यम्,कारणत्रैविध्यम्,असमवायिकारणलक्षणम्,पञ्चाsन्यथासिद्धयः,द्रव्यस्य साधर्म्यम्,गुणकर्मणोस्साधर्म्यम्,नित्यद्रव्यभिन्नानां साधर्म्यम्,नवद्रव्यसाधर्म्यम्,क्षित्यादिचतुष्टयमनस्साधर्म्यम्,कालखात्मदिशां साधर्म्यम्,क्षित्यादिपंचसाधर्म्यम्,क्षित्यादिचतुष्टयसाधर्म्यम्,भूतत्वम्,आकाशशरीरिणां साधर्म्यम्,क्षणिकत्वमव्याप्यवृत्तित्वं च,द्रव्यादित्रिक-द्वय-साधर्म्यम्,वैधर्म्यम्,पृथिव्यादिप्रत्येकगुणाः,पृथिवीनिरूपणम्,पृथिवीत्वसिद्धिः,पाषाणे गन्धसिद्धि,पृथिव्यास्त्रैविध्यम्,परमाणुपुंजवादिपूर्वपक्षः,अवयविसिद्धिः,परमाणुसिद्धिः,पार्थिवशरीरम्,वृक्षादीनां शरीरत्वम्,घ्राणेन्द्रियम्,जलत्वजातिसिद्धिः,जले शुक्ल-माधुर्यसिद्धिः,जलस्य त्रैविध्यम्,रासनाया जलियत्वसिद्धिः,तेजस्त्वजातिसिद्धिः,चक्षुषस्तैजसत्वसिद्धिः,सुवर्णस्य तैजसत्वसिद्धिः,पवनानुमानानि,त्वचो वायवीयत्वसिद्धिः,आकाशेsनुमान प्रमाणम्,श्रोत्रस्याssकाशत्वम्,कालसिद्धि:,उपाधयः,दिक्सिद्धि:,आत्मत्वजातिसिद्धि:,शरीरस्यात्मत्वखण्डनम्,इंद्रियाणामात्मत्वखंडणम्,मनस आत्मत्वखण्डनम्,क्षणिकविज्ञानस्यात्मत्वपूर्वपक्षस्तत्खण्डनं च,क्षणिकशरीरात्मत्वखंडनम्,नित्यविज्ञानात्मत्वखण्डनम्,सांख्यपुर्वपक्षखण्डनम्,परात्मानुमानम्,बुद्धिश्चतुर्विधप्रमा च,प्रत्यक्षप्रमालक्षणम्,अनुमित्यादिलक्षणानि,षड्विधप्रत्यक्षम्,बहिरिन्द्रियजन्यप्रत्यक्षे प्रयोजकप्रदर्शनम्,ज्ञानसामान्यकारणम्,निर्विकल्पकज्ञानम्,इंद्रियत्वनिर्वचनम्,षड्विधसंनिकर्षा:,अभावप्रत्यक्षे योग्यानुपलब्धे: कारणत्वं योग्यता च,अलौकिकसन्निकर्षा:,सामान्यलक्षणः,ज्ञानलक्षणः,योगजसन्निकर्षः,अनुमितिव्युत्पादनम्,लिंगस्याsनुमित्वकरणत्वम्,परामर्शनिरूपणम्,परामर्शखंडनपूर्वपक्षः,तत्समाधानम्,पूर्वपक्षव्याप्ति:,तत्राsस्वरसः,सिध्यांतव्याप्ति:,विशेषव्याप्ति:,प्रतियोगिव्याधिकरणत्वम्,प्रतियोग्यनधिकरणत्वे विकल्पत्रयम्,तत्र समाधानम्,कालो घटवानित्यत्राsव्याप्तिस्तद्वाणं च,गुरुधर्मस्याsवच्छेदकत्वम्,पक्षता,सिषाधायिशासंशययोः पक्षतानिरासः,सिषाधयिशाविरहविशिष्टत्वसार्थक्यम्,अनुमितिसिद्धयोः प्रतिबध्यप्रतिबन्धकभावः,पञ्च हेत्वाभासाः,हेत्वाभासलक्षणम्,प्राचां हेत्वाभासलक्षणम्,प्रत्येकहेत्वाभासलक्षणानि,रत्नकोषकारमतम्,हेत्वाभासदृष्टान्ताः,उपमानप्रमाणम्,शब्दप्रामाणम्,शक्तिः,शक्तिग्रहकारणानि,कर्तरि शक्तिराख्यातस्येति वैयाकरणमतखण्डनम्,व्यापारेशक्तिरितिमीमांसकमतखण्डनम्,वाक्यशेषाच्छक्तिग्रहः,विवरणाच्छक्तिग्रहः,जातिशक्तिवादिखण्डनम्,पदचातुर्विध्यम्,लक्षणा,अनवयानुपपत्तेरलक्षणवा अवीजत्वम्,लक्षितलक्षणा,बहुव्रीहौ लक्षणा,तत्पुरुषे लक्षणा,इतरेतरद्वन्द्वे न लक्षणा,समाहारद्वन्द्वे प्राचीनमतेन लक्षणा,एकशेषे लक्षणा,कर्मधारये न लक्षणा,अव्ययीभावे लक्षणा,शाब्दबोधकारणानि,आसक्ति:,स्फोटखण्डनम्,योग्यता,आकांक्षा,तात्पर्यम्,वेदे तात्पर्यम्,स्मृतिनिरूपणम्,मनोनिरूपणम्,मनसोsणुत्वम्,

 इति द्रव्यनिरूपणान्ताsनुक्रमणिका 
     गुणनिरूपणम्,गुणत्वजातिसिद्धि:,गुणसाधर्म्यम्,मूर्तगुणत्वम्,अमूर्तगुणत्वम्,मूर्ताsमूर्तगुणत्वम् अनेकाश्रितगुणत्वम्,एकैकवृत्तिगुणत्वम् विशेषगुणत्वम्,सामान्यगुणत्वम्,द्वीन्द्रियग्राह्यगुणत्वम्,वाह्यैकैकेन्द्रियग्राह्यगुणत्वम्,अतीन्द्रियगुणत्वम्,अकारनगुणोत्पन्नगुणत्वम्,कारणगुणोत्पन्नगुणत्वम्,कर्मजन्यगुणत्वम्,असमयादिगुणत्वम्,द्विविधकारणवद्गुनत्वम्,अव्याप्यवृत्तिगुणत्वम्,रूपनिरूपणम्,करबुररूपसिद्धि:,रसनिरूपणम्,गंधनिरूपणम्,स्पर्शनिरूपणम्,रूपादिपाके वैशेषिकमतम्,क्षणप्रक्रिया,नवक्षणा,दशक्षणा,एकादशक्षणा,पंचक्षणा षट्क्षणा,सप्तक्षणाsष्टक्षणा,गौतमीयमते पाकः,संख्यानिरूपणम्,पर्याप्तिसम्बद्ध:,अपेक्षाबुद्धि:,परिमाणम्,पृथकत्वम्,संयोगः,विभागः,परत्वाsपरत्वे,अप्रमा(भ्रम)लक्षणम्,निश्चयलक्षणम्,संशयलक्षणम्,अप्रमाप्रमयोः कारणानि(गुणः),प्रत्यक्षादौ कारणानि(गुणः),प्रमायाः लक्षणम्,निर्विकल्पकज्ञानम्,प्रामात्वम्,स्वतोग्राह्यत्वम्,स्वतोग्राह्यत्वनिरासः,प्रामान्यानुमाणम्,मीमांसकमते सर्वेषां ज्ञानानां याथार्थ्यम्,अन्यथाख्यातिमण्डनम्,व्याप्तिग्रहोपायः,शंकानाशकस्तर्क:,व्याघातः,उपाधिः,उपाधे: प्रयोजनम्,शब्दपमानयोः प्रमानान्तरत्वम्,अनुमानत्रैविध्यम्,व्यतिरेकव्याप्ति:,अर्थापत्तिखण्डनम्,अभावचेष्टयोः प्रमानान्तरताखण्डनम्,सुखम्,दुःखम्,चिकीर्षा,द्वेषः,प्रयत्न:,प्रवृत्तिकारणानि,तत्र गुरुमतम्,न्यायमतेन गुरुमतखण्डनम्,तत्र नव्यमतं तत्खण्डनंच,अहरह: सन्ध्यामुपासीतेत्यत्र विद्धर्थः,पण्डापूर्वफलखण्डनम्,न कलंजं मक्षएदित्यत्र विध्यर्थः,श्येनेनाभिचरन्यजेतेत्यत्र विध्यर्थः,आचार्यमते विध्यर्थः,वेदस्य पौरुषेयत्वसिद्धि:,निवृत्तिकारणम्,जीवनयोनियन्त:,गुरुत्वम्,द्रवत्वम्,स्नैहः,वेगः,भावना,स्थितिस्थापकः,धर्मः,अधर्मः,शब्द:,किरणावलीकारणपरिचयः इति ।
                                                 अस्मिन् पुस्तके एतेषां सर्वेषां विषयाणां सम्यक्तया शुष्ठु: विस्तारेण वर्णितमस्ति इति ।