सदस्यः:Cecil S/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

कृषीवलः

वृत्तिः क्रुषी कार्य्म्।
मुख्यकार्यम् सामूहिक-कृषिकरण
प्रभावः देषसय अरोग्य करनम्
वेतनम् सवयम् वैथनम्
महत्त्वम् क्रुषिवनम्: महथवम्:
विशेषम्
वाणिज्यिक कल्पना अन्नग्रह

भरतदेश: ग्रामाणां दश:।अत्र कृषिकर्म एव प्रधान:।सः सकलस्य देशस्य अन्नदाता भवति।सः वृष्टयतपन् अविगणय्य क्षेत्रे आदिनं कर्य करोति। सः प्रतःकाले सुर्योदयात्पुर्वमेव शयनादुत्तिष्ठति।क्षेत्रं गच्छति।हलात् क्षेत्रं कर्षति।समये बिजानि वपति।क्षेत्रं पुत्रवत अहॊरात्रं रक्षति ।बीजाअनडकुरितानि सस्यनि जलेन सिञ्चति।सस्यसंवर्धने बधाकानि तृणादीनि उन्मूलयति।सयनि वर्धयित्व फलितनि करोति।पक्केभ्य: फलेभ्य: धान्यक्णान् संगृहणाति।गृहं प्रत्यावश्यकं धान्यां निवेश्य आधीकं धान्यं विपण्यां विक्रीणाती।कृषीवलस्य भार्या आपि कृषीकर्येषु पत्युः सहाय्यं करोति।सा अपि क्षेत्रं गत्वा भर्तुः सहकर्मचरि भवति।किन्तु आस्माकं देषे कृषीकर्म वृष्टयधीनम्।यत्र नदीनां सरसां च समीपे क्षेत्रं वर्तते तत्र क्षेत्रस्य कृते जलसौलभ्यम् आधिकम् ।तत्र कुल्याः कृत्वा क्षेत्रं काले जलेन सिञ्चति ।केषुचित्क्षेत्रेषु इदृशं सौकर्य न प्राप्यते।तद जलं दूरादानेतव्यम्: क्षेत्रं च सेचनीयम्।कृषीफलं च प्रप्यम्।

एवं कृषीवल: आवर्ष क्लेशं विषह्य लोकाय अन्नं ददाति।अतः अन्नदतां इति तस्य सार्थकं नम। इदानीतनदिनेषु अनावृष्टिरधिका वर्तते। अन्नदतुः परिस्थितिः शोचनीया वर्तते।सर्वकारः तस्य साहाय्यार्थ यद्यपि प्रयतते तथापि तस्य कष्टं न दुरीकृतम्।आस्यां दिशी सर्वै: प्रयतितव्यम्।सहनुभूत्या च वर्तितव्यम्।फ़ुकोका संशधनाकेन्द्रे कार्यं कुर्वन् आसीत् । तस्मिन् समये अस्वस्थः जातः । अतः कार्यं त्यक्त्वा स्वग्रामं गतवान् । ग्रामे एव सः कृषिकार्यम् आरब्धवान् । फ़ुकोका नूतनजातीयसस्यानां आविष्कारं न कृतवान् । किन्तु, नूतनां कृषिपद्धतीं आविष्कृतवान् । अस्याः पद्धत्याः नाम नैसर्गिककृषिः उत स्वाभाविककृषिः इति । पिता कृषीवलः आसीत् । अनेन सह कार्यम् आरब्धवान् । सः क्षेत्रे नारङ्गफलस्य कृषिं आरब्धवान् ।[सम्पादयतु]

सस्यानां वृद्धिः[सम्पादयतु]

औषधानाम् अपेक्षा नास्ति, किन्तु सहजतया तासां सस्यानां वृद्धिः भविष्यति इति चिन्तितवान् । सस्यानां वृद्धिः न जाता । तेन कारणेन पिता कुपितः । कृषिकार्यं त्यक्त्वा कार्यन्तरम् अन्वेषणं करोतु इति उक्तवान् । अष्टवर्षाणि कृषिकार्यं विहाय कार्यान्तरे प्रविष्टः। तत्र अपि किमर्थं सस्यानां वृद्धिः सहजतया न जाता इति चित्राक्रान्तः आसीत् । सङ्कीर्णजातीयैः सस्यैः रासयनिककृषिपद्धत्या फलोदयः अधिकतया प्राप्यते स्म । कथं स्वाभाविककृषिपद्धत्या एतानि सस्यानि फलितानि भवन्ति? इत्यालोचयत् । अतः सः एवम् अलोचनां कृतवान्, "यानि सस्यानि स्वाभाविककृषिपद्धत्या फलितानि तानि एव आनीय स्वाभाविकतया एव तेषां फलोदयार्थं प्रयत्नः करणीयः । यदि सङ्कीर्णजातीयानि सस्यानि आनीय स्वाभाविककृषिपद्धत्या पोषणं क्रियते तर्हि तेषां नाशः भवत्येव ।“ इति । एतस्मात् निर्णयात् फ़ुकोका १९४५ तमे संवत्सरे कृषिकार्यार्थं ग्रामं प्रति पुनः गतवान् । स्वक्षेत्रे विनूतनान् क्रमान् उपयुज्य कृषिकार्यम् आरब्धवान् ।[सम्पादयतु]

https://en.wikipedia.org/wiki/Farmer