सदस्यः:Chaitra123/सई परांजपे

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

सई परांजपे महोदया एका चलन चित्र निर्देशका अस्ति। सा एका चलन चित्र लेखिका अपि अस्ति। सा अनेका प्रशस्ति विजेता चलन चित्रम् निर्देशनम् कुर्वन्ति। एषाम् स्पर्ष, कथा, चष्मे बद्दूर् दिषा च अस्ति। सा मराठि नाटकान् अपि लेखनम् निर्देशनम् च कुर्वन्ति। एशाम् जस्वन्डि, सक्के शेजारि, अल्बेल् च। भारत सर्कारः अयम् महोदयम् २००६ तमे वर्षे अस्या कला गुणम् पश्य पद्म भूषण प्रशस्ति उपाधीम् दत्तवान्। सई परांजपे महोदया १९३८ तमे वर्शे मार्च् १९ जनितवान् अस्ति। सा मुम्बई नगरे सञ्जाता अस्ति। तस्या पिता रष्यादेशीयः यूरा स्लेप्ट्सॉफ्। तस्या माता शकुन्तला परांजपे। सई परांजपे महोदया तस्या उद्योगम् आल् इन्डिया रेडियो मे प्रारब्धम् अकरोत्। वर्षानुवर्षेशु सा रूपकानाम् मराठि हिन्दि आङ्ला च भाषाभ्याम् शिशुम् च युवान् अपि लिखितवान् अस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Chaitra123/सई_परांजपे&oldid=418315" इत्यस्माद् प्रतिप्राप्तम्