सदस्यः:Chandralekha1997

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
चन्द्रलेखा
— Wikipedian —
मम छायाचित्रः
मम छायाचित्रः
नाम चन्द्रलेखा
जन्म चन्द्रलेखा
२५/१२/१९९७
बेङलूरु
वास्तविकं नाम चन्द्रलेखा
राष्ट्रियत्वम् भारतीयः
देशः  भारतः
निवासः कर्नाटकः
भाषा संस्क्रुतम्, आङग्ल भाषा, तेलुगू, कन्नडा, हिन्दी
देशजातिः भारतीयः
विद्या उद्योगः च
जीविका विद्यार्थीनी
प्रयोक्तृर्नाम क्राइस्ट विश्वविद्यालय
प्राथमिक विद्यालयः होली चैल्द् कोनवेन्ट्
पदवीपूर्व-महाविद्यालयः क्राइस्ट विश्वविद्यालय
विद्यालयः होली चैल्द् कोनवेन्ट्
महाविद्यालयः क्राइस्ट विश्वविद्यालय
विश्वविद्यालयः क्राइस्ट विश्वविद्यालय
रुचयः, इष्टत्मानि, विश्वासः
रुचयः क्रीडा, हस्तकला
धर्मः हिन्दु
राजनीतिः स्वतंत्र
चलच्चित्राणि अदेवमात्रिक चित्रम्
Interests

हस्तकला

सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) chandralekha.ravikumar@bba.christuniversity.in
Account statistics
First edit ४/९/२०१६

नमस्ते ! अहं चन्द्रलेखा। भारतगणराज्ये कर्नाटक राज्ये बेङलूरु नगरे वसामि। तेलुगू मम मातृभाषा। भारतं मम मातृभूमिः। अहम क्रैस्त् युनिवर्सिटि, बेङगलुरु मध्ये शिक्षारती अस्मि । मम परिचयः

जन्मः कर्नाटक राजस्य बेङलूरु नामकः स्थाने, यत्र १९९७ तमे वर्षे 'दिसेम्बर्'-मासस्य पञ्चविंशक (२०) दिनाङ्के मम जन्म अभवत् । मम पितुः नाम रवि कुमार् माता माधवी लता इति ।

शिक्षा मम प्रारंभिक शिक्षा कर्नाटक राज्यस्य अशोका नगरस्य अभवत । मम प्राथमिक शालायाः नाम होली चैल्द् कोनवेन्ट् अस्ति । मम माध्यमिक शालायाः नाम होली चैल्द् कोनवेन्ट् अस्ति । मम प्रि-ऊनिवर्सिती नाम क्रैस्त् ऊनिवर्सिती। अथ अहं 1st year degree कक्षायाम् पठामि।

अभिरुचिः मम अभिरुचिः बहव सन्ति। कला, क्रीडा, हस्तकला, निबन्ध, चित्रकर्म इत्यादयः।

संस्कृतं जगतः अतिप्राचीना समृद्घा शास्त्रीया च भाषा अस्ति। संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानं अलङ्करोति। महर्षिपाणिनिरचिता "अष्‍टाध्‍यायी" जगतः सर्वासां भाषानां व्याकरणग्रन्थेषु अन्यतमा वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्‍थानं वर्तते। भारतीयभाषासु बहुलत्वेन संस्कृतशब्दाः उपयुज्यन्ते। संस्कृतात् प्राय: सर्वा अपि भारतीयभाषाः उद्भूताः। तद्वदेव भारत्-युरोपीयः भाषावर्गीयाः नैकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं वा प्रदर्शयन्ति। संस्‍कृतभाषायाः सुरभारती, देववाणी, देवीवाक्‌, गीर्वाणवाणी, देवभाषा, अमरभारती इत्‍यादीनि बहूनि नामानि प्रसिद्धानि सन्‍ति ।

महाभारतम्

महाभारतम् महर्षिणा वेदव्यासेन विरचितः बहुप्रसिद्धः इतिहासः विद्यते। अस्मिन् ग्रन्थे कौरव-पाण्डवानां महायुद्दं मुख्य-विषयरूपेण वर्णितमस्ति। मानवजीवनस्य धर्मार्थ-काम-मोक्ष-रूपाः समस्तपुरुषार्थाः अत्र विशालग्रन्थे सन्निवेशिताः। अस्य महाभारतस्य भीष्मपर्वणि श्रीमद्‌भगवद्‌गीता विद्यते। भगवता कृष्णेन मोहग्रस्तम् अर्जुनं प्रति ज्ञान-कर्म-भक्ति-विषयकः उपदेशः गीतायां प्रदत्तः। अस्यां गीतायामपि अष्टादश अध्यायाः सन्ति। मानव-जीवनस्य विविधविषयाः अत्र समीचीनतया प्रतिपादिताः सन्ति। इयं विश्वजनीन-कृतिः कालजयिनी चिरन्तनी एव।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Chandralekha1997&oldid=400517" इत्यस्माद् प्रतिप्राप्तम्