सदस्यः:ChethanaRS1831155

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
— Wikipedian —
नाम चेतना रमेष् श्रीवत्स
जन्म चेतना रमेष्
१८/०५/२०००
बेङळूरु
वास्तविकं नाम चेतना रमेष् श्रीवत्स
राष्ट्रियत्वम् भारतीय
देशः भारत
निवासः बेङळूरु
भाषा कन्नडा, तमिल्, हिन्दी, आङ्ग्लभाषा, संस्कृतभाषां
देशजातिः भारतीय
विद्या उद्योगः च
जीविका छात्रा
विद्या बी.ए. पी ई पी
प्राथमिक विद्यालयः कमला गार्डन् स्कूल्
विद्यालयः जे एस् एस् पब्लिक् स्कूल्
महाविद्यालयः आर् वी पी यू कालेज्
विश्वविद्यालयः क्रैस्ट् डीम्ड् टु बी यूनिवर्सिटी
रुचयः, इष्टत्मानि, विश्वासः
रुचयः नर्तनम्, नटनम्, गायनम्, लिखितुम्
धर्मः हिन्दू
सम्पर्क समाचारम्
वि-पत्रसङ्केतः (ई-मेइल्) chethana.srivatsa@christuniversity.in
फ़्एसबुक Chethana Ramesh Srivatsa
ट्विटर् melanomaniac_17



परिचय[सम्पादयतु]

मम नाम चेतना रमेश् श्रीवत्सा।

मम उपनाम अस्ति चेट्स् अथवा चेतू।


अहम् द्विसहस्र वर्षे ज्येष्ठ मासे अष्टादश दिने बेंगलूरु नगरस्य के आर् वैद्यालये प्रातःकाले सार्ध पंच घंट समये जन्मम् अलभत।

अहम् अष्टादश वर्षायाः बालिका अस्मि।

अहं बेङ्गलूरु नगरे बनशंकरी त्रितीय हंते मम कुटुम्बेन सह अस्माकं स्वंत गृहे वसामः।

मम गृहं देवेगौडा पेट्रोल् बन्क् समीपे पद्मनाभनगरे अस्ति।

मम गृहे षट् जनाः वसन्ति।



आसक्ति[सम्पादयतु]

मम मात्रुजिह्वा कन्नडा अस्ति।

अहम् कन्नडा, तमिल्, हिन्दी आङ्ग्लभाषाभिः च संभाषणं कर्तुं शक्नोमि।

अहं संस्कृतभाषां पठामि।

अहं नर्तनं च नटनम् कर्तुं, गातुं च इच्छामि।


सञ्चिका:Posing as Narasimha.png
'नरसिम्ह:'

अहं काव्याः, लघु कथाः कदम्बर्यः च लिखितुम् इच्छामि।


अहम् अत्यन्त शीघ्रकोपी अस्मि।


पितृ[सम्पादयतु]

मम जनकस्य नाम डाॅक्टर् रमेश् सन्तानकृष्णन्।


सः १९६४ वर्षे कार्तिक मासे सप्तमि दिने तिरुचिरपल्ली नगरे जन्मम् अलभत।

सः शिशूनां अस्त्रचिकित्सकः अस्ति।

सः इंदिरा गांधी शिशूनाम् वैद्यालये, सागर् वैद्यालयस्य जयनगर् शाखायाम्, शान्ति पालिच्लिनिक् समीपे क्लौड् नैन् वैद्यालये च कार्यम् करोति।

तस्य स्वन्त आस्पत्रं क्षेमा पाॅलिक्लिनिक् अस्ति। तत् वैद्यालयं बसवनगुडि समीपे अस्ति।

तस्य सम्सारं तमिल् नाडु राज्यात् आगतः।

अस्माकम् कुलदेवः उप्पिलि अप्पन् अस्ति। उप्पिलि अप्पन् देवः नारायणस्य एकम् अवतारम् अस्ति स्म।



मातृ[सम्पादयतु]

मम माता डाॅ. मणुर् गुरुराजाचार् जानकि।


सा १९६५ वर्षे ज्येष्ठ मासे त्रिंशति दिने होस्पेटे नगरे जन्मम् अलभत।

सा क्याॅसर् वैद्या रेडियेशन् ओङ्कोलजिस्ट् च अस्ति।

सा एम् एस् रामय्या वैद्यालये एच् सी जि वैद्यालये च कार्यम् करोति।

सा कर्नाटक राज्यस्य होस्पेट् नगरे तस्याः बाल्यसमये वसति स्म।



भ्रातृ[सम्पादयतु]

मम अग्रजस्य नाम चिराग् रमेष् श्रीवत्सा।


सः पञ्चोन द्विसहस्र वर्षे कार्तिक मासे पंचदश दिने बेंगलूरु नगरस्य शांति वैद्यालये मध्याह्न काले एक घंट समये जन्मम् अलभत।

सः पी ई एस् विश्वविद्यालये एलेक्ट्रोनिक्स् तु कम्यूनिकेशन् यन्त्रनिरकमाणविद्या (इंजिनियरिंग्) करोति स्म।

अद्य सः ऐ ऐ एस् सी शास्त्रे सैबर् फिसिकल् सिस्टम्स् विषये पी एच् डी करोति।



विद्याभ्यासं[सम्पादयतु]

अहं कमला गार्डेन् विद्यालये नर्सरी प्राथमिक विद्याभ्यासं करोति स्म।

अहं जे एस् एस् सार्वजनिक शालायां प्रथम कक्षादारभ्य दशम कक्षात् आधीतः।


अहम् आर् वी पी यू पदवी पूर्व विद्यालये पी सी एम् बी पठति स्म।


अधुना अहं क्रैस्ट् विश्वविद्यालये बी ए पी ई पी कक्षे पठामि।

एतत् कक्षायां विषयाः सन्ति भरतनाट्यं नृत्यं, कर्नाटिक् शास्त्र संगीत, रंगभूम्याः नटनं, संस्कृतभाषा, सामान्य आंग्लभाषा, ब्रिटीश् साहित्यं मनोविज्ञानं च।



कलाभ्यासं[सम्पादयतु]

अहं अष्टवर्षाभ्यां नृत्यं पठामि।



प्रथम त्रिणि वर्षाभ्यां श्रीमति प्रियात्मा खिंचा मम नृत्यगुरु आसीत्।



तदनन्तरम् एक वर्षायै अहं कलाक्षिति नृत्यविद्यालये श्री किट्टू महोदयः श्री वेंकटेश् महोदयः मम गुरौ स्तः स्म।


तत्समयादारभ्य मम गुरु डाक्टर् सीता कोटे अस्ति। अधुना अहं धीमहि उत्कृष्ट कलानाम् विद्यालये अध्येत्री च भागशह पाठन सहायकारकि अस्मि।



अहं पंचवर्षाभ्यामिव वाणी गान कला मन्दिरे संगीत विधूशी श्रीमति तारा कुल्कर्णि महोदयायाः मार्गदर्शने कर्नाटिक् शास्त्रीय संगीतं, लघु संगीतं जानपद संगीतं च अधिगच्छामि स्म।


मित्रैः[सम्पादयतु]

प्रथमा अस्ति जीविता मेघराज् तल्कळ्। तस्या: जन्मदिनम् अस्ति ०२/०४/१९९७।


सा बेङळूरु नगरे वसति।

सा आर् एन् एस् तान्त्रिक विद्यालये एम्.सी.ए पठति।


सा अपि धीमहि विद्यालये पठति।


अन्यत् मित्रस्य नाम अमरेन्द्रन् मणिवन्नन्।


तस्य जन्मदिनम् अस्ति २१/०८/१९९९।

स: बेङळूरु नगरे वसति।

स: नट: अस्ति।

तस्य नाटकसमूहस्य नाम वास्प् अस्ति।

स: क्रैस्ट् विश्वविद्यालये मम सहपाठी अस्ति।



अपरा सखी अस्ति अनुप्रिया।

तस्या: जन्मदिनम् अस्ति १०/०५/२०००।

सा तुम्कूरु नगरात् आगच्छति।

सा नृत्यम् करोति काव्यानि लिखति च।

लोठचरणम् तस्या: आसक्ति अस्ति।

सा एन्.सी.सी शिशिक्षु आसीत्।

सा क्रैस्ट् विश्वविद्यालये मम सहद्यायि अस्ति।


अन्या अस्ति मेहा मेह्बूब्।


तस्या: जन्मदिनम् अस्ति १०/०७/१९९७।

सा स्काट्लान्ड् मद्ये वसति स्म्।

सा गातुम् इच्छति।

सा क्रैस्ट् विश्वविद्यालये मम सहपाठी अस्ति।



नटनपात्राणि[सम्पादयतु]

पात्रम् नाटकम् भाषा अतिरिक्तम्
कट्टप्प कट्टप्पन कथे कन्नडा प्रचार प्रबन्धिका विज्ञापनपत्र परिकल्पना च
नगरनिवासि गज जन कन्नडा पोट्लक् थियेटर् अकाडेमी रचित बीदिनाटक
वृद्ध् अध्यापक: दी रियूनियन् आङ्ल -
सखी टिपिकल् फ़्इल्मी लव् स्टोरि आङ्ल ग्रन्थलेखिका निर्देशिका च
व्रुद्ध् कृषक: दी ट्विस्टड् टेल्स् आफ़् वेनिस् आङ्ल लेखिका
पुण्यकोटि सत्यवे नम्म तायि तन्दे कन्नडा -
अज्ञात चरण्दास् चोर् आङ्ल नाटकम् व्यवहारे अस्ति





सङ्कीर्ण[सम्पादयतु]

अहम् २०१३ वर्षे फ़्ओर्टिस् सङ्घस्य 'सिग्नेचर् प्रशस्ति' अलभानि।


मे २०१८ भरतनाट्यम् अवर (जूनियर्) परीक्शायाम् अहम् ९७.५% अन्कान् उपलभामि स्म्। अस्मिन् वर्षे मम मण्डलश्रेणी द्वितीया आसीत्।


सुमेरु वार्षिकोत्सवे २०१७ वर्षे शास्त्रीय नृत्यम् २०१८ वर्षे चलनचित्र शैल्याम् नृत्यम् अकुर्वन्।


आरोह उत्सवे शास्त्रीय नृत्ये द्वितीय पदवीम् अहम् स्वीकरोमि स्म।

सञ्चिका:Dance photo.png
नर्तनम्



संगीतवल्लभाः[सम्पादयतु]

मम इष्ट संगीत वर्गाः पोप्, रोक्, राॅप्, हिप् होप्, ड्यांस् आर् आण्ड् बी (रिद्म् (लया) च ब्लूस्) च सन्ति।

मम प्रिय गायकाः विजय् प्रकाश्, अर्जुन् जन्य, ए आर् रह्मान्, शन्कर् महादेवन् एस् पी बालसुब्रह्मण्यम्, लता मंगेश्कर्, श्रेया घोशाल्, रघु दिक्षित्, नविन् सज्जु, सी अश्वत् साधु कोकिला च संति।

मम प्रिय आंग्लगायकाः एमिनेम्, एड् शीरन्, डेमी लोवाटो, मैखेल जाॅक्सन्, साॅम स्मित्, टोरी केल्लि, बियोंसे, चार्ली पुत् ज़ेन् च संति।

मम प्रिय संगीतगणाः पेंटटोनिक्स्, मरून् फैव्, लिट्टल् मिक्स्, फैव् सेकंड्स् आॅफ् सम्मर्, ट्रिप्टिक्, आगं, ताय्कुडं ब्रिज्, कोल्ड्प्ले, क्लीन् बैॅडिट्, फाॅल् औट् बौ बी टी एस् च सन्ति।


इष्टनटाः[सम्पादयतु]

मम प्रिय भारतीय नटाः डाॅ राज्कुमार्, उपेंद्र, अंबरीश्, विष्णुवर्धनः, सुदीप्, अरुण् सागर्, रविशंकर्, सायि कुमार, तलैवार् रज्निकांत्, कमल् हासन्, सूर्या, विजय्, रमेश् अरविंद्, रक्षित् शेट्टी, साधु कोकिला, ऐंद्रिता रे, रचिता राम्, ऐश्वर्या रै, दीपिका पडुकोने, रंवीर् सिंह, रंबीर् कपूर्, कंगना रनौट्, आमीर् खान्, नासिरुद्दिन् शा, नाना पाटेकर, जूही चाव्ला, हेम मालिनी, श्रीदेवी, शम्मी कपूर् रेखा च सन्ति।

मम प्रिय हाॅलिवुड् नटाः माॅत्यू मिक्कोनहे, आॅन् हाॅतवे, मेरिल् स्ट्रीप्, ज़ेंडाया, रोबर्ट् डौनी जुनियर्, क्रिस्टेन् बेल्, जमीला जमिल्, टोम् हिड्ल्स्टन्, काॅरेन् गिल्लन्, डेमी लोवाॅटो, सेलीना गोमेज़्, मीला कूनिस् पाल् रड् च सन्ति।


आकाङ्क्षाः[सम्पादयतु]

अहं निपुण नर्तकी भवितुम् इच्छामि।



अहं परिपक्व प्रसारित लेखिका भवितुम् इच्छामि।

अहं अभिज्ञ नटी भवितुम् इच्छामि।

अहं पी एच् डी कर्तुम् इच्छामि।

मम मातापिताचाग्रजान् सन्तोषेन सह जीवितं दृष्टुं मम अत्यन्त महान् इच्छा अस्ति।


यत्समये ते मह्यम् गर्वितं भवन्ति तदा मम जीवनं सार्थकं भवति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:ChethanaRS1831155&oldid=446458" इत्यस्माद् प्रतिप्राप्तम्