सदस्यः:Damini.christuniversity/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


जेम्स् क्लेर्क् माक्स्वेल्ल स्कोट्कलान्ड् देषस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । विद्युत्तन्तस्य परिनमम् नियमम् निरुपयितवन् । एषः सुप्रसिद्धः नियमः भवति । माक्स्वेल्ल्स् विद्युथ्कन्तिय समिकरनह भॉतविग्नन क्षेत्रे ' द्वितिय मह एकिकरण ' इति प्रसिधम् । अस्य प्रकटणि ' अ द्य्नमिकल् थेओर्य् ओफ़् एलेक्त्रोमग्नेतिस्म् ' (१८६५) विद्युत् - कन्तिय लक्षण: प्रदर्षयित: ।

जननम् स्केट् ल्यन्ड्(१३ जुन् १८३१)
मरनम् ५ नोवेम्वेर् १८७९
वासस्थनम् इङल्यन्ड्
कर्यक्षेत्रणि बॅथशास्थ्रम् , गणितषस्त्रम्
संस्थाः केम्ब्रिदिज् युनिवेर्सिटि
विषयेषु प्रसिद्धः maxwells equations प्रषस्ति: १८५४तमे वर्षे स्मित् प्रॅज़्

१८५७तमे वर्षे आडम् प्रॅज़् १८६०तमे वर्षे रम् फ़्अर्ड् मेडल् १८६९-७१ कॅत् प्रॅज़्

जननम्, बाल्यञ्च

जेम्स् माक्स्वेल्ल जुन् मसस्य १३ दिनन्के १८३१ तमे वर्षे स्कोत्त्लन्द् देशे एइदेन्बेर्ग् नगरे अजयत् । अस्य पित जोन् क्लेर्क्,वकिल:। मता फ़्रन्किस् । बाल्ये अध्ययने अभिरुचिः आसीत् । अस्य विद्यसकिम् पशय अस्य मता फ़्रन्किस् एत विद्यब्यसस्य प्रथम पदम् अदिपय: । यद वे ३वर्ष बलकोयम् तद प्सल्म् वक्यव्रिद्स्य निपुनह भवति । जम्स् तस्य विद्यब्यसम् उनिवेर्सिटि अफ़् एदिन्बेर्ग् , उनिकेर्सिटि अफ़् कम्ब्रिद्गे विष्वविद्यलये पुरयित:।

अध्ययनम् , उध्योगञ्च

अस्य प्रथम कविद्यब्यसम् एदिन्बेर्ग् अकेडमि शालायाम् अध्ययनार्थं प्रेशितवान् । अस्त पित पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । शालासु भाषाविषयेषु, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते, किरण लक्षणम्,विद्युत्-कन्तिय लक्षणे अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अतः उनिवेर्सिटि अफ़् केम्ब्रिज् इति प्रसिद्धां विष्वविद्यलयम् प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता ।अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान्। अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं जेम्स् अब्रेडिन् नगरे मरिस्चल् इति विद्यलये प्रद्यपक: अभवत् । अस्मिन् समये जेम्स् शनि ग्रहस्य सुरल: अणू द्रव्ये निर्मितम् इति सिद्दन्तम् स्तपितवन् । केम्ब्रिज् विश्वविद्यालये एव १८७१ तमे संवत्सरे भॉथविग्ने प्राध्यापकपदवीं प्राप्तवान् ।

वैय्यक्तिकजीवनम्

अस्य बहुसरलजीवनम् आसीत् । क्रॅस्तसम्प्रदयस्थ: आसित् । १८५७ तमे वर्षे जेम्स् मरिस्चल् विद्यलयस्य प्रदनि डेनियल् दिवार् अस्य पुत्रि क्यतरिन् मेरि दिवार् सखि परिनितवन् । जेम्स् स्कोत् कवनाय अत्यन्त आसक्ति: । अस्य कवन: अस्य सखा लिविस् कम्प् बेल् प्रकटितवन्त:।

माक्स्वेल् सिद्धान्तः

१८५५ तमे वर्षे माक्स्वेल् फ़्अरडे सिद्दन्त मुले विद्युत्क्तन्त विषये व्यक्ययनम् लिखितवन्त: । १८६२ तमे वर्षे विद्युक्ततिय अलय: वेगम् गनितवन्त: । थ्रर्मो ड्य्नामिक्स् , कलर् अनलिसिस् , कॅनेटिक् तियोरि , इत्यदि विबगे अस्य योगदनम् आपरम् ।

क्रुतय:

माक्स्वेल् न केवलं वैज्ञानिकः, किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः स्कोटिश् भशायम् विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। "अ डयनमिकल् थियरि अफ़् दि एलेक्त्रोम्यग्नेटिक् फ़्इएल्द् " इति माक्स्वेल् महोदयस्य प्रमुक क्रुति । माक्स्वेल् महोदयह: कवन रचनाकार: आसित् । एतेन कवन सङ्रह: लेविस् कम्प्बेल् इति रचनकर प्रकतितवन्त:।

पुरस्काराः

१८५४तमे वर्षे स्मित् प्रॅज़् १८५७तमे वर्षे आडम् प्रॅज़् १८६०तमे वर्षे रम् फ़्अर्ड् मेडल् १८६९-७१ कॅत् प्रॅज़्

मरणम्

माक्स्वेल् केम्ब्रिज् वैद्यालये नवेम्व्र्मसस्य ५ तम दिनाङ्कस्य १८७९ तमे वर्षे मृतवान् । ४८ वर्षियग्तो अभवत्। अब्डोमिनल् क्यन्सर् अस्य मरनस्य करनम् ।