सदस्यः:Damini.s.christuniversity/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

जेम्स् क्लेर्क् माक्स्वेल्ल

जेम्स् क्लेर्क् माक्स्वेल्ल स्कोट्कलान्ड् देषस्य विश्वविख्यातः वैज्ञानिकः आसीत् । भौतविज्ञानस्य लोके स्वसंशोधनैः प्रसिद्धः । विद्युत्तन्तस्य परिनमम् नियमम् निरुपयितवन् । एषः सुप्रसिद्धः नियमः भवति । माक्स्वेल्ल्स् विद्युथ्कन्तिय समिकरनह भॉतविग्नन क्षेत्रे ' द्वितिय मह एकिकरण ' इति प्रसिधम् । अस्य प्रकटणि ' अ द्य्नमिकल् थेओर्य् ओफ़् एलेक्त्रोमग्नेतिस्म् ' (१८६५) विद्युत् - कन्तिय लक्षण: प्रदर्षयित: ।

जननम् स्केट् ल्यन्ड्(१३ जुन् १८३१)
मरणम् ५ नोवेम्वेर् १८७९
वासस्थनम् इङल्यन्ड्
कर्यक्षेत्रणि बॅथशास्थ्रम् , गणितषस्त्रम्
संस्थाः केम्ब्रिदिज् युनिवेर्सिटि
विषयेषु प्रसिद्धः maxwells equations
सञ्चिका:Maxwell
जेम्स् म्य्क्स्वेल्ल्

जननम्, बाल्यञ्च जेम्स् माक्स्वेल्ल जुन् मसस्य १३ दिनन्के १८३१ तमे वर्षे स्कोत्त्लन्द् देशे एइदेन्बेर्ग् नगरे अजयत् । अस्य पित जोन् क्लेर्क्,वकिल:। मता फ़्रन्किस् । बाल्ये अध्ययने अभिरुचिः आसीत् । अस्य विद्यसकिम् पशय अस्य मता फ़्रन्किस् एत विद्यब्यसस्य प्रथम पदम् अदिपय: । यद वे ३वर्ष बलकोयम् तद प्सल्म् वक्यव्रिद्स्य निपुनह भवति । जम्स् तस्य विद्यब्यसम् उनिवेर्सिटि अफ़् एदिन्बेर्ग् , उनिकेर्सिटि अफ़् कम्ब्रिद्गे विष्वविद्यलये पुरयित:

अध्ययनम् , उध्योगञ्च। अस्य प्रथम कविद्यब्यसम् एदिन्बेर्ग् अकेडमि शालायाम् अध्ययनार्थं प्रेशितवान् । अस्त पित पुत्राय विद्यायाः महत्त्वम् एवं अस्याः आवश्यकताञ्च बोधितवान् । पितृव्यस्य प्रोत्साहः अस्य अध्ययने बहुमुख्यम् आसीत् । एतेन अध्ययने अभिरुचिरागतः । शालासु भाषाविषयेषु, विज्ञाने, गणीते च आसक्तिः आसीत् । तत्रापि यूक्लिडस्य रेखागणीते, किरण लक्षणम्,विद्युत्-कन्तिय लक्षणे अतीवासक्तिः आसीत् । अस्य प्रश्नाः शालासु अध्यापकान् पीडयन्ति स्म । अतीव सूक्ष्माः कठिणाश्च प्रश्नाः भवन्ति स्म । अतः उनिवेर्सिटि अफ़् केम्ब्रिज् इति प्रसिद्धां विष्वविद्यलयम् प्रविष्टवान् । अत्रत्या पाठनशैली आकर्शिता ।अस्मिन् समये भौतविज्ञानस्यैव अध्ययनं कर्तव्यमिति निर्धारं स्वीकृतवान्। अपेक्षितान् गणीतशास्त्रनियमान् अधीतवान् । अध्ययनानन्तरं जेम्स् अब्रेडिन् नगरे मरिस्चल् इति विद्यलये प्रद्यपक: अभवत् । अस्मिन् समये जेम्स् शनि ग्रहस्य सुरल: अणू द्रव्ये निर्मितम् इति सिद्दन्तम् स्तपितवन् । केम्ब्रिज् विश्वविद्यालये एव १८७१ तमे संवत्सरे भॉथविग्ने प्राध्यापकपदवीं प्राप्तवान् ।

वैय्यक्तिकजीवनम् अस्य बहुसरलजीवनम् आसीत् । क्रॅस्तसम्प्रदयस्थ: आसित् । १८५७ तमे वर्षे जेम्स् मरिस्चल् विद्यलयस्य प्रदनि डेनियल् दिवार् अस्य पुत्रि क्यतरिन् मेरि दिवार् सखि परिनितवन् । जेम्स् स्कोत् कवनाय अत्यन्त आसक्ति: । अस्य कवन: अस्य सखा लिविस् कम्प् बेल् प्रकटितवन्त:।

माक्स्वेल् सिद्धान्तः १८५५ तमे वर्षे माक्स्वेल् फ़्अरडे सिद्दन्त मुले विद्युत्क्तन्त विषये व्यक्ययनम् लिखितवन्त: । १८६२ तमे वर्षे विद्युक्ततिय अलय: वेगम् गनितवन्त: । थ्रर्मो ड्य्नामिक्स् , कलर् अनलिसिस् , कॅनेटिक् तियोरि , इत्यदि विबगे अस्य योगदनम् आपरम् ।

क्रुतय: माक्स्वेल् न केवलं वैज्ञानिकः, किन्तु प्रसिद्धः लेखकोऽपि । अनेन बहवः ग्रन्थाः रचिताः । अस्य कृतयः स्कोटिश् भशायम् विद्यन्ते । कालन्तरे आङ्ग्लभाषायाम् अपि प्रकटिताः। "अ डयनमिकल् थियरि अफ़् दि एलेक्त्रोम्यग्नेटिक् फ़्इएल्द् " इति माक्स्वेल् महोदयस्य प्रमुक क्रुति । माक्स्वेल् महोदयह: कवन रचनाकार: आसित् । एतेन कवन सङ्रह: लेविस् कम्प्बेल् इति रचनकर प्रकतितवन्त:। 'स्थूलाक्षरैः युक्तः भागः' पुरस्काराः १८५४तमे वर्षे स्मित् प्रॅज़् । १८५७तमे वर्षे आडम् प्रॅज़् । १८६०तमे वर्षे रम् फ़्अर्ड् मेडल् । १८६९-७१ कॅत् प्रॅज़् ।

रिक्थप्रदान[सम्पादयतु]

अस्य पुज्य नमनि एषम्

  • माक्स्वेल् मोन्टिस् , षुक्र ग्रहस्य पर्वत:
  • जेम्स् म्यक्स्वेल् कक्षेत्र,ऍडिन्बारग् अक्यडमि
  • ज्योर्ज् स्ट्रिट् अस्य स्थपने मुर्ति:

प्रकाशन[सम्पादयतु]

Maxwell, James Clerk (1873), A treatise on electricity and magnetism Vol I, Oxford : Clarendon Press Maxwell, James Clerk (1873), A treatise on electricity and magnetism Vol II, Oxford : Clarendon Press Maxwell, James Clerk (1908), Theory of heat, Longmans Green Co. Maxwell, James Clerk (1881), An Elementary treatise on electricity, Oxford : Clarendon Press Maxwell, James Clerk (1890), The scientific papers of James Clerk Maxwell Vol I, Dover Publication Maxwell, James Clerk (1890), The scientific papers of James Clerk Maxwell Vol II, Cambridge, University

सञ्चिका:800px-James Clerk Maxwell statue in George Street, Edinburgh
एडिन्बेर्ग् ज्योर्ज् स्ट्रिट् स्थपने मुर्ति:

मरणम् माक्स्वेल् केम्ब्रिज् वैद्यालये नवेम्व्र्मसस्य ५ तम दिनाङ्कस्य १८७९ तमे वर्षे मृतवान् । ४८ वर्षियग्तो अभवत्। अब्डोमिनल् क्यन्सर् अस्य मरनस्य करनम् ।

उल्लेख[सम्पादयतु]

http://www.britannica.com/biography/James-Clerk-Maxwell

http://www.bbc.co.uk/history/people/james_clerk_maxwell

https://www.youtube.com/watch?v=v40OcJ7rfSE

http://www.clerkmaxwellfoundation.org/Maker_of_Waves.pdf

http://www.biography.com/people/james-c-maxwell-9403463

http://scienceworld.wolfram.com/physics/MaxwellEquations.html

http://galileoandeinstein.physics.virginia.edu/more_stuff/Maxwell_Eq.html

http://hyperphysics.phy-astr.gsu.edu/hbase/electric/maxeq.html

http://www.maxwells-equations.com/

https://www.youtube.com/watch?v=9Tm2c6NJH4Y