सदस्यः:Dania1410183/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                                        कृष्णशास्त्रीमहाेदयः।। 

वयं कर्णाटकप्रन्तीयाः । अत्रत्या संस्कृितः अनुसरणयाेग्या । भाषा अतिमधुरा । भूमि-भाषा-संस्कृतीनां रक्षणार्थं बि. एम्.श्री, डि. वि जि., शिवरामकारन्त; बेन्द्रे, गाेकाक्, मास्ति वेड्कटेश अय्यंगार्यः, कुवेम्पु, ए.आर्.कृष्णशास्त्री इत्यादयाे महनीयाः बध्दकड्कणा भूत्वा स्वजीवनम् एतदर्थमेव समर्पितवन्तः । एषु कृष्णशास्त्रीणां जीवनपरिचयः सक्ष्डिप्ततया प्रदत्तः । संस्कृत-कनडसाहित्यक्षेत्रयाेः साहित्याकाशे विंशतिशतमाने ध्रुववतारा इव विराजते प्राे ।। ए.अार्.कृष्णशास्त्रीमहाभागः । संस्कृत - कन्नडभाषयाेः तस्य याेगदानं तु अनुपमं विध्यते । सः कन्नडभाषायां 'वचनभारतम्' , 'कथामृतम्' इत्यादि कृतिभिः सुपरिचितः । अस्य जीवनचरितं विदित्वा, वयमपि तत्पथमनुगन्तुं प्रेरणां स्वीकुर्मः ।

बाल्यम्- पारम्परिकसंस्कृताध्ययनशीले सत्सम्प्रदायबध्दे कुले श्री अम्बले रामकृष्णशास्त्री - श्रीमति शड्करम्मा दम्पत्याेः ज्येष्ठपुत्रत्वेन नवत्पुत्तर अष्टादशशततमे वर्दे, आगस्ट् मासे , द्वादशे दिने ( क्रि. श.१२.८.१८९०) जातः । श्री कृष्णशािस्त्रणः संस्कृताभ्यासः वास्यदेव तत्पितुः सकाशे एव आरभत । सः बाल्ये पित्रा सह पाठशालां गच्छति स्म । संस्कृतश्लाेकाः, अमरकाेषः, पाणिनेः व्याकरणसूत्राणि निरर्गलतया तस्य मुखान्निस्मरन्ति स्म । सः मैसूरूनगरे रायल् स्कूल् , बेस्लियन् मिषन् हैस्कूल् , महाराजकालेज् विध्यालयेषु च अध्ययनम् अकराेत् । महाराजमहाविध्यालये र्पाे । एम्. हिरियष्णः, र्पाे । बि एम्. श्री , कानकानहल्ली वरदचार्यप्रभृतीनां प्रकाण्डपण्डितानां शिष्यत्वमलभत । शास्त्रिणां जीवने एषां विदुषां ज्ञानदाहः , कर्तव्यपरता , श्रध्दा , चिन्तनपध्दतिः च अादर्शप्रायाः अभवन् ।

संस्कृतभाषाप्रेम - संस्कृतभाषायां विध्यमानं तस्य प्रेम एवमभिव्यक्त्तम्- " संस्कृतं , तत्र प्रतिपादितानि शास्त्राणि च अस्माकं पूर्वजेभ्यः अस्मत्कृते दत्ता स्मयदस्ति । अस्माभिः कदापि एतत् न नश्येत् । इदानीं सर्वत्र सर्वार्थं पाश्चात्यदेशेभ्यः नः भिक्षाटना आरब्धा । यदि वयं संस्कृतार्थमपि तत्र गच्छामश्चेत देशस्य अधः पतनं सुनिश्चितम् । संस्कृताध्ययनं न्यूनं भवति चेत् शिशाेः मातृस्तन्यात् दूरनयनमिव । भाषासाहित्यविध्यार्थिभिः बहुभाषाप्रवेशः अत्यवश्यः । तत्रापि संस्कृतभाषा अध्येतव्या एव । अत्र अधिकाध्ययनं प्रशस्यते " इति तस्य स्पष्टाेक्तिः ।

सः स्वगुरून् अनुसृत्य आदर्शाध्यापकाेऽभवत् । ' सः सर्वदा पाठस्य सिध्दतां सम्यक् कृतवैव कक्ष्यां प्रविशति स्म । तस्य बाेधनाक्रमः विध्यार्थिनः आकर्षति स्म ' इति डि. वि. जि. महाेदयः तं प्रशंसति ।।