सदस्यः:Dania Zainab/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

मनुस्मृतिरीत्या स्त्रीपुरूषधर्मः ।

पुरूषस्य िस्त्रयाच्श्रैव धर्मे वर्त्मनि तिष्ठताेः । संयाेगे विप्रयाेगे च धर्मान्वक्ष्यामि शाश्र्वतान् ।।

Igualtat de sexes

अस्वतन्त्राः िस्त्रयः कार्याः पुरूषैः स्वैर्दिवानिशम् । विषयेषु च सज्जन्त्यः संस्थाप्या आत्मनाे वशे ।।

पिता रक्षति काैमारे भर्ता रक्षति याैवने । रक्षंिन्त स्थविरे पुत्रा न स्त्री स्वातन्त्र्यमर्हति ।।

कालेऽदाता पिता वाच्याे वाच्यश्र्चानुपयन्पतिः । मृते भर्तरि पुत्रस्तु वाच्याे मातुररक्षिताः ।।

SMO V12 D469 Indian women selling bead work

सूक्ष्मेभ्याेऽपि प्रसङ्गेभ्यः स्त्रियाे रक्ष्या विशेषतः । द्वयाेर्हि कुलयाेः शाेकमावहेयुररक्षिताः ।।

इमं हि सर्ववर्णानां पश्यन्ताे धर्ममुत्तमम् । यतन्ते रक्षितुं भार्यां भर्ताराे दुर्बला अपि ।।

सवां प्रसूतिं चरित्रं च कुलमात्मानमेवं च । स्वं च धर्म प्रयत्नेन जायां रक्षन्हि रक्षति ।।

पतिभार्यां संप्रविश्य गर्भाे भूत्वेह जायते । जायायास्तध्दि जायात्वं यदस्यां जायते पुनः ।।

यादृशं भजते हि स्त्री सुतं सूते तथाविधम् । तस्मात्प्रजाविशुद्ध्यर्थं स्त्रियं रक्षेत्प्रयत्नतः ।।

न कश्र्चिध्याेषितः शत्तकः प्रसह्य परिरक्षितुम् । एतैरूपाययाेगैस्तु शक्यास्ताः परिरक्षितुम् ।।

अर्थस्थ मंग्रहे चैनां व्यये चैव नियाेजयेत् । शाैचे धर्मेऽन्नपक्त्यां च पारिणाह्यस्य वेक्षणे ।।

अरक्षिता गृहे रूद्धाः पुरूषैराप्तकारिभिः। आत्मानमात्मना यास्तु रक्षेयुस्ताः सुरक्षिताः ।।

पानं दुर्जनसंसर्गः पत्या च विराहाेऽटनम् । स्वप्नाेऽन्यगेहवासश्र्च नारीसंदूषणानि षट् ।।

नैता रूपं परीक्षन्ते नासां वयसि संस्थितिः । सरूपं वा विरूपं वा पुमानित्येव भुञ्जते ।।

पाैश्र्चल्याच्चलचित्ताच्च नैस्नेह्याच्च स्वभावतः । रक्षिता यत्नताेऽपीह भर्तृष्वेता विकुर्वते ।।

एवंस्वभावं ज्ञात्वासां प्रजापतिनिसर्गजम् । परमं यत्नमातिष्ठेत्पुरूषाे रक्षणं प्रति ।।

शय्यासनमलंकारं कामं क्राेधमनार्जवम् । द्राेहभावं कुचर्यां च स्त्रीभ्याे मनुरकल्पयत् ।।

नास्ति स्त्रीणां क्रीया मन्त्रैरिति धर्मे व्यवस्थितिः । निरििन्द्रया ह्यमन्त्राश्र्च स्त्रियाेऽनृतमिति स्थितिः ।।

तथा च श्रुतयाे बह्वयाे निगीता निगमेष्वपि । स्वालक्षण्यपरीक्षार्थां तासां श्रृणुत निष्कृतीः ।।

यन्मे माता प्रलुलुभे विचरन्त्यपतिरव्रता । तन्मे रेतः पिता वृक्त्तामित्यस्यैतन्निदर्शनम् ।।

ध्यायत्यनिष्टं यत्किंचित्पाणिग्राहस्य चेतसा । तस्यैष व्यभिचारस्य निह्नवः सम्यगुच्यते ।।

यादृग्गुणेन भर्त्रा स्त्री संयुज्येत यथाविधि । तादृग्गुणा सा भवति समुद्रणेव निम्नगा ।।

अक्षमाला वसिष्ठेन संयुक्त्ताऽधमयाेनिजा । शारङ्गी मन्दपालेन जगामाभ्यर्हणीयताम् ।।

एताश्र्चान्याश्र्च लाेकेऽस्मिन्नपकृष्टप्रसूतयः । उत्कर्ष याेषितः प्राप्ताः स्वैः स्वैर्भर्तृगुणैः शुभैः ।।

एषाेदितां लाेकयात्रा नित्यं स्त्रीपुसंयाेः शुभा । प्रेत्येह च सुखाेदर्कान्प्रजाधर्मान्निबाेधत ।।