सदस्यः:Devanshi Rao/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ऐरावती कार्वे
जन्म १९०५
मृत्युः १९७०
पूणे
वृत्तिः सामाजिक कार्यकर्त्री


Irawati Karve

ऐरावती कार्वे[सम्पादयतु]

ऐरावती कार्वे मानव विज्ञान / नर विज्ञान ज्ञानी| एषा सामाजिक कार्यकर्त्री | भारतस्य महाराष्ट्र प्रान्तस्य साहिती आसीत् | एषा बर्मा देशे १९०५ तमे वर्षे चित्पवन् कुटुम्बे अजायत | अस्याः पिता बर्मा देशे स्थिते इरवाडि नद्याः निकटे कार्य निर्वहणात् कार्वे इति नाम प्राप्तम् | अस्याः पितुः नाम गणेश कर्माकर् इति | एषा पूणे पत्तनस्य फ़र्गूसन् महाविध्यालये वेदान्त शास्त्रं अभ्यासं क्रुतवती| ततः १९२६ तमे वर्षे बि.ए पदवीं प्रप्तवती | १९२८ तमे वर्षे अनुदान सहायेन स्नातकोत्तर पदवीं प्रप्तवती | सामाजिक अध्ययनं विध्याभ्यास समये विषयमासीत् | अनन्तरं कार्वे महाशया दिनकर दोन्धो महोदयं परिणीतवती| सोऽपि फ़र्गूसन् महाविध्यालयस्य प्राचार्यः आसीत्| विवाहानन्तरं एषा प्रौढ अध्ययनार्थं शर्मन् देशस्य विल् हेम् विश्वविध्यालये "वम्शवाहिनी युजेनिक्" च विषये अभ्यासं अकरोत् | वर्षद्वयानन्तरं डाक्टरेट् पदवीं अलभत | अध्ययनानन्तरं भारतं प्रत्यागता | सा भर्त्रा सह वस्तुं आरभत | तस्याः पतिः नास्तिकः आसीत् | अपि सः मध्यमवर्गे कुटुम्बे जातः आसीत् |

योगदानम्[सम्पादयतु]

१. भारते परस्परसंबन्धाः २. हिन्दि, संस्कृत , पालि प्राकृत भाषाणां अध्ययनेन प्राचीन अध्यतन स्थितिगतिः स्वकीय अनुभव आधारेण ग्रुहीतवती प्राक् आर्येभ्यः भारते जाति पद्धति , वर्ण विभागः बभूव | अधुना का स्थितिः वर्तते इति एषा वर्णितवती | ३. महाराष्ट्र प्रान्तस्य प्राचीन अर्वाचीन स्थितिः तथा देशस्य जनता सामाजिक स्थितयः इत्यादयः |

[१]

  1. https://en.wikipedia.org/wiki/Irawati_Karve