सदस्यः:Dhanuja koliki/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                             झांसी लक्ष्मीबाई 


झांसीराणीलक्ष्मीवर्यायाः जन्म १८३५ तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्याम् अजायत। सा 'झान्सी की राणी' इति नाम्ना ख्यातम् अगात । भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् आसीत्। सा आङ्लविरोधनीतेः प्रतीका आसीत्।

                लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्।  सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्ग्रामम् आरब्धवती। महाराज्ञी लक्ष्मीः इत्यस्याः वीरांगनायाः जन्म महाराष्ट्रे राज्ये कृष्णानद्यास्तटे एकस्मिन् ग्रामे पञ्चत्रिंशदधिके अष्टादशशततमे वर्षे (१८३५) समभूत् ।
            शैशवे अस्याः नाम् 'मनुबाई' इति अभूत् । अस्याः जनकः मोरोपन्तः तदानीं पेशवा बाजीरावस्य सेवायामसीत् । अस्याः जननी 'भागीरथी बाई' साध्वी ईशभक्ता च नारी आसीत् ।
         उभावपि तां प्रियां सुतां मनुदेवीं स्नेहेन अपालयताम् । सत्येनोत्तभिता भूमिः सूर्येणोत्तभिता घौः ।   मणिकर्णिक अवर्ती  विवाहितः प्रति महाराज झ्हन्सि , राज  गङ्गाधर  रो  नेवल्कर अन्तः मय १८४२ |                  
         तदा बाजीरा कानपुर नगरस्य समीपस्थे बिठूरनामके स्थाने न्यवसत्, मनुदेव्याः शिक्षणं तत्र अभवत् । तत्र सा अचिरं शास्त्रविद्यां शस्त्रविद्यां च अलभत।   
                   सा तत्र नैपुण्यम् अवाप्नोत् । अश्वारोहणेऽपि मनुवाई अतीव कुशलिनी अभवत् ।


                                                                                              धनुजा के 
                                                                                              अनूशा

Referance- https://en.m.wikipedia.org/wiki/Rani_of_Jhansi https://simple.m.wikipedia.org/wiki/Rani_Lakshmibai