सदस्यः:Dhruva 1811186

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


— Wikipedian —
जन्म Dhruva Bhagavat
17/08/2000
Kakinad
देशः  India
विद्या उद्योगः च
विद्या BCom
महाविद्यालयः Christ Junior College
विश्वविद्यालयः Christ University

प्रस्तावना[सम्पादयतु]

सञ्चिका:Dhruva 1811186.jpg
Tri

नमस्कारः

अहम् ध्रुवा भगवत अस्ति। अहम् सप्तदष वर्षस्य अस्ति। अहम् वाणिज्य शास्त्र पठामि। अहम् क्राइस्ट विश्विद्यालस्य छात्रा अस्ति। मम जन्मस्थल बेङलुरु, कर्नतक प्रदेषा अस्ति।मम कुटुम्बे चत्वारः सदस्याः सन्ति। मम पिता माता अनुजा च। मम पितुहु नाम श्रीकान्त भगवत अस्ति। मम पिता: कार्यकुशलः करोति। मम माता नाम श्यामा अस्ति। मम अनुज नाम: सुशेन भगवत अस्ति। अहम् बेङलुरु नगरे वसामि।

दैनन्दिनक्रम[सम्पादयतु]

आवयोः पित्रौ आवाम आरक्शतः। तौ आवाभ्याम् स्वास्थ्यप्रदम् भओजनम्, सुन्दराणि वस्त्राणि, सुशिक्षाम् च प्रयच्छतः। वयम् सर्वे सहिताः एव रात्रिभोजनकुर्मः। अस्माकम् कुटुम्बकम् सुममयम्। प्रात: काले षड्वादनसमये अहम् ईशस्मरणम् करोमि। करोमि। तत्प्श्चात् स्नानम् कृत्वा अहम् ईशस्मरणम् करोमि। तदनंतरम् दुग्धं पिबामि अल्पाहारम् च करोमि। तत्प्श्चात् अष्टवादने अहम् विश्वविद्यालये गच्छामि। तत्र अहम् विविधान् विषयान् पठामि। सायम् षड्वादने अहम् गृहम् आगच्छामि। ततः अहम् गेहम् प्रतिनिवर्ते किञिचित् भक्षयामि च। सपादषड्वादन्तः सपादसप्तवादन पर्यन्तम् अहम् क्रीडामि। तदनंतरम् अहम् सायं प्रार्थना करोमि। तत्प्श्चात् अहम् पुस्त्तकम् पठामि। नववादनसमये च अहम् रात्रि भोजनं करोमि। नववादन्तः सार्धननवादनपर्यन्तम् दूरदर्शनं पश्यामि। तत्प्श्चात् अहम् दशवादने अहम् शयनं करोमि।

शिक्षण[सम्पादयतु]

अहम् कम्ब्रिद्गे षाले अपतन्।अत्र छात्राणाम् शारीरिक मानसिक बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिरां प्रयतते। तत्र दषामि कक्ष्याम् उत्तमस्तरे ८३%षेखड अन्कानि प्राप्त उर्तीनम् अभवन्। तदनन्तरम् अहम् जैन् विद्यालये प्रथमं तथा द्वितिया पदवी पूर्व कक्ष्याम् ८७% शेखड अन्कानी प्राप्त्वा उतीरणे अभवन्। मम अव्यसानि गायनम् जर्तवन्। मम प्रिय मित्रम् ओवैस् अस्ति। सः मम कक्षायाम् पठति। सः मधुरभाषी अस्ति। सः मां अभ्यासा अपि साहाय्यं करोति। अहम् मांसाहारी अस्ति। अस्ति। मम प्रियं पर्व दीपावलि अस्ति। जनाः मालाभिः, मृतिकादीपैः च गृहणि मन्दिराणि च अलंकृतानि कुर्वन्ति। मिष्ठान्ननि च खादन्ति।

अभिरुचि[सम्पादयतु]

मम रुचिः क्रीडा पठनं खादनं च सन्ति। मम प्रियं अध्यापकः कु सुनील् अस्ति। सा अस्मान् आंग्लभाषाम् अध्यापयति। सा सुष्ठुतरम् पाठयति अस्मान्। कदाचित् रुचिकरा: कथा: । सा समयानुवर्तिनी सदया सस्नेहा च। मम प्रियम् भाषा संस्कृतम् अस्ति। सैव देवभाषा गीर्वाणवाणी देववाणी अमरवाणी कथ्यते। इयमेव भाषा सर्वासां भारतीयभाषाणां जननी। सर्वास्वपि विश्वभाषासु प्राचीनतमा सर्वमान्या च मन्य्ते। अस्माकं समस्तमपि प्राचीनं साहित्यं संस्कृतभाषायामेव रचितमस्ति।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Dhruva_1811186&oldid=442124" इत्यस्माद् प्रतिप्राप्तम्